OLED, AMOLED, Super AMOLED, IPS प्रदर्शयति – आधुनिकवास्तविकतासु किं चयनं श्रेयस्करम् इति तुलना।
विभिन्नप्रौद्योगिकीषु स्क्रीनः कथं कार्यं कुर्वन्ति
स्मार्टफोनस्य, सङ्गणकस्य, टीवी इत्यस्य वा महत्त्वपूर्णतत्त्वेषु अन्यतमः अस्ति स्क्रीनः । विक्रयणार्थं प्रस्तावितानां विविधमाडलानाम् मध्ये कतिपयानां समाधानानाम् लाभहानिः अवगन्तुं कठिनम् अस्ति । तेषां विशेषताः अधिकतया अवगन्तुं भवद्भिः अवगन्तुं आवश्यकं यत् कार्यार्थं प्रयुक्तानां प्रौद्योगिकीनां आधारेण केचन प्रकाराः पटलाः सन्ति ।
एलईडी बैकलाइट् सहित एलसीडी डिस्प्ले
कतिपयेषु परिस्थितिषु कस्य प्रदर्शनस्य प्राधान्यं दातव्यम् इति निर्णयार्थं तेषां कार्यस्य सिद्धान्तान् तत्सम्बद्धानि च विशेषतानि अवश्यं ग्रहीतव्यानि । सर्वाधिकप्रसिद्धाः पटलप्रकाराः निम्नलिखितरूपेण सन्ति (स्मार्टफोनप्रदर्शनानां उदाहरणरूपेण उपयोगेन):
- एप्पल्-द्वारा निर्मित-यन्त्रेषु एलसीडी-प्रदर्शनस्य सक्रियरूपेण उपयोगः भवति इति प्रसिद्धाः सन्ति । उदाहरणं iPhone 11, iPhone XR, iPhone 8/8 Plus, iPhone 7/7 Plus च सन्ति । तेषां अतिरिक्तं बजट-मध्य-बजट-स्मार्टफोनेषु एतादृशानां पटलानां उपयोगः भवति । विशेषतः एतादृशाः स्क्रीनः Honor 20/20 Pro, Xiaomi Redmi Note 7 तथा Huawei P30 Lite मॉडल् इत्यत्र द्रष्टुं शक्यन्ते । IPS इति एलसीडी-पर्दे सर्वाधिकं प्रसिद्धं विविधता अस्ति ।
- OLED प्रदर्शनानि प्रमुखस्मार्टफोनेषु अपि च मध्यपरिधिमूल्यपरिधिषु उपयुज्यन्ते । तेषां उपयोगः iPhone 11 Pro, 11 Pro Max, iPhone XS / XS Max तथा iPhone X स्मार्टफोनेषु भवति।Huawei, Xiaomi, Sony च प्रमुखेषु अपि एतादृशाः स्क्रीनः सन्ति। प्रस्तुतस्य प्रौद्योगिक्याः विविधताः AMOLED, Super AMOLED इति सन्ति।



विभिन्न प्रकार के मैट्रिक्स के विशेषताएं – लाभ एवं हानि
टीवी क्रयणकाले कः विकल्पः अधिकः श्रेष्ठः भविष्यति इति अवगन्तुं भवद्भिः उक्तप्रकारस्य प्रत्येकस्य मैट्रिक्सस्य विषये मतं कर्तव्यम् । तेषां लाभं हानिं च अवगत्य उपयोक्तुः आवश्यकतानुसारं सर्वोत्तमरूपेण अनुकूलं प्रतिरूपं चिन्वितुं शक्यते । IPS तथा AMOLED इत्यनेन सह स्मार्टफोनस्य कोणात् दृष्ट्वा वर्णप्रजननस्य तुलना:
IPS मैट्रिक्स
टीवी-मध्ये प्रयोगे सति निम्नलिखित-लाभान् प्राप्तुं शक्नुवन्ति ।
- उच्च गुणवत्ता छवि रंग प्रतिपादन। एतत् न केवलं दर्शकानां कृते उपयुक्तम्, अपितु ये जनाः छायाचित्रैः, भिडियोभिः च व्यावसायिकरूपेण कार्यं कुर्वन्ति, यथा छायाचित्रकाराः, तेषां कृते अपि उपयुक्तम् अस्ति ।
- यथा भवन्तः जानन्ति, कदाचित् श्वेतवर्णः भिन्नानि छायानि ग्रहीतुं शक्नोति, येन उपयोक्तुः चित्राणां धारणा क्षीणा भवति । विचार्यमाणानां मैट्रिक्सप्रकारः शुद्धशुक्लवर्णं विना किमपि योजकं प्रदाति ।
- केषाञ्चन प्रकाराणां आधुनिकप्रदर्शनानां एकः समस्या अस्ति यत् कश्चन परिमितकोणः द्रष्टुं शक्यते । IPS matrices इत्यस्य तादृशी सीमा नास्ति । अत्र भवन्तः प्रायः कस्मात् अपि कोणात् पर्दायां किं दर्शितं तत् द्रष्टुं शक्नुवन्ति । तत्सह दर्शनकोणानुसारेण वर्णविकृतिः प्रभावः न भवति ।
- कालान्तरे प्रदर्शनस्य गुणवत्ता न क्षीणा भविष्यति, यतः स्क्रीन-दहन-प्रभावः नास्ति ।
निम्नलिखित को हानि के रूप में नोट किया जाता है- १.
- उच्चप्रतिबिम्बगुणवत्तायाः अभावेऽपि स्क्रीनं चालयितुं तुल्यकालिकरूपेण महती शक्तिः आवश्यकी भवति ।
- तत्र प्रतिक्रियाकालः वर्धितः भवति।
- न्यूनविपरीतता परिणामी चित्रस्य गुणवत्तां न्यूनीकरोति ।
- यद्यपि शुक्लवर्णः सम्यक् चित्रितः तथापि कृष्णविषये तदेव वक्तुं न शक्यते, न शुद्धा भविष्यति, किन्तु केनचित् प्रकारेण सदृशच्छायायाः ।
एतादृशपट्टिकायुक्तानि यन्त्राणि चयनं कुर्वन् उपयोक्त्रा न केवलं सामर्थ्यं अवश्यं गृह्णीयात्, अपितु समस्याप्रदक्षणस्य उपस्थितिः अपि अवश्यं गृह्णीयात्
मनसि धारयतु यत् IPS matrices इत्यस्य भिन्नाः उपप्रकाराः सन्ति । उच्चतमगुणवत्ता P-IPS तथा AH-IPS हैं।
AMOLED मैट्रिक्स
एतादृशपट्टिकायुक्तानां उपकरणानां स्वामिनः निम्नलिखितलाभान् प्राप्तुं शक्नुवन्ति ।
- एतादृशेषु यन्त्रेषु प्रतिक्रिया द्रुततरं भवति ।
- उत्तम छवि विपरीतता।
- पटलः कृशः भवति ।
- प्रदर्शितवर्णाः संतृप्ताः भवन्ति ।
- उच्चगुणवत्तायुक्तं कृष्णवर्णं प्राप्तुं शक्यते।
- प्रयुक्तस्य प्रौद्योगिक्याः विशिष्टतायाः कारणात् IPS प्रदर्शनानां तुलने चित्रस्य प्राप्त्यर्थं ऊर्जायाः उपभोगः बहु न्यूनः भवति
- तत्र विशालः दर्शनकोणः अस्ति ।
LCD तथा OLED उपकरणों की तुलना :ऐसे मैट्रिक्स की ताकतों का प्रत्यक्ष सम्बन्ध ऐसे हानि की उपस्थिति से होता है:
- परिणामी वर्णानाम् उच्चकान्तिः कदाचित् नेत्रेषु क्षतिं कर्तुं शक्नोति ।
- यांत्रिक क्षति के प्रति उच्च संवेदनशीलता। लघुक्षतिः अपि पटलस्य क्षतिं कर्तुं शक्नोति।
- कार्यकाले कालान्तरे वर्णाः क्रमेण क्षीणाः भविष्यन्ति ।
- प्रायः पर्दायां चित्रं उज्ज्वलप्रकाशे द्रष्टुं कठिनं भवति ।
- श्वेतवर्णीयं चित्रं उच्चगुणवत्तायाः नास्ति, यतः अतिरिक्तछायाः भवितुम् अर्हन्ति, येषु प्रायः नीलवर्णः पीतवर्णः वा वर्णः भवति ।
अस्याः प्रौद्योगिक्याः स्वकीयाः महत्त्वपूर्णाः लाभाः सन्ति, ये केषाञ्चन उपयोक्तृणां कृते एतादृशस्य प्रदर्शनस्य चयनस्य निर्णायकं कारणं भवितुम् अर्हन्ति । एलईडी मैट्रिक्स: 1।Super AMOLED इति AMOLED इत्यस्य अग्रे विकासः अस्ति । इदं कृशतरं भवति तथा च चित्रस्य गुणवत्तायां अधिकं सुधारं कर्तुं शक्नोति, येन इदं अधिकं विपरीततां उज्ज्वलं च भवति । इदमपि ज्ञातव्यं यत् सूर्यप्रकाशस्य प्रतिबिम्बं ८०% न्यूनीकृतम् अस्ति, येन उज्ज्वलसूर्यदिने अपि चित्रं स्पष्टतया द्रष्टुं शक्यते विद्युत्-उपभोगः २०% न्यूनीभवति, येन यन्त्रम् अधिकं किफायती भवति । एतत् महत्त्वपूर्णं यत् एषा प्रौद्योगिकी अग्रे अपि विकसिता अस्ति। यथा, Super AMOLED Plus स्क्रीन् प्रादुर्भूतम् । नूतनेषु मॉडल्-मध्ये चित्रगुणवत्तायाः अधिकं सुधारः अभवत्, यत् Real-Stripe प्रौद्योगिक्याः उपयोगात् अस्ति । उत्तरेण बिम्बानां चित्रणस्य मार्गः परिवर्तितः अस्ति ।
कतिपयेषु परिस्थितिषु कः प्रदर्शनः श्रेष्ठः इति कथं निर्धारयितव्यम्
उपभोक्तारः समीचीनं यन्त्रं चयनं कुर्वन्तः यन्त्रस्य विनिर्देशान् पश्यन्ति, परन्तु ते प्रयुक्तं प्रौद्योगिकीम् अपगच्छन्ति । परन्तु केषुचित् सन्दर्भेषु चयनितप्रदर्शनप्रकारस्य विशेषताः निर्णायकाः भवितुम् अर्हन्ति । अस्य उदाहरणं screen burn-in इति । इदं IPS प्रदर्शनेषु न भवति, यत् एतादृशप्रौद्योगिक्याः दीर्घकालीनप्रयोगस्य गणनायाः आधारं ददाति । AMOLED इत्यस्य चयनं कुर्वन् क्रमेण प्रदर्शनं दग्धं भविष्यति, येन तस्य गुणवत्ता लक्ष्यमाणतया न्यूनीकरिष्यते । अन्यत् ध्यानं दातुं योग्यं विशेषता अस्ति दृष्टिक्लान्तिः । IPS स्क्रीन उपयुज्यमानानाम् उपभोक्तृणां कृते इदं न्यूनं भवति, परन्तु ये AMOLED प्रदर्शनं प्राधान्यं ददति तेषां कृते तुल्यकालिकरूपेण उच्चम् अस्ति । अपरं तु AMOLED न्यूनशक्तिं उपभोगयति, ये किफायतीयन्त्राणि प्राधान्यं ददति तेषां कृते अधिकं उपयुक्तम् अस्ति । उपयोक्तृभ्यः द्रुतप्रतिक्रिया गुणवत्ता च कृष्णवर्णाः अपि रोचन्ते। उत्तमः विपरीतता, समृद्धवर्णाः च उत्तमप्रतिबिम्बगुणवत्तायाः रसिकानां कृते उपयुक्ताः सन्ति । उभयप्रौद्योगिकी भिन्ना अस्ति तथा च एकस्मिन् समये परस्परं पूरकं भवति। कालान्तरे स्क्रीन-निर्माण-प्रौद्योगिकीनां विकासः भवति तथा च तेषां दोषाः पूर्णतया आंशिकतया वा निवारिताः भवन्ति । परन्तु यन्त्रस्य चयनं कुर्वन् प्रत्येकस्य प्रकारस्य प्रदर्शनस्य पक्षपातान् ज्ञातव्यम् ।