LG तः Smart TV कृते webOS ऑपरेटिंग् सिस्टम् इत्यस्य अवलोकनं, webOS इत्यत्र TV इत्यस्य स्थापना, उत्तमाः मॉडल्। स्मार्ट टीवी इत्यस्य उपयोगं कुर्वन्तः आधुनिकाः टीवीः वस्तुतः पूर्णरूपेण सङ्गणकाः इति गणयितुं शक्यन्ते । भवन्तः न केवलं तेषु टीवी-कार्यक्रमं द्रष्टुं शक्नुवन्ति, अपितु कार्यं कर्तुं, क्रीडितुं, विडियो द्रष्टुं च शक्नुवन्ति, नियमितसङ्गणके यत् किमपि कर्तुं शक्नुवन्ति तत् सर्वं कर्तुं शक्नुवन्ति । अन्तरं केवलं हार्डवेयरसम्बद्धेषु मापदण्डेषु एव अस्ति – RAM इत्यस्य परिमाणं आन्तरिकस्मृतिः च, प्रयुक्तस्य प्रोसेसरस्य प्रकारः । सामान्यतः प्रत्येकस्य प्रचालनतन्त्रस्य कृते ब्राण्ड्-कृतः अनुप्रयोग-भण्डारः भवति, यस्मिन् उपयोक्त्रेण आवश्यकानां कार्यक्रमानां उत्तमं चयनं भवति ।
webOS – LG इत्यस्मात् ऑपरेटिंग् सिस्टम्
webOS इति एलजी टीवी-मध्ये प्रयुक्तं प्रचालनतन्त्रम् । तस्य निर्माणस्य आधारः लिनक्स ओएस आसीत् । २००९ तमे वर्षात् अस्य अस्तित्वम् अस्ति । विकासः पाम इत्यनेन निर्मितः । तस्य अधिकारः २०१० तमे वर्षे हेवलेट् पैकार्ड् इत्यस्मै विक्रीतवान् । वर्षद्वयानन्तरं Web OS इत्यस्य निःशुल्कप्रवेशः उद्घाटितः । मुक्तस्रोतेन एतत् प्रचालनतन्त्रम् अधिकं लोकप्रियं जातम् । एलजी इत्यनेन २०१४ तमे वर्षे एव स्वस्य उत्पादेषु तस्य उपयोगः आरब्धः । उपयोक्तारः अस्य ओएस इत्यस्य सरलतां, सुविधां, कार्यक्षमतां च लक्षयन्ति । मुक्तस्रोतसङ्केतः उपयोक्तृभ्यः आवश्यकाः विविधाः अनुप्रयोगाः निर्मातुं शक्नुवन्ति । webOS इत्यस्य एकं बाह्यचिह्नं भवति यत् पटलस्य अधः धारायां टाइल्स् इत्यस्य क्षैतिजपङ्क्तिः भवति । यतः ते व्यावहारिकरूपेण मुख्यचित्रं न आच्छादयन्ति, एतेन यन्त्रस्य अन्येषां उपयोगानां समानसमये नियन्त्रणं भवति । प्रचालनतन्त्रस्य उपयोगः न केवलं टीवी-सञ्चालनार्थं, अपितु अन्येषां उपकरणानां नियन्त्रणार्थं अपि कर्तुं शक्यते येषां उपयुक्तं अन्तरफलकं भवति । विशेषतः webOS इत्यस्य साहाय्येन भवान् स्मार्ट-गृहं नियन्त्रयितुं शक्नोति । स्वकीयः अनुप्रयोगभण्डारः भवन्तं तान् कार्यक्रमान् वा क्रीडान् वा सहजतया अन्वेष्टुं संस्थापयितुं च शक्नोति येषां उपयोक्तुः आवश्यकता वर्तते ।
असत्यापितस्रोताभ्यां सञ्चिकाः संस्थापयति सति उपयोक्ता न्यूनगुणवत्तायुक्तं कार्यक्रमं प्राप्तुं जोखिमं चालयति । एतत् परिहरितुं केवलं तेभ्यः साइट्-स्थानेभ्यः अनुप्रयोगाः अवतरणं कर्तुं शस्यते येषु उपयोक्ता विश्वसिति ।
webOS इत्यत्र TV इत्यस्य जटिलताः समस्याः च
तस्य एकः दोषः अस्ति यत् बहुसंख्याकाः विज्ञापनाः सन्ति । LG TV इत्यस्य नवीनतममाडलयोः भवन्तः तत् निष्क्रियं कर्तुं शक्नुवन्ति । अस्य कृते निम्नलिखितविधिः प्रयुज्यते ।
- भवद्भिः सेटिङ्ग्स् उद्घाट्य “General” इति विभागं गन्तुं आवश्यकम् ।
- ततः भवद्भिः “Advanced Settings” इति चिन्वन्तु ।
- “गृहविज्ञापनम्” इति रेखायाः पार्श्वे स्थितं पेटीम् अनचेक् कर्तुं आवश्यकम् ।
अन्यत् सम्भाव्यसमस्या अस्ति यदा ध्वनिः बिम्बात् पृष्ठतः भवति तदा स्थितिः । एतत् एवं निवारयितुं शक्यते- १.
- सेटिङ्ग्स् मध्ये ध्वनिं समायोजयितुं विनिर्मितं विभागं उद्घाटयन्तु ।
- “Synchronization” इति पङ्क्तौ गच्छन्तु ।
- एतत् विकल्पं सक्रियं कुर्वन्तु।
तदनन्तरं ध्वनिः प्रतिबिम्बस्य सम्यक् मेलनं करिष्यति ।
२०२२ तमवर्षपर्यन्तं webOS इत्यत्र सर्वोत्तमाः टीवीः
अत्र LG इत्यस्य केचन उत्तमाः टीवी-माडलाः सन्ति । ते सर्वे webOS ऑपरेटिंग् सिस्टम् इत्यस्य उपयोगेन कार्यं कुर्वन्ति ।
एलजी ३२एलके६१९० ३२′′ २.
एतत् बजट् मॉडल् भवन्तं Full HD गुणवत्तायुक्तानि विडियो द्रष्टुं शक्नोति। दृश्यगुणवत्तां सुधारयितुम् Dynamic Color तथा Active HDR प्रौद्योगिकीनां उपयोगः भवति । प्रत्यक्षं एलईडी बैकलाइट् उपयुज्यते । स्मार्ट टीवी इत्यनेन भवन्तः जालसामग्रीम् सुलभतया द्रष्टुं शक्नुवन्ति । नियन्त्रणार्थं भवान् पारम्परिकं दूरनियन्त्रणं, तथैव LG TV Plus अनुप्रयोगं संस्थापितं स्मार्टफोनं च उपयोक्तुं शक्नोति । अस्मिन् प्रतिरूपे क्षैतिजरूपेण लम्बरूपेण च (१७८ डिग्रीपर्यन्तं) विस्तृतदृश्यकोणाः सन्ति इति सुविधा अस्ति ।
नैनोसेल एलजी 43NANO796NF 43
दृश्यगुणवत्ता 4K UHD 3840×2160 यावत् भवितुम् अर्हति । स्क्रीनस्य तिर्यक् ४३ इञ्च् अस्ति । एतत् मॉडलं क्रीत्वा उपयोक्ता उच्चगुणवत्तायुक्तं कार्यात्मकं च टीवी प्राप्नोति । अल्ट्रा सरौण्ड् इत्यनेन निर्मितः शब्दः स्पष्टः विशालः च अस्ति । एतत् webOS 5.1 इत्यस्य उपयोगं करोति । प्रदर्शनार्थं IPS matrix इत्यस्य उपयोगः भवति । स्क्रीनः ५० हर्ट्ज आवृत्त्या ताजगः भवति ।
ओएलईडी एलजी ओएलईडी४८सी१आरएलए
टीवी-मध्ये महत् उच्चगुणवत्तायुक्तं OLED-मात्रिकं उपयुज्यते । शक्तिशालीं परिवेशध्वनिं प्रदाति। पटलेन समृद्धवर्णानां प्रदर्शनं भवति, प्रकाशः नास्ति । तत्र विस्तृताः दृश्यकोणाः सन्ति । प्रदत्तं दूरनियन्त्रणं ब्लूटूथ् मार्गेण कार्यं करोति । उपयोक्तारः कम्पनीभण्डारे प्रस्तुतानि अनुप्रयोगाः डाउनलोड् कृत्वा संस्थापयितुं शक्नुवन्ति । 48-इञ्च् स्क्रीन् मध्ये 4K UHD (3840×2160), HDR गुणवत्तायां दृश्यं प्रदाति ।