आधुनिकटीवीस्वामिनः अवगन्तुं इच्छन्ति यत् Wi Fi Direct प्रौद्योगिक्याः किम् अभिप्रायः अस्ति तथा च यदा भवान् स्वस्य दूरभाषद्वारा अन्तर्जालं स्वस्य टीवी-सङ्गणकेन सह संयोजयति तदा भवान् तस्य उपयोगं कथं कर्तुं शक्नोति इति। इदं आँकडास्थापनप्रोटोकॉलं प्रमुखैः इलेक्ट्रॉनिक्सनिर्मातृभिः समर्थितम् अस्ति । अतः यदि भवतां समीपे एषः विकल्पः अस्ति तर्हि भवान् स्वस्य स्मार्टफोनस्य टीवी-ग्राहकस्य च वायरलेस्-रूपेण समन्वयनं कर्तुं शक्नोति, यस्य विषये पश्चात् चर्चा भविष्यति ।
- Wi Fi Direct प्रौद्योगिकी किम् अस्ति तथा च तस्य आवश्यकता किमर्थम् अस्ति
- Smart TV Wi Fi Direct प्रौद्योगिकी समर्थयति वा न वा इति कथं ज्ञातुं शक्यते
- स्वस्य फ़ोनतः Samsung TV मध्ये data स्थानान्तरयति समये Wi Fi Direct इत्यस्य उपयोगः कथं भवति, कनेक्शन्, सेटअप च
- LG TV पर प्रौद्योगिकी का उपयोग कैसे करें
- Wi Fi Direct इत्यस्य उपयोगस्य अन्ये उपायाः
- प्रौद्योगिकी के पक्ष एवं विपक्ष
Wi Fi Direct प्रौद्योगिकी किम् अस्ति तथा च तस्य आवश्यकता किमर्थम् अस्ति
Wifi Direct इति प्रौद्योगिकी यत् भवन्तः मोबाईल-उपकरणात् टीवी-पर्दे विविधानि सामग्रीं प्रसारयितुं शक्नुवन्ति । वायरलेस् अन्तर्जालसङ्गणकस्य अन्येभ्यः पद्धतीभ्यः एतत् कार्यं अधिकवेगेन विशिष्टं भवति तथा च अतिरिक्तरूपेण रूटरक्रयणस्य आवश्यकता नास्ति ।यदि प्रश्नः उत्पन्नः यत् भवान् व्यवहारे Wi-Fi Direct इत्यस्य उपयोगं कथं कर्तुं शक्नोति तर्हि एषा प्रौद्योगिकी विशाले प्रदर्शने विडियो वा चलच्चित्रं वा दृष्ट्वा उपयोगी भविष्यति। केवलं टीवी रिसीवरेन सह सम्बद्धं कृत्वा स्वस्य दूरभाषात् मीडिया सामग्रीं वादयितुं आरभत तथा च टीवी मध्ये पश्यन्तु। तदतिरिक्तं Wifi Direct इत्यस्य उपयोगेन भवन्तः न केवलं विडियो, अपितु टीवी इत्यत्र अन्यस्वरूपस्य सञ्चिकाः अपि चालू कर्तुं शक्नुवन्ति । यथा, एतत् कार्यं भवन्तं अधिकविस्तारेण द्रष्टुं विशाले पटले छायाचित्रं द्रष्टुं शक्नोति ।
तथा च प्रौद्योगिक्याः कारणात् दूरभाषे क्रीडां चालयितुं, टीवी-यन्त्रेण सह सम्बद्धं कर्तुं, विस्तृतपर्दे प्रदर्शने क्रीडितुं च शक्यते। टीवी इत्यस्य अतिरिक्तं, भवान् स्मार्टफोनं
प्रोजेक्टर् इत्यनेन सह समन्वयनार्थं सेट् कर्तुं शक्नोति . Wi-Fi direct इत्यनेन भवन्तः छात्राणां वा सहकारिणां वा कृते मोबाईल-यन्त्रात् प्रस्तुतिम् आरभ्यतुं शक्नुवन्ति। अर्थात्, चल-उपकरणस्य पटले यत् भवति तत् टीवी-मध्ये प्रदर्शितं भविष्यति, रूटर-माध्यमेन संयोजनस्य आवश्यकतां विना, तार-कर्षणस्य च आवश्यकतां विना
Smart TV Wi Fi Direct प्रौद्योगिकी समर्थयति वा न वा इति कथं ज्ञातुं शक्यते
टीवी-यन्त्राणां सर्वे आधुनिकमाडलाः एतत् कार्यं समर्थयन्ति । परन्तु २०१२ तः पूर्वं विमोचितानाम् टीवी-सेट्-स्वामिनः सार्वभौमिक-एडाप्टर-क्रयणस्य आवश्यकता भवेत् । उपयोक्तृपुस्तिकाम् पठित्वा अथवा निर्मातुः जालपुटं गत्वा विकल्पस्य उपलब्धतां पश्यितुं शक्नुवन्ति। Wifi Direct इत्यस्य उपयोगं ज्ञातुं पूर्वं भवन्तः सेटिंग्स् इत्यत्र गत्वा एतत् विकल्पं उपलब्धम् इति सुनिश्चितं कर्तुं प्रवृत्ताः भविष्यन्ति । “Networks” इति स्तम्भं उद्घाट्य तत्र समाननामस्य द्रव्यं अन्वेष्टव्यम् । तदनन्तरं “Wi-fi Direct Settings” इत्यत्र गत्वा स्वस्य मोबाईल-यन्त्रेण सह सम्पर्कं स्थापयन्तु ।
स्वस्य फ़ोनतः Samsung TV मध्ये data स्थानान्तरयति समये Wi Fi Direct इत्यस्य उपयोगः कथं भवति, कनेक्शन्, सेटअप च
Wifi Direct मार्गेण Samsung TV इत्यनेन सह स्वस्य दूरभाषं संयोजयितुं प्रक्रियायां अन्तर्भवन्ति :
- वायरलेस् सेटिंग्स् मध्ये Wi-Fi सक्रियं कुर्वन्तु।
- तदनन्तरं Wifi Direct इति चिह्नं दृश्यते । भवद्भिः तस्मिन् क्लिक् कर्तव्यम् ।
- ततः एतत् प्रौद्योगिकी समर्थयन्तः उपकरणानां सूची प्रदर्शिता भविष्यति ।
- आवश्यकं उपकरणं ज्ञात्वा भवन्तः तस्य नाम नुत्वा संयोजनव्यवस्थापनेन सह सहमताः भवेयुः ।
फलतः उभयत्र यन्त्रं परस्परं युग्मितं भविष्यति । इदानीं भवान् टीवी-पर्दे किमपि चित्रं प्रदर्शयितुं शक्नोति तथा च मीडिया-सञ्चिकाः दर्शयितुं शक्नोति । एतत् निर्देशं सैमसंग-फोनेषु प्रयोज्यम् अस्ति, परन्तु अन्येषु एण्ड्रॉयड्-यन्त्रेषु अपि तथैव संयोजनं कार्यान्वितं भवति ।
LG TV पर प्रौद्योगिकी का उपयोग कैसे करें
LG तः TV उपकरणे Wi Fi Direct कथं सक्षमीकरणीयम् इति विषये क्रमिकपदार्थाः:
- स्वस्य गैजेट् मध्ये “Wireless Connections” इति द्रव्यं गत्वा “सेटिंग्स्” विभागे तत्सम्बद्धं कार्यं सक्रियं कुर्वन्तु ।
- तत्र “Wi Fi Direct” इति स्तम्भः भविष्यति ।
- रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन टीवी रिसीवर इत्यत्र “Settings” इत्येतत् उद्घाट्य तत्र “Network” इति द्रव्यं अन्वेष्टुम् अर्हति ।
- Wi Fi Direct सक्षम करें।
- प्रथमवारं संयोजयति सति टीवी “Device Name” क्षेत्रे नाम प्रविष्टुं आवश्यकं भवेत् । Wi-Fi Direct Settings मेन्यू इत्यस्य माध्यमेन अपि एतत् कर्तुं शक्नुवन्ति ।
- रिमोट् कण्ट्रोल् इत्यस्मिन् “Options” इति बटन् नुदन्तु, ततः “Manual” इति विभागं चिन्वन्तु, ततः “Other Methods” इति द्रव्यं चिन्वन्तु । प्रदर्शनं एन्क्रिप्शन-कुंजी दर्शयिष्यति । तत् सम्बद्धे दूरभाषे वा टैब्लेट् वा पूर्णं कर्तव्यं भविष्यति।
- यावत् उपलब्धयन्त्राणां सूचीयां अस्य उपकरणस्य नाम प्रदर्शितं न भवति तावत् प्रतीक्ष्यताम् ।
- एतत् द्रव्यं चित्वा TV रिमोट् कण्ट्रोल् मध्ये OK बटन् उपयुज्य युग्मनस्य पुष्टिं कुर्वन्तु।
- पूर्वं टीवी-पर्दे दृश्यमानं एन्क्रिप्शन-कुंजी प्रविष्ट्वा दूरभाषेण सह संयोजितुं सहमतिम् ददातु । यन्त्रस्य प्रदर्शने यत् संकेतं भवति तत् अनुसरणं एव पर्याप्तम् ।
महत्त्वपूर्णं यत् सफलयुग्मीकरणाय, संयोजितयोः उपकरणयोः Wi-Fi सेटिंग् सक्षमं कर्तव्यम् । अन्यथा फ़ोन इष्टं टीवी रिसीवरं न प्राप्स्यति।
Wi Fi Direct इत्यस्य उपयोगस्य अन्ये उपायाः
यदि Wi-Fi Direct इत्यस्य उपयोगः कथं करणीयः इति प्रश्नः उत्पन्नः तर्हि एतत् कार्यं टीवी-ग्राहकं सङ्गणकेन सह मॉनिटररूपेण संयोजयितुं अपि उपयोक्तुं शक्यते । एतत् वायरलेस् संचारस्य उपयोगेन कार्यान्वितुं शक्यते । परन्तु सर्वप्रथमं भवन्तः सुनिश्चितं कुर्वन्तु यत् टीवी-ग्राहकः PC इव Wi-Fi-मॉड्यूल्-सहितः अस्ति इति । तदतिरिक्तं यदि गृहे अनेके प्रवेशस्थानानि सन्ति तर्हि भवद्भिः प्राथमिकता निर्धारितव्या भविष्यति । तेन सह एतानि यन्त्राणि युग्मितानि भविष्यन्ति। विण्डोज १० कृते Wi-Fi Direct पूर्वनिर्धारितरूपेण समर्थितम् अस्ति । अस्य उत्तरदायी Microsoft Wi Fi Direct Virtual Adapter चालकः अस्ति । टीवी रिसीवरं डेस्कटॉप् सङ्गणकेन सह संयोजयितुं वीडियो कार्ड् इत्यनेन सह संयोजितुं भवति । अस्य कारणात् पीसीतः चित्रं टीवी-प्रदर्शने प्रसारितं भविष्यति । विण्डोज 10 उपकरणेषु Wi Fi Direct कथं सक्षमीकरणं करणीयम्:
- “Options” मेन्यू उद्घाट्य “Devices” विभागे एतत् कार्यं सक्षमं कुर्वन्तु ।
- समन्वयनं आरभ्यतुं “Add Bluetooth or other device” इति बटनस्य उपयोगं कुर्वन्तु ।
- एकं विण्डो दृश्यते यत् भवन्तं योजनीयस्य उपकरणस्य प्रकारं निर्दिष्टुं पृच्छति । अत्र भवद्भिः अन्तिमं द्रव्यं क्लिक् कर्तव्यम् ।
- अन्येषु वायरलेस् संचारस्य स्थापनार्थं आवश्यकं यन्त्रं चिनोतु ।
- क्रियायाः पुष्टिं कृत्वा यावत् संयोगः सक्रियः इति शिलालेखः न दृश्यते तावत् प्रतीक्ष्यताम् ।
एण्ड्रॉयड् तः टीवी मध्ये सञ्चिकाः स्थानान्तरयितुं भवद्भिः वाई-फाई संयोजितुं, उपकरणानां युग्मीकरणं च करणीयम् । तदनन्तरं निम्नलिखित क्रियाणां एल्गोरिदम् कुर्वन्तु ।
- संबद्धे स्मार्टफोने “My Files” इति एप्लिकेशनं गत्वा टीवी-पर्दे यत् सञ्चिकां प्रदर्शयितुम् इच्छति तत् चिनोतु ।
- यावत् अतिरिक्तं मेनू न दृश्यते तावत् अङ्गुल्या धारयन्तु । अत्र भवन्तः “Send via” इति कार्यस्य उपयोगं कुर्वन्तु ।
- प्रस्तुतविकल्पेषु टीवी-प्रदर्शने सञ्चिकायाः प्रसारणं आरभ्यतुं इष्टं पद्धतिं चिनोतु ।
अस्य कार्यस्य उपयोगस्य अन्यः उपायः अस्ति यत् स्मार्टफोनतः समर्पितेन एप्लिकेशनद्वारा विडियो चित्राणि च द्रष्टुं शक्यते । एतत् कर्तुं भवद्भिः Wi Fi Direct इत्येतत् स्वस्य मोबाईल-यन्त्रे डाउनलोड् कर्तव्यम् । एतेन नियन्त्रणानि सुलभानि, सहजतया च भवन्ति ।अत्यन्तं लोकप्रियकार्यक्रमेषु Web Video Cast इति कार्यक्रमः अस्ति । अस्मिन् ऑनलाइन-वीडियो, चलच्चित्रं, टीवी-श्रृङ्खलां, क्रीडाकार्यक्रमाः, वार्ता-प्रसारणानि, संगीत-कार्यक्रमाः च द्रष्टुं प्रवेशः उद्घाटितः भविष्यति । अपि च, एतस्य एप्लिकेशनस्य उपयोगेन भवन्तः फ़ोनस्य “Gallery” इत्यत्र रक्षितानि विडियो द्रष्टुं शक्नुवन्ति। कार्यक्षमतायां तथैव Cast to TV software अस्ति । एप्लिकेशनस्य उपयोक्तृ-अनुकूल-अन्तरफलकम् अस्ति तथा च टीवी-मध्ये स्मार्टफोन-तः विडियो-प्ले कर्तुं शक्यते । रिमोट् कण्ट्रोल् इत्यस्य स्थाने स्वस्य मोबाईल्-यन्त्रस्य उपयोगं अपि कर्तुं शक्नुवन्ति, वॉल्यूम् समायोजयितुं, विडियो रिवाइंड् कर्तुं, विरामयितुं च शक्नुवन्ति ।
प्रौद्योगिकी के पक्ष एवं विपक्ष
Wi-Fi Direct प्रौद्योगिक्याः उपयोगेन निम्नलिखित लाभाः सन्ति ।
- cheapness and ease of connection : उपकरणानां समन्वयनार्थं भवद्भिः रूटरं क्रेतुं न प्रयोजनम् । यतः वायरलेस् संयोजनं पूर्वनिर्धारितरूपेण सेट् भविष्यति। विशाले टीवी-पर्दे चलचित्रं, छायाचित्रं वा प्रस्तुतिः वा द्रष्टुं आरभ्यतुं चयनितजालपुटेन सह सम्बद्धं भवितुं पर्याप्तम्;
- high speed wireless data transfer : एषा प्रौद्योगिकी सूचनाप्रेषणस्य अन्यपद्धतीनां अपेक्षया न्यूना नास्ति। अस्य कारणात् दूरदर्शनयन्त्रनिर्मातारः तादृशं चिप् स्वयन्त्रेषु एकीकृत्य स्थापयन्ति । अतः भवान् टीवी-पर्दे एतादृशानि सञ्चिकानि प्रसारयितुं शक्नोति ये महत्त्वपूर्णं स्मृति-मात्रायां गृह्णन्ति;
- सर्वैः प्रचालनप्रणालीभिः (MacOS, Windows तथा Android) सह संगतता: एतेन भवान् कस्यापि कम्पनीयाः दूरभाषस्य उपयोगेन टीवी-सङ्गणकेन सह सम्बद्धं कर्तुं शक्नोति;
- Wi-Fi Direct इत्यनेन सह कार्यं कर्तुं चिप् इत्यस्य उपस्थितेः कारणात् अनेकानाम् आधुनिकयन्त्राणां (दूरदर्शनग्राहकाः, दूरभाषाः, टैब्लेट्) समर्थनम्। यदि टीवी-मध्ये न प्राप्यते तर्हि विशेष-अडाप्टरं क्रेतुं शक्यते । इदं सहायकं अधिकांशब्राण्ड् दूरदर्शनयन्त्रैः सह संगतम् अस्ति । एतादृशः एडाप्टरः सस्तो भवति तथा च अन्तःनिर्मितचिप् प्रतिस्थापयिष्यति;
- you can create a group of interconnected equipment : एकस्मिन् समये Wifi मार्गेण अनेकाः उपकरणानि संयोजयितुं तेभ्यः सञ्चिकाः प्रसारयितुं वा एकत्र बहुक्रीडकक्रीडां क्रीडितुं वा सम्भवं करोति।
BRAVIA TVs – Wi-Fi Direct तथा Screen Mirroring कार्याणां स्थापनं उपयोगश्च: https://youtu.be/OZYABmHnXgE उपर्युक्तलाभानां अतिरिक्तं, अस्याः प्रौद्योगिक्याः विशेषता अस्ति निम्नलिखितदोषाः:
- increased power consumption : सञ्चिकाः उच्चवेगेन स्थानान्तरिताः भवन्ति, परन्तु एषा संयोजनपद्धतिः चलयन्त्रस्य बैटरी त्वरितरूपेण निर्वहणं करोति बैटरी-क्षयस्य सन्दर्भे पूर्ण-चार्जः टीवी-पटलेन सह समन्वयनस्य २ घण्टाभ्यः अधिकं न स्थास्यति । परन्तु ब्लूटूथस्य तुलने एषा प्रौद्योगिकी महत्त्वपूर्णतया न्यूनतया चार्जस्य उपभोगं करोति;
- insufficient degree of data protection : निगमस्य उपयोगस्य सन्दर्भे उपयोक्तृसूचनायाः लीकेजस्य जोखिमः वर्धते । अनधिकृतप्रयोक्तारः गोपनीयसूचनाः प्राप्तुं शक्नुवन्ति । अतः केवलं गृहजाले एव उपयोगः अनुशंसितः;
- increased accessibility radius : एतत् ऋणं मन्यते, यतः एकस्मिन् कक्षे स्थितानां अनेकानाम् उपकरणानां संयोजने पट्टिकायां भारः वर्धते एतस्याः समस्यायाः समाधानार्थं भवद्भिः उच्चावृत्तिपरिधिः – 5 GHz – इत्यस्य उपयोगः करणीयः भविष्यति ।
एवं Wi Fi Direct इति प्रौद्योगिकी यत् भवन्तं मोबाईल-यन्त्रात् विशाल-टीवी-पर्दे सञ्चिकाः “वायु-माध्यमेन” स्थानान्तरयितुं शक्नोति ।