Airplay function – कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोति

Технологии

प्रथमवारं २०१० तमस्य वर्षस्य अन्ते iPhones इत्यादिषु Apple उत्पादेषु airplay function अथवा “screen repeat” इति प्रादुर्भूतम् । अद्यत्वे सञ्चिकानां वादनस्य क्षमता वायरलेस् ध्वनिसाधनानाम् कृते मानककार्यम् अस्ति । अस्य घटनायाः कारणं वर्षे वर्षे वर्धमानस्य एप्पल् इत्यस्य अचञ्चला लोकप्रियता आसीत् ।

एयरप्ले किम् अस्ति तथा च प्रौद्योगिकी कथं कार्यं करोति ?

airplay function इत्यस्य उपयोगं आरभ्यतुं पूर्वं भवद्भिः चिन्तनीयं यत् iPhone इत्यस्मिन् किं screen mirroring इति । अतः, airplay इति एप्पल् उत्पादानाम् तृतीयपक्षसङ्गतयन्त्राणां च मध्ये तारस्य केबलस्य च उपयोगं विना स्थानीयजालद्वारा मीडियासञ्चिकानां स्थानान्तरणार्थं प्रौद्योगिकी अस्ति एप्पल् एयरप्ले कथं कार्यं करोति इति निम्नलिखितम् अस्ति ।

  • ध्वनियन्त्रं WiFi-जालसङ्गणकेन सह सम्बद्धम् अस्ति;
  • ध्वनिस्रोतः प्रतिबिम्बितः भवति (उदाहरणार्थं, iPhone चलयन्त्रम्);
  • उपयोक्ता इष्टां सञ्चिकां प्रारभते ।

Airplay function - कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोतियतः कार्यं वायरलेस्-रूपेण कार्यं करोति, तस्मात् स्वामिना अन्यस्मिन् कक्षे भवितुं शक्नोति । iphone screen mirroring इति प्रौद्योगिकी २०१० तमे वर्षे विकसिता । एषा प्रौद्योगिकी एयरट्यून्स् इत्यस्य स्थाने आसीत्, यस्य कार्यक्षमता केवलं श्रव्यसञ्चिकानां स्थानान्तरणपर्यन्तं सीमितम् आसीत्, यदा एतत् बन्दम् आसीत् । एयरट्यून्स् इत्यस्य “अद्यतनसंस्करणस्य” आगमनेन अन्यनिर्मातृणां उपकरणैः सह युग्मीकरणं सम्भवम् अभवत् । तस्मिन् एव काले ब्लूटूथ् मार्गेण प्रसारितस्य ध्वनिस्य तुलने उपयोक्तारः वायुप्रवाहद्वारा उत्तमध्वनिगुणवत्तां लक्षयन्ति । स्क्रीनस्य “मिररिंग्” इत्यस्य अवधारणायाः अर्थः अस्ति यत् AirPlay समर्थनयुक्तेषु उपकरणेषु फिटिङ्ग् इत्यत्र iOS सॉफ्टवेयर इत्यनेन गैजेट् इत्यत्र स्क्रीनस्य डुप्लिकेशनं करणीयम् । एतत् विशेषता भवन्तं विडियो-श्रव्यसञ्चिकानां प्रसारणं कर्तुं शक्नोति, परन्तु प्रतिलिपिधर्मस्य रक्षणार्थं सञ्चिकानां स्थानान्तरणं प्रतिबन्धयति इति निषेधः अस्ति । उदाहरणतया, यदा भवान् Apple Music इत्यनेन स्क्रीनम् चालू करोति तदा केवलं स्पर्शविण्डो एव युग्मितयन्त्रस्य पटले दृश्यते । नियन्त्रणकेन्द्रे Now Playing विजेट् इत्यस्मिन्, यत् उद्घाटितस्य प्रदर्शनस्य दक्षिणभागे स्थितम् अस्ति, भवद्भिः वायरलेस् प्लेबैक् चिह्नं क्लिक् कर्तव्यम् । यावत् उपलब्धानां उपकरणानां – ग्राहकानाम् सूची पटले न दृश्यते तावत् बटनं नुद्यते । अग्रिमः सोपानः इष्टविकल्पस्य चयनं भवति । स्मार्टफोनः स्वयमेव चयनितमाध्यमेषु प्लेबैक् आरभेत । अग्रिमः सोपानः इष्टविकल्पस्य चयनं भवति । स्मार्टफोनः स्वयमेव चयनितमाध्यमेषु प्लेबैक् आरभेत । अग्रिमः सोपानः इष्टविकल्पस्य चयनं भवति । स्मार्टफोनः स्वयमेव चयनितमाध्यमेषु प्लेबैक् आरभेत ।

Apple AirPlay – Samsung TV इत्यनेन सह संयोजनम् : १.

https://youtu.be/k50zEy6gUSE

AirPlay 2 – विशिष्टविशेषताः

एप्पल् विकासकाः WWDC 2017 इत्यस्मिन् AirPlay इत्यस्य अद्यतनं संस्करणं प्रवर्तयन्ति स्म ।iOS 11 संस्करणं 116 इत्यस्मिन् AirPlay 2 इत्यस्य विशेषताः योजयितुं योजना आसीत् इति तथ्यस्य अभावेऽपि मार्केट् इत्यनेन परिचितस्य स्क्रीनस्य अपडेट् केवलं 2018 तमे वर्षे एव प्रतिबिम्बितम् अभवत् एयरप्ले २ इत्यस्य मुख्यं वैशिष्ट्यं, तत्सह पूर्वसंस्करणात् च अन्तरं बहुकक्षमोड् समर्थनकार्यम् आसीत् । अद्यतनस्य धन्यवादेन उपयोक्तृभ्यः सङ्गीतं वादयितुं बहुविधयन्त्राणां उपयोगस्य अवसरः प्राप्यते ।
Airplay function - कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोति

iPhone 5S, iPhone SE इत्यादीनां उन्नतसंस्करणस्य समर्थनं करोति । iPad कृते एते iPad mini 2, 3, 4, iPad Air, 2 तथा ततः परं, षष्ठपीढीयाः iPod touch च सन्ति । सारांशतः, सर्वे यन्त्राणि ये ७ वर्षाणाम् अधिकं पूर्वं न मुक्ताः आसन्।

बहुकक्षविधानस्य अर्थः भवति यत् एकत्रितरूपेण अनेकेषु एप्पल्-टीवीषु ध्वनिप्रसारणं भवति, यत् भिन्न-भिन्न-कक्षेषु स्थितुं शक्यते । एतत् HomePod स्पीकर्, अथवा HomePod तथा Apple TV इत्येतयोः कृते अपि प्रवर्तते । अपि च, उपयोक्तुः प्राधान्यानुसारं तस्य उपलब्धयन्त्राणां च आधारेण संयोजनानि भिन्नानि भवितुम् अर्हन्ति । विकासकाः उपयोगस्य सुगमतायाः पालनं कृतवन्तः – भवान् भिन्न-भिन्न-गैजेट्-मध्ये सञ्चिकानां प्रसारणं नियन्त्रयितुं शक्नोति, Home-अनुप्रयोगात् प्रत्येकस्य वस्तुनः कृते पृथक् प्लेबैक-मात्रा-सेटिंग्स् समायोजयितुं शक्नोति एवं स्वामिनः सम्पूर्णं श्रव्यतन्त्रं विन्यस्तुं अवसरं प्राप्नोति, प्रत्येकं घटकं शेषैः सह परस्परं सम्बद्धं भवति, यतः एप्पल् यन्त्राणां चयनं प्रतिबन्धं न ददाति अद्यतनस्य नूतना प्लेलिस्ट् अस्ति, या केनापि उपयोक्ता अभिगन्तुं शक्नोति, यत् आयोजनेषु, पार्टिषु च सुविधाजनकम् अस्ति । क्रमेण सङ्गीतं वाद्यते । स्मार्ट-गृहेण सह युग्मीकरणस्य क्षमता भवन्तं युगपत् सङ्गीतं, उदाहरणार्थं स्मार्ट-बल्बं च संयोजयितुं शक्नोति । स्वचालितप्लेबैक् स्थापयितुं समयनिर्धारकः उपलभ्यते । गृहे जनानां सान्निध्यस्य स्वरूपस्य निर्माणस्य आवश्यकता अस्ति चेत् एतत् उपयोगी भवति ।
Airplay function - कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोतिबहुकक्षविधायाः तात्पर्यं भवति यत् एप्पल्-उपकरणानाम् अनेकेभ्यः ध्वनिस्य एकत्रितप्रसारणं भवति [/ caption] ।

airplay संगतम्, यत् उपकरणानि समर्थयन्ति

आधुनिकविपण्ये भवन्तः वायरलेस् स्पीकर-स्थानकानां कृते बहवः विकल्पाः प्राप्नुवन्ति, यदा तु निर्मातारः प्रौद्योगिकी-प्रगतेः मूर्तरूपं उत्पादं क्रेतुं प्रस्तावन्ति तृतीयपक्षीययन्त्रेषु एप्पल्-यन्त्रेभ्यः सामग्रीं द्रष्टुं क्षमता AirPlay-कार्यस्य माध्यमेन उपलभ्यते । संगततां स्थापयितुं पूर्वापेक्षा एकेन Wi-Fi संजालेन सह सम्बद्धता अस्ति । अस्य अर्थः अस्ति यत् संयोजनपरिधिः स्थानीयजालस्य कवरेजेन सीमितः अस्ति – भवान् अन्यनगरात् स्वस्य गृहस्य श्रव्यप्रणाल्यां सञ्चिकां चालू कर्तुं न शक्नोति सञ्चिका कस्मात् यन्त्रात् उत्पद्यते, कस्मात् च प्राप्नोति इति अवलम्ब्य सङ्गतयन्त्राणि प्रेषकग्राहक इति द्वयोः वर्गयोः विभक्ताः भवन्ति । प्रथमसमूहे अन्तर्भवन्ति : १.

  • iTunes संस्थापिताः सङ्गणकाः।
  • iOS 4.2 इत्यनेन सह iPhone, iPad, iPod उत्पादेषु च ततः परं च ।
  • एप्पल् टीवी
  • Mac PC macOS Mountain Lion इत्यनेन सह ततः परं च।

ग्राहकाः अत्र सन्ति : १.

  • एयर पोर्ट एक्स्प्रेस्।
  • एप्पल् टीवी।
  • एप्पल होमपॉड।
  • कोऽपि तृतीयपक्षीयः AirPlay-सक्षमः उपकरणः ।

संयोजनाय १० निमेषेभ्यः अधिकं समयः न भविष्यति, उपयोक्त्रेण केवलं स्मार्टफोने द्वे द्वे क्लिक् करणीयः भविष्यति।

AirPlay कथं चालू कर्तव्यम्

एतत् अवगन्तुं महत्त्वपूर्णं यत् AirPlay इत्यादिकं शक्तिशाली साधनं macOS तथा iOS इत्यत्र भिन्नरूपेण स्वस्य कार्यक्षमतां प्रकाशयति । iPhone अथवा iPad इत्यस्य स्क्रीनस्य प्रतिबिम्बं आरभ्यतुं भवद्भिः Control Center उद्घाटयितुं आवश्यकम् । स्क्रीन मिररिंग् विकल्पः चयनितः अस्ति, यः वामभागे स्थितः भविष्यति । अग्रिमः उपलब्धं यन्त्रं यत् विण्डो दृश्यते तस्मिन् प्रदर्शितं भविष्यति । अत्रैव प्रसारणं स्थगयति ।
Airplay function - कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोतियदि भवन्तः AirPlay मार्गेण Mac screen तः Apple TV – मध्ये सूचनां प्रदर्शयितुं प्रवृत्ताः सन्ति तर्हि सिस्टम् सेटिंग्स्, iTunes अथवा QuickTime उद्घाट्यन्ते । मेनू विभागे AirPlay इति चयनं भवति । macOS Big Sur इत्यत्र अपि च ततः परं स्क्रीन मिररिंग् आरभ्यतुं सर्वाधिकं सरलं मार्गं Control Center चिह्नात् अस्ति । iPhone अथवा iPad इत्यस्मात् Windows सङ्गणके सामग्रीं निर्गन्तुं भवद्भिः Apple विकासकान् “बायपास” कर्तव्यं भविष्यति, यतः तृतीयपक्षीययन्त्रस्य ग्राहकरूपेण उपयोगः असम्भवः यदि आवश्यकं भवति तर्हि भवन्तः विण्डोज अथवा एण्ड्रॉयड् टीवी इत्यत्र स्क्रीनस्य द्वितीयकं कर्तुं शक्नुवन्ति, भवन्तः तृतीयपक्षस्य उपयोगितानां उपयोगं कर्तुं प्रवृत्ताः भविष्यन्ति, उदाहरणार्थं, AirServer (https://apps.apple.com/en/app/airserver-connect/id967004087) अथवा… रिफ्लेक्टर (https://play.google .com/store/apps/details?id=com.squirrels.reflector&hl=ru&gl=US)। एते अनुप्रयोगाः निःशुल्काः न सन्ति तथा च भवद्भिः प्रायः $२० दातव्यं भविष्यति। केषुचित् सन्दर्भेषु कतिपयान् सप्ताहान् यावत् निःशुल्कं उपयोगं निर्गन्तुं शक्यते । AirPlay कथं सक्षमं कर्तव्यम् – video instruction: https://youtu.be/dflSAvx6I6c

टीवी-मध्ये वायुप्रवाहः

यथा अभ्यासः दर्शयति, iPhone इत्यस्य Smart-TV इत्यनेन सह संयोजनस्य सरलतमः द्रुततमः च उपायः WiFi संयोजनं स्थापयितुं अर्थात् AirPlay मार्गेण अवतरति । युग्मीकरणं स्थापयितुं कोऽपि तारः आवश्यकः नास्ति, केवलं स्थानीयजालम् एव । एयरप्ले तथा टीवी Samsung, LG, Sony इत्येतयोः समन्वयनं कुर्वन् केवलं द्वयोः गैजेट्-इत्यत्र विशेष-अनुप्रयोगं पूर्वं संस्थापयितुं आवश्यकम्, अर्थात् AllShare-उपयोगिता । स्मार्ट-टीवी इत्यनेन प्रदत्तानां उपयोगितानां मध्ये एषः अनुप्रयोगः अन्यतमः अस्ति । एप्लिकेशनं डाउनलोड् कृत्वा उपयोक्ता स्मार्टटीवी-प्रदर्शनस्य नियन्त्रणं कर्तुं शक्नोति, यत् स्मार्टफोने स्थापितानां मीडिया-सञ्चिकानां प्रसारणाय आवश्यकम् अस्ति ।

सम्भाव्यसमस्याः समाधानाः च

उपयोक्तृणां मुख्या समस्या प्रसारणस्य अथवा सञ्चिकावादनस्य अभावः अस्ति, यत् यन्त्राणां मध्ये संयोजनस्य अभावात् अथवा बाधितस्य कारणेन दृश्यते । यदि भवान् AirPlay इत्यस्य उपयोगेन सामग्रीं निर्विघ्नतया स्थानान्तरयितुं न शक्नोति तर्हि प्रथमं कार्यं भवति यत् उपकरणानि चालू कृत्वा परस्परं समीपे (एकेन संजालेन सह सम्बद्धानि) सन्ति इति सुनिश्चितं कुर्वन्तु। यदि एतेन सहायता न भवति तर्हि द्वयोः उपकरणयोः पुनः आरम्भः करणीयः । यदि पुनः आरम्भः अपेक्षितं परिणामं न प्राप्तवान्, तर्हि भवद्भिः उपयुक्तस्य अद्यतनस्य कृते सेटिङ्ग्स् मध्ये जाँचः करणीयः । वायरलेस् वाईफाई-संयोजनं २.४ गीगाहर्ट्ज-पट्टिकायां अस्ति, यस्य उपयोगः अन्यैः उपकरणैः अपि भवति – ब्लूटूथ-युक्ताः बहवः उपकरणाः, केचन प्रणाल्याः ये तथाकथितस्य “स्मार्ट-होम्” इत्यस्य भागाः सन्ति अतः, यदि भवान् स्वस्य Sonos स्पीकर-प्रणालीं स्वस्य AirPlay-सक्षमं WiFi-आधारितं स्पीकरं च एकस्मिन् समये चालू करोति तर्हि हस्तक्षेपं निराकर्तुं न शक्यते । यदि Siri एकस्मिन् समये बहुकार्यं करोति तर्हि सङ्गीतस्य वाद्यं विरामं कर्तुं शक्यते । यदि ध्वनिः सर्वथा अनुपस्थितः अस्ति तर्हि सेटिंग्स् प्रणाल्यां तस्य परीक्षणं करणीयम् (मौनविधानस्य स्थितिं पश्यन्तु) । यदि समस्यायाः स्रोतः स्वयमेव चिह्नितुं न शक्यते स्म तर्हि Apple Support सर्वेषां प्रश्नानाम् उत्तरं दास्यति।
Airplay function - कथं कनेक्ट् कर्तव्यं तथा च iphone इत्यादिषु iOS उपकरणेषु screen mirroring कथं कार्यं करोति

एयरप्ले इत्यस्य अन्ये विशेषताः

मुख्यकार्यस्य अतिरिक्तं – विडियोसञ्चिकानां प्रसारणं तथा च iPhone, Apple TV इत्यादिषु उपकरणेषु स्क्रीनस्य प्रतिबिम्बीकरणं च, तृतीयपक्षस्य AirPlay विशेषताः सन्ति, येषु अन्तर्भवन्ति:

  1. सञ्चिकाः वादयितुं तथा च रिकार्डिङ्ग् अथवा प्रसारणस्य प्लेबैक् नियन्त्रयितुं Siri voice assistant इत्यस्य उपयोगं कुर्वन्तु ।
  2. Apple TV , HomePod, इत्यादिषु प्लेबैक् प्रणालीषु सङ्गीतं, podcasts, अन्यसामग्री च प्रवाहयन्तु ये Airplay समर्थयन्ति ।
  3. उपयोगस्य सुगमतायै उपयोक्ता तत्क्षणमेव Home अनुप्रयोगे संगतप्लेबैककेन्द्राणि टीवी च योजयितुं शक्नोति ।
  4. उपकरणैः सह कार्यं कुर्वन्तः ये समस्याः उत्पन्नाः तेषां निराकरणाय विकासकाः विस्तृतनिर्देशाः (https://support.apple.com/ru-ru/HT204289) सज्जीकृतवन्तः ।

एवं एप्पल् कार्पोरेशन इत्यनेन विकसिता एयरप्ले प्रौद्योगिकी प्रौद्योगिक्याः जगति अन्यत् कूर्दनम् अस्ति । वायरलेस् सञ्चिकाप्लेबैकस्य मुख्यं कार्यं संचालनप्रक्रियायाः सुविधां कर्तुं, स्मार्टगृहप्रणाल्याः उपयोगः अस्ति । Airplay इत्यस्य धन्यवादेन चलच्चित्रस्य चयनं, श्रव्यसञ्चिकानां श्रवणं च एकक्रमेण सुलभं जातम् ।

Rate article
Add a comment