LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्

Технологии

LG तः Smart TV कृते webOS ऑपरेटिंग् सिस्टम् इत्यस्य अवलोकनं, webOS इत्यत्र TV इत्यस्य स्थापना, उत्तमाः मॉडल्। स्मार्ट टीवी इत्यस्य उपयोगं कुर्वन्तः आधुनिकाः टीवीः वस्तुतः पूर्णरूपेण सङ्गणकाः इति गणयितुं शक्यन्ते । भवन्तः न केवलं तेषु टीवी-कार्यक्रमं द्रष्टुं शक्नुवन्ति, अपितु कार्यं कर्तुं, क्रीडितुं, विडियो द्रष्टुं च शक्नुवन्ति, नियमितसङ्गणके यत् किमपि कर्तुं शक्नुवन्ति तत् सर्वं कर्तुं शक्नुवन्ति । अन्तरं केवलं हार्डवेयरसम्बद्धेषु मापदण्डेषु एव अस्ति – RAM इत्यस्य परिमाणं आन्तरिकस्मृतिः च, प्रयुक्तस्य प्रोसेसरस्य प्रकारः । सामान्यतः प्रत्येकस्य प्रचालनतन्त्रस्य कृते ब्राण्ड्-कृतः अनुप्रयोग-भण्डारः भवति, यस्मिन् उपयोक्त्रेण आवश्यकानां कार्यक्रमानां उत्तमं चयनं भवति ।
LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्

webOS – LG इत्यस्मात् ऑपरेटिंग् सिस्टम्

webOS इति एलजी टीवी-मध्ये प्रयुक्तं प्रचालनतन्त्रम् । तस्य निर्माणस्य आधारः लिनक्स ओएस आसीत् । २००९ तमे वर्षात् अस्य अस्तित्वम् अस्ति । विकासः पाम इत्यनेन निर्मितः । तस्य अधिकारः २०१० तमे वर्षे हेवलेट् पैकार्ड् इत्यस्मै विक्रीतवान् । वर्षद्वयानन्तरं Web OS इत्यस्य निःशुल्कप्रवेशः उद्घाटितः । मुक्तस्रोतेन एतत् प्रचालनतन्त्रम् अधिकं लोकप्रियं जातम् । एलजी इत्यनेन २०१४ तमे वर्षे एव स्वस्य उत्पादेषु तस्य उपयोगः आरब्धः । उपयोक्तारः अस्य ओएस इत्यस्य सरलतां, सुविधां, कार्यक्षमतां च लक्षयन्ति । मुक्तस्रोतसङ्केतः उपयोक्तृभ्यः आवश्यकाः विविधाः अनुप्रयोगाः निर्मातुं शक्नुवन्ति । webOS इत्यस्य एकं बाह्यचिह्नं भवति यत् पटलस्य अधः धारायां टाइल्स् इत्यस्य क्षैतिजपङ्क्तिः भवति । यतः ते व्यावहारिकरूपेण मुख्यचित्रं न आच्छादयन्ति, एतेन यन्त्रस्य अन्येषां उपयोगानां समानसमये नियन्त्रणं भवति । प्रचालनतन्त्रस्य उपयोगः न केवलं टीवी-सञ्चालनार्थं, अपितु अन्येषां उपकरणानां नियन्त्रणार्थं अपि कर्तुं शक्यते येषां उपयुक्तं अन्तरफलकं भवति । विशेषतः webOS इत्यस्य साहाय्येन भवान् स्मार्ट-गृहं नियन्त्रयितुं शक्नोति । स्वकीयः अनुप्रयोगभण्डारः भवन्तं तान् कार्यक्रमान् वा क्रीडान् वा सहजतया अन्वेष्टुं संस्थापयितुं च शक्नोति येषां उपयोक्तुः आवश्यकता वर्तते । LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्

असत्यापितस्रोताभ्यां सञ्चिकाः संस्थापयति सति उपयोक्ता न्यूनगुणवत्तायुक्तं कार्यक्रमं प्राप्तुं जोखिमं चालयति । एतत् परिहरितुं केवलं तेभ्यः साइट्-स्थानेभ्यः अनुप्रयोगाः अवतरणं कर्तुं शस्यते येषु उपयोक्ता विश्वसिति ।

webOS इत्यत्र TV इत्यस्य जटिलताः समस्याः च

तस्य एकः दोषः अस्ति यत् बहुसंख्याकाः विज्ञापनाः सन्ति । LG TV इत्यस्य नवीनतममाडलयोः भवन्तः तत् निष्क्रियं कर्तुं शक्नुवन्ति । अस्य कृते निम्नलिखितविधिः प्रयुज्यते ।

  1. भवद्भिः सेटिङ्ग्स् उद्घाट्य “General” इति विभागं गन्तुं आवश्यकम् ।
  2. ततः भवद्भिः “Advanced Settings” इति चिन्वन्तु ।
  3. “गृहविज्ञापनम्” इति रेखायाः पार्श्वे स्थितं पेटीम् अनचेक् कर्तुं आवश्यकम् ।

अन्यत् सम्भाव्यसमस्या अस्ति यदा ध्वनिः बिम्बात् पृष्ठतः भवति तदा स्थितिः । एतत् एवं निवारयितुं शक्यते- १.

  1. सेटिङ्ग्स् मध्ये ध्वनिं समायोजयितुं विनिर्मितं विभागं उद्घाटयन्तु ।
  2. “Synchronization” इति पङ्क्तौ गच्छन्तु ।LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्
  3. एतत् विकल्पं सक्रियं कुर्वन्तु।

तदनन्तरं ध्वनिः प्रतिबिम्बस्य सम्यक् मेलनं करिष्यति ।

२०२२ तमवर्षपर्यन्तं webOS इत्यत्र सर्वोत्तमाः टीवीः

अत्र LG इत्यस्य केचन उत्तमाः टीवी-माडलाः सन्ति । ते सर्वे webOS ऑपरेटिंग् सिस्टम् इत्यस्य उपयोगेन कार्यं कुर्वन्ति ।

एलजी ३२एलके६१९० ३२′′ २.

LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्एतत् बजट् मॉडल् भवन्तं Full HD गुणवत्तायुक्तानि विडियो द्रष्टुं शक्नोति। दृश्यगुणवत्तां सुधारयितुम् Dynamic Color तथा Active HDR प्रौद्योगिकीनां उपयोगः भवति । प्रत्यक्षं एलईडी बैकलाइट् उपयुज्यते । स्मार्ट टीवी इत्यनेन भवन्तः जालसामग्रीम् सुलभतया द्रष्टुं शक्नुवन्ति । नियन्त्रणार्थं भवान् पारम्परिकं दूरनियन्त्रणं, तथैव LG TV Plus अनुप्रयोगं संस्थापितं स्मार्टफोनं च उपयोक्तुं शक्नोति । अस्मिन् प्रतिरूपे क्षैतिजरूपेण लम्बरूपेण च (१७८ डिग्रीपर्यन्तं) विस्तृतदृश्यकोणाः सन्ति इति सुविधा अस्ति ।

नैनोसेल एलजी 43NANO796NF 43

LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्दृश्यगुणवत्ता 4K UHD 3840×2160 यावत् भवितुम् अर्हति । स्क्रीनस्य तिर्यक् ४३ इञ्च् अस्ति । एतत् मॉडलं क्रीत्वा उपयोक्ता उच्चगुणवत्तायुक्तं कार्यात्मकं च टीवी प्राप्नोति । अल्ट्रा सरौण्ड् इत्यनेन निर्मितः शब्दः स्पष्टः विशालः च अस्ति । एतत् webOS 5.1 इत्यस्य उपयोगं करोति । प्रदर्शनार्थं IPS matrix इत्यस्य उपयोगः भवति । स्क्रीनः ५० हर्ट्ज आवृत्त्या ताजगः भवति ।

ओएलईडी एलजी ओएलईडी४८सी१आरएलए

LG तः Smart TV कृते ऑपरेटिंग् सिस्टम् webOS इत्यस्य अवलोकनम्टीवी-मध्ये महत् उच्चगुणवत्तायुक्तं OLED-मात्रिकं उपयुज्यते । शक्तिशालीं परिवेशध्वनिं प्रदाति। पटलेन समृद्धवर्णानां प्रदर्शनं भवति, प्रकाशः नास्ति । तत्र विस्तृताः दृश्यकोणाः सन्ति । प्रदत्तं दूरनियन्त्रणं ब्लूटूथ् मार्गेण कार्यं करोति । उपयोक्तारः कम्पनीभण्डारे प्रस्तुतानि अनुप्रयोगाः डाउनलोड् कृत्वा संस्थापयितुं शक्नुवन्ति । 48-इञ्च् स्क्रीन् मध्ये 4K UHD (3840×2160), HDR गुणवत्तायां दृश्यं प्रदाति ।

Rate article
Add a comment