टीवी कृते Miracast प्रौद्योगिकी – तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्

Технологии

स्मार्ट-टीवी-इत्यस्य बृहत्-पर्दे मनोरञ्जन-सामग्री-दर्शनं अधिकं सुलभम् अस्ति । स्मार्टफोनस्य प्रदर्शनं प्रायः मीडियासञ्चिकानां, वीडियो गेम्स् इत्यस्य च आरामदायकं प्लेबैक् कर्तुं पर्याप्तं नास्ति । अस्मिन् सन्दर्भे टीवी-मध्ये Miracast-प्रौद्योगिकी कथं सक्षमीकरणीयम् इति प्रश्नः उत्पद्यते । अन्ततः, एषा प्रौद्योगिकी भवन्तं टीवी-पर्दे एकं चित्रं वायरलेस्-रूपेण प्रदर्शयितुं शक्नोति, यस्य विषये पश्चात् चर्चा भविष्यति ।

मिराकास्ट् किम् अस्ति तथा च एतस्य प्रौद्योगिक्याः आवश्यकता किमर्थम् अस्ति

Miracast किम् इति प्रश्नस्य उत्तरं दत्त्वा एतत् ज्ञातव्यं यत् एषा प्रौद्योगिकी Wi-Fi Direct मानकस्य विकासः अस्ति। अस्य सारः संप्रेषकयन्त्रात् संकेतग्राहकं प्रति चित्रस्य शब्दस्य च प्रसारणे निहितम् अस्ति । https://cxcvb.com/texnika/televizor/texnology/wi-fi-direct.html अस्य धन्यवादेन भवान् टीवी-पर्दे मीडिया-सामग्री-दर्शनं आरभुं शक्नोति । सम्मेलनेषु, स्लाइड् शोषु, समूहनिर्माणप्रकल्पेषु च एतस्य अवसरस्य उपयोगः अपि सुलभः अस्ति ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्अस्य कार्यस्य संचालनकाले रूटरः न प्रवृत्तः भवति । एतेन भवतः गृहे वायरलेस् नेटवर्क् मध्ये भारः न्यूनीकरोति । यदा चलयन्त्रेषु उपयुज्यते तदा प्रौद्योगिकी न्यूनतमं ऊर्जायाः उपभोगं करोति । अपि च, भवद्भिः उपकरणं पूर्वं विन्यस्तं कृत्वा संयोजनाय केबल्-कर्षणस्य आवश्यकता नास्ति । अस्य मानकस्य विकासः २०१२ तमे वर्षे आरब्धः । एतत् 1080p पर्यन्तं 5.1 सरौण्ड् साउण्ड् तथा विडियो स्ट्रीमिंग् समर्थयति । संचालनस्य सिद्धान्तः अस्ति यत् यन्त्राणि परस्परं वाई-फाई-जालद्वारा समन्वयिताः भवन्ति । एतत् प्रौद्योगिकी संयोजयितुं दूरदर्शनग्राहकानाम् स्मार्टफोनानां च अन्तरफलकं समुचितसेटिंग्स् प्रदाति । युग्मितयन्त्राणि प्रत्यक्षतया संवादं कुर्वन्ति, सुरक्षितं मार्गं निर्मान्ति ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्तदतिरिक्तं द्विदिशात्मकं कार्यम् अस्ति । अर्थात् टीवी-पर्दे यत् भवति तत् स्मार्टफोन-प्रदर्शने प्रदर्शयितुं शक्यते । वायरलेस् प्रसारणस्य आरम्भः अत्यन्तं सरलः अस्ति ।
Chromecastटीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्इत्यस्य विपरीतम्
, माध्यमसामग्री अन्तर्जालसेवायाः सहभागितायाः विना वाद्यते । मिराकास्ट् इत्यस्य लाभाः अत्र सन्ति : १.

  • संयोजन गति;
  • WPA2 प्रोटोकॉलद्वारा सूचनास्थापनस्य संरक्षणम्;
  • यदि टीवी रिसीवरः एतत् प्रौद्योगिकी समर्थयति तर्हि 3D सामग्रीं वादयितुं क्षमता;
  • IEEE11n मानकस्य उपयोगेन – 2.4 / 5 Hz इत्यस्य आवृत्तिपरिधिमध्ये संकेतं प्रसारयति, 150 Mbps पर्यन्तं गतिं प्रदाति;
  • शुल्क-उपभोगस्य रक्षणं, यतः दत्तांश-आदान-प्रदान-प्रक्रियायां अतिरिक्त-प्रक्रियाः न सम्मिलिताः भवन्ति;
  • ५०० प्रमुखब्राण्ड्-मध्ये सामूहिक-वितरणम्;
  • संकेतसञ्चारने विलम्बः नास्ति, अतः भवान् उच्चगुणवत्तायुक्तां विडियो सामग्रीं द्रष्टुं वा प्रसारणविलम्बं विना ऑनलाइन गेम्स् क्रीडितुं वा शक्नोति।

Miracast प्रौद्योगिक्याः दोषान् विचार्य यदा उपकरणानि परस्परं समन्वयं कर्तुं न शक्नुवन्ति तदा असङ्गतिः सम्मुखीभवति । तदतिरिक्तं H.264 कोडेक् इत्यस्य उपयोगेन आँकडास्थापनं क्रियते, परन्तु बजट्-फोनाः तस्य समर्थनं न कुर्वन्ति ।

Miracast यन्त्रे अस्ति वा न वा इति ज्ञातुं भवद्भिः तकनीकीविनिर्देशाः द्रष्टव्याः भविष्यन्ति । यतः प्रायः कम्पनीयाः लोगो निर्मातुः पैकेजिंग् इत्यत्र न भवति।

एषा प्रौद्योगिकी १९२०⁄१२०० पिक्सेल रिजोल्यूशनेन चित्रं प्रसारयितुं समर्था अस्ति । 4K इत्यस्मिन् भवन्तः निकटतया पश्यन्ति चेत् पार्श्वेषु कृष्णपट्टिकाः पश्यन्ति ।

Miracast को टीवी से कैसे कनेक्ट करें

Miracast Android TV इत्यनेन भवन्तः वायरलेस् कनेक्शन् इत्यस्य उपयोगेन टीवी-पर्दे चित्रस्य डुप्लिकेट् कर्तुं शक्नुवन्ति । संयोजितुं पूर्वं टीवी-यन्त्रे, दूरभाषे च समानं वाई-फाई-जालं कार्यं करोति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् । निर्देशेषु निम्नलिखितनिर्देशाः अनुसरणीयाः ।

  1. स्वस्य दूरभाषे Settings app इत्यत्र गच्छन्तु।
  2. “Connections” इति विभागं गत्वा, ततः “Broadcasts” इति स्तम्भं चिनोतु । केषुचित् सन्दर्भेषु भवद्भिः “अतिरिक्तविशेषताः” इति विभागे अवलोकनं करणीयम् ।
  3. स्लाइडरं on स्थाने स्थापयन्तु । अधः स्वाइप् कृत्वा त्वरितप्रवेशपटलम् अपि उपरि आनेतुं शक्नुवन्ति । तत्र मिराकास्ट्-चिह्नं ट्याप् कुर्वन्तु ।
  4. यावत् संयोजितुं उपलब्धानां उपकरणानां अन्वेषणं समाप्तं न भवति तावत् प्रतीक्ष्यताम्।
  5. तदनन्तरं पटले प्राप्तानां टीवी-प्रणालीनां सूची दृश्यते । अत्र भवन्तः इष्टं टीवी-यन्त्रं क्लिक् कुर्वन्तु ।टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्
  6. ततः उपयोक्तारं युग्मस्थापनस्य अनुमतिं दातुं प्रार्थयिष्यते ।

मिराकास्ट् किमर्थं न सम्बद्धं भविष्यति ?

टीवी-ग्राहकानाम् केचन स्वामिनः निम्नलिखित-समस्यायाः सम्मुखीभवन्ति : “एतत् यन्त्रं Miracast-संकेतं प्राप्तुं न समर्थयति ।” यदि संयोजनं बाधितं भवति तर्हि भवन्तः टीवी क्षतिं द्रष्टुं शक्नुवन्ति तथा च आवश्यकाः चालकाः संस्थापिताः सन्ति इति सुनिश्चितं कुर्वन्तु। समस्यां निवारयितुं तान् अद्यतनीकर्तुं वा प्रारम्भिकविन्यासः वा योग्यः अस्ति । एवं सति भवन्तः उपकरणप्रबन्धकं प्रति गन्तव्यम् । प्रस्तुतसूचिकासु विडियोकार्डड्राइवर्स्, वाई-फाई एडाप्टर् च चयनं कुर्वन्तु । यदि भवतः दूरभाषे “प्रसारणम्” इति विभागः न प्राप्यते तर्हि Miracast अनुप्रयोगस्य उपयोगः अनुशंसितः । एतत् कर्तुं Play Store मध्ये गत्वा समाननामस्य सॉफ्टवेयरं संस्थापयन्तु । w3bsit3-dns.com मञ्चे अपि Miracast संस्थापनसञ्चिकां ज्ञातुं शक्नुवन्ति । प्रोग्राम् इन्स्टॉल कृत्वा केवलं “Connect” इति बटन् नुदन्तु । तदनन्तरं टीवी-पर्दे अन्वेषणस्य प्रक्रिया आरभ्यते । तान् अन्विष्य समुचितं संयोजनविकल्पं चिन्वितुं पर्याप्तम् । यदि लैपटॉपेन सह समन्वयनस्य सन्दर्भे तत्क्षणमेव संयोजनं स्थापयितुं न शक्यते तर्हि संक्षेपेण टीवी निष्क्रियं कृत्वा विण्डोज पुनः आरभ्यत इति अनुशंसितम्। प्रसारणब्रेकिंग् इत्यस्मात् मुक्तिं प्राप्तुं यन्त्राणां मध्ये दूरं न्यूनीकर्तुं अपि योग्यम् अस्ति । प्रयुक्तस्य यन्त्रस्य आधारेण, एषः मानकः सेटिङ्ग्स् मध्ये “PlayTo” इति सूचितः भवितुम् अर्हति । अथवा भवन्तः “Wireless networks” इति विभागं गत्वा “More” इति द्रव्यं चिन्वन्तु । भवान् वैकल्पिकसंयोजनविधिम् अपि उपयोक्तुं शक्नोति – Intel इत्यस्मात् WiDi । अनुवादनिरोधात् मुक्तिं कर्तुं । प्रयुक्तस्य यन्त्रस्य आधारेण, एषः मानकः सेटिङ्ग्स् मध्ये “PlayTo” इति सूचितः भवितुम् अर्हति । अथवा भवन्तः “Wireless networks” इति विभागं गत्वा “More” इति द्रव्यं चिन्वन्तु । भवान् वैकल्पिकसंयोजनविधिम् अपि उपयोक्तुं शक्नोति – Intel इत्यस्मात् WiDi । अनुवादनिरोधात् मुक्तिं कर्तुं । प्रयुक्तस्य यन्त्रस्य आधारेण, एषः मानकः सेटिङ्ग्स् मध्ये “PlayTo” इति सूचितः भवितुम् अर्हति । अथवा भवन्तः “Wireless networks” इति विभागं गत्वा “More” इति द्रव्यं चिन्वन्तु । भवान् वैकल्पिकसंयोजनविधिम् अपि उपयोक्तुं शक्नोति – Intel इत्यस्मात् WiDi ।

Miracast TV समर्थयति वा इति कथं ज्ञातुं शक्यते

Miracast इति किम् इति ज्ञात्वा भवद्भिः ज्ञातव्यं यत् कश्चन विशेषः यन्त्रः एतया प्रौद्योगिक्या सुसज्जितः अस्ति वा इति । प्रायः आधुनिक-एलसीडी-पैनल-द्वारा, एण्ड्रॉयड्-आइओएस-स्मार्टफोन्-टैब्लेट्-इत्यनेन, विण्डोज-ओएस-युक्तैः लैपटॉप्-इत्यनेन च एतत् कार्यं समर्थितम् अस्ति । एम्बेडेड् प्रौद्योगिक्याः उपलब्धता उपकरणनिर्मातृणां मॉडलेन च भिन्ना भवति । अन्तर्जालमाध्यमेन अस्य यन्त्रस्य वर्णनं प्राप्य एतस्य विषये ज्ञातुं शक्नुवन्ति । एतत् समर्थितानां प्रौद्योगिकीनां सूचीं करिष्यति। सेटिङ्ग्स् इत्यत्र गत्वा वायरलेस् नेटवर्क्स् इति विभागं उद्घाट्य अपि भवान् स्वयन्त्रे Miracast इति अन्वेष्टुं शक्नोति । वयं स्मार्टफोनं Miracast मार्गेण टीवी इत्यनेन सह संयोजयामः: https://youtu.be/6OrFDU4bBdo Miracast किम् इति ज्ञात्वा भवान् स्वस्य गैजेट् इत्यत्र एतादृशं कार्यक्षमतां अन्वेष्टुं आरभणीयम्। एण्ड्रॉयड्-फोन-स्वामिनः निम्नलिखितरूपेण अग्रे गन्तुम् आवश्यकम् अस्ति ।

  1. स्वस्य मोबाईल-यन्त्रे “सेटिंग्स्” उद्घाटयन्तु ।
  2. तत्र “Wireless Display” इति द्रव्यं अन्वेष्टुम् । केषुचित् मॉडल् मध्ये, एषः विकल्पः Display ट्याब् मध्ये स्थितः अस्ति ।
  3. संयोजनसेटिंग्स् विभागं गत्वा टीवी-ग्राहके अपि एतदेव कार्यं सक्रियं कर्तव्यम् ।

यदि टीवी-यन्त्रे Miracast उपलब्धं नास्ति तर्हि भवद्भिः अतिरिक्तं विशेष-उपसर्गः प्राप्तव्यः भविष्यति । इलेक्ट्रॉनिक्स-भण्डारेषु बहवः संकुचिताः कार्यात्मकाः च मॉडलाः सन्ति । ते टीवी-मध्ये विकल्पानां परिधिं विस्तारयितुं साहाय्यं कुर्वन्ति । Miracast एडाप्टरं संयोजयितुं भवद्भिः TV उपकरणस्य पार्श्वे वा पृष्ठभागे वा स्थितस्य HDMI पोर्ट् इत्यस्य उपयोगः अवश्यं करणीयः । फलतः टीवी-पर्दे चित्राणि स्थानान्तरयितुं क्षमता उपलब्धा भविष्यति ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्

किं किं उपकरणानि Miracast समर्थयन्ति?

एतत् प्रौद्योगिकी अनेकप्रकारस्य उपकरणैः समर्थयितुं शक्यते । अस्मिन् टीवी-रिसीवरः, सेट्-टॉप्-बॉक्स्, स्मार्टफोन्, टैब्लेट्-पीसी, लैपटॉप् च सन्ति । एण्ड्रॉयड् ओएस इत्यस्य विषये तस्य संस्करणं ४.२ इत्यस्मात् अधिकं प्राचीनं न भवेत् । विण्डोज इत्यत्र एषः मानकः ८.१ ततः परं च उपलभ्यते । प्रोटोकॉलः iOS उपकरणेषु, LCD TV इत्यत्र अपि निर्मितः अस्ति । ब्राण्ड्-मध्ये Miracast इति नाम भिन्नं भवति इति विचारणीयम् ।

टीवी कृते Miracast इत्यस्य उपयोगात् पूर्वं भवद्भिः पश्यितव्यं यत् अन्येषु सम्बद्धेषु उपकरणेषु एषः प्रोटोकॉलः समर्थितः अस्ति वा इति । एतत् विशेषता न केवलं सॉफ्टवेयरमध्ये, अपितु हार्डवेयरमध्ये अपि कार्यान्वितव्यम् ।

विण्डोज 10 इत्यस्मिन् सेटिङ्ग्स् कथं परीक्षितव्यम् इति प्रक्रियायां अन्तर्भवति :

  1. “Start” मेन्यू मध्ये गत्वा दक्षिणस्तम्भे “Settings” इति चिनोतु ।
  2. “System” इति द्रव्यं विस्तारयन्तु, ततः “Screen” ट्याब् प्रति गच्छन्तु ।
  3. यदि लैपटॉपः एतत् मानकं समर्थयति तर्हि “Connect to a wireless display” इति शिलालेखः भविष्यति ।टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्

उद्घाटिते मेनूमध्ये प्राप्तस्रोतानां सूची दृश्यते, येषु भवन्तः स्वस्य टीवी चिन्वन्तु । समन्वयनप्रक्रिया समाप्तस्य अनन्तरं मोबाईलफोनस्य स्क्रीनतः चित्रं टीवी-पटले डुप्लिकेट् करणीयम् ।

Miracast मार्गेण iPhone इत्येतत् TV इत्यनेन सह कथं संयोजयितुं शक्यते?

“apple” gadgets इत्यत्र, एषा प्रौद्योगिकी Airplay इति निर्दिश्यते
। एतत् सर्वेषु एप्पल्-यन्त्रेषु उपलभ्यते । Miracast इत्यस्य संयोजनाय भवद्भिः वायरलेस् नेटवर्क् इत्यस्य सूचीं उद्घाट्य ग्राहकः यत् Wi-Fi वितरति तत् संयोजितुं प्रवृत्तः भविष्यति । उपकरणानि समन्वययितुं भवन्तः सेटिङ्ग्स् मध्ये “AirPlay” इति द्रव्यं अन्वेष्टव्यम् । ततः यस्मिन् टीवी-ग्राहके चित्रं प्रदर्शितं भविष्यति तस्य नाम चिनोतु । तदनन्तरं भवद्भिः “Video replay” विकल्पः चालनीयः । एतानि पदानि सम्पन्नं कृत्वा संयोजनप्रक्रिया आरभ्यते, भवद्भिः यावत् तस्याः समाप्तिः न भवति तावत् प्रतीक्षितव्या ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्

TV इत्यत्र Miracast इत्यस्य स्थापनं उपयोगं च कथं करणीयम्

यदि भवतां प्रश्नः अस्ति, टीवी-मध्ये Miracast Display कथं सक्षमीकरणीयम्, तर्हि प्रथमं भवतां रिसीवर-उपरि एतत् कार्यं अन्वेष्टव्यम् । भिन्न-भिन्न-माडल-मध्ये दूरनियन्त्रणे कुञ्जीनां नामानि भिन्नानि भवितुम् अर्हन्ति, “Smart” अथवा “Home” इति निर्दिष्टानि । उद्घाट्यमाने विजेट् मेन्यू मध्ये भवद्भिः “Screen Share” इति चिह्नं चिन्वन्तु ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्तदनन्तरं द्वितीये यन्त्रे एतत् विकल्पं संयोजयितुं आरभणीयम् । यदि भवान् विण्डोज 10 चालितं लैपटॉप् उपयुङ्क्ते तर्हि भवान् एतां कार्ययोजनां अनुसरणं कर्तव्यम् ।

  1. स्क्रीनस्य अधः कार्यपट्टिकायां स्थितं “सूचनाकेन्द्रं” विस्तारयन्तु ।
  2. तदनन्तरं भवद्भिः “Connections” इति चिह्नं नुदितव्यम् ।
  3. यस्मिन् विण्डो दृश्यते तस्मिन् Miracast मार्गेण संयोजितुं शक्यमाणानां उपलब्धानां उपकरणानां सूची प्रदर्शिता भविष्यति ।
  4. टीवी-ग्राहकस्य नाम क्लिक् कृत्वा युग्मन-प्रक्रिया आरभ्यते ।

परन्तु केषुचित् उपकरणेषु सुरक्षाप्रयोजनार्थं पिनकोड् आवश्यकः भवति । कतिपयसेकेण्ड्-पश्चात् PC-मॉनिटर-मध्ये यत् भवति तत् टीवी-पटले प्रतिबिम्बितम् भविष्यति । प्रदर्शनविधानं परिवर्तयितुं “Project” मेन्यू इत्यस्य उपयोगं कुर्वन्तु । एतत् कर्तुं “Win + P” इति संयोजनं धारयन्तु ।
टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्

Samsung TV इत्यत्र Miracast कथं संस्थापयितव्यम्?

यदि मॉडल् एतेन कार्येण सुसज्जितः अस्ति तर्हि विन्यासार्थं अन्यत् किमपि आवश्यकं नास्ति । अन्येषु सन्दर्भेषु भवद्भिः स्वस्य टीवी कृते Miracast एडाप्टरं क्रेतव्यं भविष्यति । सैमसंग टीवी सेट् इत्यत्र संयोजनप्रक्रिया निम्नलिखितरूपेण अस्ति ।

  1. रिमोट् कण्ट्रोल् इत्यत्र “Source” इति बटन् उपयुज्यताम् ।
  2. यत् विण्डो दृश्यते तस्मिन् “Screen Mirroring” इति चिनोतु ।टीवी कृते Miracast प्रौद्योगिकी - तस्य आवश्यकता किमर्थम् अस्ति तथा च कथं संयोजितव्यम्
  3. द्वितीये गैजेट् मध्ये नामतः टीवी-यन्त्रं अन्विष्य संयोजन-प्रक्रियाम् आरभत ।

द्वे सेकेण्ड्-पश्चात् तस्य प्रदर्शनात् चित्रं टीवी-ग्राहके दृश्यते ।

Rate article
Add a comment