कारमध्ये कारटीवी चयनं – स्थापनं स्थापना च

Выбор, подключение и настройка

आधुनिकाः तान्त्रिकस्थितयः सूचयन्ति यत् कारमध्ये आरामदायकवासार्थं पूर्णरूपेण स्थानं व्यवस्थितं कर्तुं शक्यते । दीर्घयात्रायै असामान्यं किन्तु अतीव सुलभं यन्त्रं क्रेतुं शस्यते – कारमध्ये टीवी। तेन सह भवन्तः न केवलं स्वस्य प्रियं चलच्चित्रं वा कार्यक्रमं वा द्रष्टुं शक्नुवन्ति, अपितु नेविगेशनस्य उपयोगं कर्तुं शक्नुवन्ति, दिशानिर्देशं प्राप्तुं शक्नुवन्ति।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना च

कारटीवी किम्, एतादृशं यन्त्रं किमर्थं आवश्यकम्

न बहवः चालकाः जानन्ति यत् कारमध्ये कस्य टीवी-स्थापनं कर्तुं शक्यते, किं कृते च अस्ति इति । कारणं यत् एतादृशाः यन्त्राणि न तावत्कालपूर्वं प्रादुर्भूताः, अधिकतया मध्यममहत्खण्डस्य कारयोः उपयुज्यन्ते । एतत् अवगन्तुं महत्त्वपूर्णं यत् पारम्परिकटीवी इव कारमध्ये टीवी मुख्यतया विशेषकार्यं करोति ततः एव मनोरञ्जनतत्त्वरूपेण उपयुज्यते तस्य मूलतः प्रायः कारमध्ये टीवी धातुमाउण्टिङ्ग्-पटल-मध्ये स्थापितः भवति, यत् डैशबोर्ड्-मध्ये कारस्य पुरतः स्थितं भवति, वर्धमान-बल-सूचकानाम् एकं स्थानं प्रतिनिधियति च एतादृशः टीवी मनोरञ्जनकार्यस्य अतिरिक्तं मार्गदर्शकस्य, मानचित्रकारस्य, अन्तर्जालप्रवेशस्य च भूमिकां निर्वहति । भवन्तः कारटीवीनां मॉडल् अपि क्रेतुं शक्नुवन्ति, ये आसनानां शिरः आश्रमेषु स्थापिताः सन्ति (पृष्ठासनेषु यात्रिकैः द्रष्टुं शक्यन्ते)। एवं सति ते अधिकं मनोरञ्जककार्यं भवन्ति।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना चपृष्ठासनस्य शिरः आश्रमेषु कारमध्ये टीवीं स्थापयितुं [/ caption] चयनसमये एतत् मनसि अवश्यं भवितव्यं यत् तान्त्रिक-उत्पादाः न केवलं रूपेण, अपितु तिर्यक्-आकारेण अपि परस्परं महत्त्वपूर्णरूपेण भिन्नाः भवितुम् अर्हन्ति, कार्यस्य गुणवत्तायाः स्थायित्वस्य च उत्तरदायी मापदण्डाः। चयनप्रक्रियायाः महतीं सुविधां कर्तुं भिन्न-भिन्न-प्रतिमानानाम् यत् कार्यक्षमता वर्तते तस्य गणना आवश्यकी भवति । अतः अग्रे पटले निर्मितः अथवा शिरःपाशयोः उपरि स्थापितः कारस्य छतस्य टीवी अस्ति । क्रयणपूर्वं आदर्शानां लक्षणानाम् सावधानीपूर्वकं विश्लेषणं करणीयम् । यन्त्रस्य स्वामिनः कृते के सूचकाः मुख्याः सन्ति इति अपि चिन्तयितुं आवश्यकम् ।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना च

कार टीवी चयनस्य विकल्पाः

कारटीवी क्रेतुं पूर्वं भवन्तः कतिपयेषु महत्त्वपूर्णेषु मापदण्डेषु ध्यानं दातव्यम् । गृहस्थस्य वाहनस्य च मॉडलयोः संचालनस्य सामान्यसिद्धान्तः समानः अस्ति, परन्तु संचालनस्य परिस्थितयः भिन्नाः सन्ति । एतेन संरचनानिर्माणे प्रयुक्तानां पद्धतीनां योजनानां च विशेषताः निर्धारिताः भवन्ति । विशेषज्ञाः निम्नलिखितमापदण्डान् चिनोति येषु भवद्भिः ध्यानं दातव्यम् ।

  1. संकुचितता – कारमध्ये सुलभं टीवी विशालं भवितुम् आवश्यकं नास्ति। अधिकतमं अनुमतं तिर्यक् १० इञ्च् यावत् सीमितम् अस्ति । एतादृशैः सूचकैः सह यन्त्रं अग्रे पटले, शिरः आश्रमेषु च स्थापयितुं शक्यते । अस्मिन् सन्दर्भे एकमात्रः अपवादः लघुबसः एव भविष्यति । तेषु (यदा छतौ न स्थापितं भवति) १७ इञ्च् यावत् मॉडल् उपयोक्तुं शक्यते । चयनकाले अपि महत्त्वपूर्णं लक्षणं यन्त्रस्य स्थूलता अस्ति ।कारमध्ये कारटीवी चयनं - स्थापनं स्थापना च
  2. दृश्यता अन्यः महत्त्वपूर्णः मापदण्डः अस्ति । लघुकारस्य अन्तःस्थे ​​टीवी-सञ्चालनस्य स्थितिः सूचयति यत् पटलस्य दृश्यकोणः अधिकतमः भवेत् । यदि एषः सूचकः लघुः मध्यमः वा भवति तर्हि समीपस्थः यात्री पटले किमपि न पश्यति ।
  3. हस्तक्षेपविरुद्धं रक्षणम् – भवद्भिः एतत् ध्यानं दातव्यं यत् कारमध्ये कार्यक्रमान् द्रष्टुं परिस्थितौ केचन सूक्ष्मताः (मार्गेण गमनम्, विविधाः विद्युत्चुम्बकीयहस्तक्षेपाः, कारात् एव सहितम्), ये कारस्य गुणवत्तां प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नुवन्ति प्राप्तं संकेतं चित्रं च पर्दायां प्रसारितम्।
  4. डिजिटल-स्वागत-मार्गस्य उपस्थितिः – कारमध्ये पोर्टेबल-टीवी-इत्यत्र DVB-T2-ट्यूनर्-इत्येतत् अवश्यं भवति । विकल्परूपेण : भवन्तः कारमध्ये ट्यूनर् टीवी च पृथक् पृथक् क्रीतुम् अर्हन्ति । अस्मिन् सन्दर्भे ग्राहकं एंटीना-समीपे स्थापयितुं शक्यते, येन टीवी-पर्यन्तं आगच्छन्तं संकेतं उच्चपरिभाषा-स्वागतं प्राप्स्यति ततः भवद्भिः संकेतं विडियो-श्रव्य-निर्गमयोः वितरितुं आवश्यकं भविष्यति, परन्तु तदा एव यदा कारः अनेक-टीवी-प्रयोगं करोति । अस्मिन् सन्दर्भे सर्वे संस्थापिताः निरीक्षकाः एकमेव चित्रं (चलच्चित्रं, कार्यक्रमं) प्रसारयिष्यन्ति इति तथ्यं ध्यानं दातव्यम् । भवन्तः स्थलीय-उपग्रह-संकेतान् प्राप्तुं शक्नुवन्ति इति ग्राहकाः अपि क्रेतुं शक्नुवन्ति । तेषु DVB-T2/S2 ट्यूनरः समाविष्टः अस्ति ।कारमध्ये कारटीवी चयनं - स्थापनं स्थापना च
  5. नियन्त्रणतत्त्वानां उपस्थितिः – टीवी-वाहनं छतस्य उपरि कारमध्ये क्रीतम् अस्ति वा, शिरः आश्रमे वा अग्रे पटले वा स्थापनार्थं वा, नियन्त्रणार्थं दूरनियन्त्रणस्य उपयोगः अनुशंसितः (प्रकाशः, ध्वनिः, चैनल्स् स्विचिंग्, कार्यक्रमाः, प्लेलिस्ट्)।

कार टीवीं कारेन सह कथं संयोजयितुं शक्यते: https://youtu.be/T5MJKi6WHE4 अन्यः महत्त्वपूर्णः पैरामीटर् चयनार्थं उपकरणस्य विद्युत् आपूर्तिस्य विशेषता अस्ति . अतः हेडरेस्ट्-मध्ये एतादृशानि टीवी-इत्येतत् चयनं सर्वोत्तमम्, येषां संयोजनानन्तरं द्विगुण-ऊर्जा-उत्पादनस्य सम्भावना भवितुम् अर्हति । विद्युत् आपूर्तिविधयः : जहाजे स्थितजालतः, यत् प्रत्यक्षतया कारस्य उपरि स्थापितं भवति तथा च मानक 220 वोल्ट् इत्यनेन सह गृहजालतः। यदि पारम्परिक-आउटलेट्-सङ्गणकेन सह सम्बद्धतायाः सम्भावना अस्ति तर्हि अस्मिन् सन्दर्भे न केवलं कारमध्ये, अपितु देशे वा शिबिरस्थले, मनोरञ्जनकेन्द्रेषु वा स्थगितस्य समये टीवी-उपयोगः सम्भवः भविष्यति लाभः अपि एतत् भविष्यति यत् यदा बैटरी मृता भवति तदा भवन्तः टीवी प्लग् कृत्वा, तत् द्रष्टुं, बैटरी पुनः चार्जं कर्तुं च शक्नुवन्ति ।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना च

यदि यन्त्रं रेडियो (मुख्ययन्त्र) सह सम्बद्धं कर्तुं समर्थं इति घोषितं भवति, तर्हि चयनकाले एतत् प्लस् भविष्यति ।

अन्यत् विशेषता यत् यन्त्रस्य व्याप्तिम् विस्तारयति तत् अन्तर्निर्मितं एफ.एम. अस्य तत्त्वस्य उपस्थितिः भवन्तं मानकश्रव्यप्रणालीद्वारा उच्चगुणवत्तायुक्तं ध्वनिं वादयितुं शक्नोति यत् पूर्वमेव कारमध्ये स्थापितं भवति । पोर्टेबलकारटीवी चयनं कुर्वन् भवद्भिः एतत् ध्यानं दातव्यं यत् बहुमाध्यमकाररेडियोतः विडियोप्रतिक्रिया भवन्तं प्रत्यक्षतया हेड यूनिटतः कार्यक्रमान् चलच्चित्रं च द्रष्टुं शक्नोति।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना चअतिरिक्तनिवेशानां उपस्थितौ अपि ध्यानं दातुं शस्यते येषां आवश्यकता भवितुम् अर्हति, यथा बाह्यकैमराणां संयोजनाय । ये टीवी-इत्यस्य उपयोगं कुर्वन्ति तेषां कृते अपि एतादृशः विकल्पः आवश्यकः भविष्यति ये कारस्य अग्रे कन्सोल्-मध्ये स्थिताः सन्ति । ग्राहकमार्गस्य संवेदनशीलता इत्यादिकं पैरामीटर् अपि गृहीतुं शस्यते । ये अनिश्चितसंकेतस्वागतस्थानेषु यात्रायां, भ्रमणार्थं च बहुकालं यापयन्ति तेषां कृते एतत् महत्त्वपूर्णम् अस्ति । उच्चसंवेदनशीलता पूर्वमेव प्राप्तं संकेतं प्रवर्धयितुं वा कस्मिन्चित् क्षेत्रे अन्वेष्टुं वा शक्नोति । एतादृशी सम्भावना अतिरिक्तं बाधां जनयितुं शक्नोति इति मनसि भवितव्यं यतः एषा विविधविद्युत्चुम्बकीयतरङ्गानाम् “आकर्षणं” करोति, अतः मेगानगरानां बृहत्नगरानां च कृते अप्रासंगिकम् अस्ति डिजिटल-ट्यूनर्-युक्ते उच्चगुणवत्तायुक्ते पोर्टेबल-टीवी-मध्ये अतिरिक्त-विशेष-ग्राहक-अन्तेनाः भवेयुः । ते अन्तः निर्मिताः, बाह्याः, सक्रियः, कारस्य खिडकीषु अपि स्थिताः भवितुम् अर्हन्ति । ९०% प्रकरणेषु उत्तमः विकल्पः बाह्यः एंटीना भवति, यः कारस्य छतौ स्थितः भवति ।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना चएतेन भवन्तः तुल्यविश्वासयुक्तं संकेतं प्राप्तुं शक्नुवन्ति । मॉडल् चयनं कुर्वन् अन्यः पैरामीटर् बन्धनस्य बहुमुखी प्रतिभा अस्ति । मनसि धारयितव्यं यत् टीवी-माडलाः सन्ति ये केवलं कतिपयेषु स्थानेषु एव स्थापयितुं शक्यन्ते, तथैव भिन्न-भिन्न-माउण्टिङ्ग्-विधियुक्ताः विकल्पाः अपि सन्ति । अत्र भवद्भिः चालकस्य यात्रिकाणां च कृते किं सुलभं व्यावहारिकं च भविष्यति इति विषये ध्यानं दातव्यम् । बालकस्य कृते कारमध्ये टीवी – चयनं स्थापना च: https://youtu.be/KYqNvZptDFc

२०२२ तमस्य वर्षस्य सर्वोत्तमाः कारटीवीः

डिजिटल-ट्यूनर्-युक्तं कार-टीवी-इत्येतत् चयनं कुर्वन् आधुनिक-अद्यतन-माडल-इत्यस्य प्राधान्यं दातुं अनुशंसितम् । एतेन २०२२ तमवर्षपर्यन्तं उत्तममाडलानाम् रेटिंग् कर्तुं साहाय्यं भविष्यति । मॉडल् हुण्डाई एच्-एलसीडी१००० इत्यस्य किट् इत्यस्मिन् एनालॉग्, डिजिटल् ट्यूनर् च द्वौ अपि सन्ति । अत्र अन्तर्निर्मितं दूरदर्शन-अन्तेना अस्ति । अतिरिक्तविशेषताः विकल्पाः च : क्रीडाः, घड़ी, समयनिर्धारकः, अलार्मघटिका, अतिरिक्त-एंटीना-सॉकेट् तथा च हेडफोन-जैकः । तिर्यक् १० इञ्च्, स्पष्टं चित्रं, उत्तमः स्पष्टः च ध्वनिः। स्थापनं तु अत्यन्तं लघु इति मनसि स्थापनीयम्। संकुलस्य बैटरीचार्जस्य कोऽपि संकेतः नास्ति । अनुमानतः मूल्यं १२५०० रूबलम् अस्ति । मॉडल एप्लुटस ईपी-124टीअस्य निर्माणस्य गुणवत्ता उत्तमः, बृहत् स्क्रीन आकारः च अस्ति इति तथ्येन ध्यानं आकर्षयति – १२ इञ्च् (मिनीबस् मध्ये उपयोक्तुं शक्यते) । अग्रे पटले स्थापितम् । किट्-मध्ये डिजिटल-ट्यूनर्-इत्येतत् अन्तर्भवति । अत्र बहुसंख्याकाः भिन्नाः संयोजकाः सन्ति: एनालॉग् परिधीयसामग्रीणां कृते कम्पोजिट्, VGA इनपुट्, HDMI केबलम् । बाह्य-हेडफोन्, अतिरिक्तं निरीक्षकं अपि संयोजयितुं शक्नुवन्ति । संकल्पः FullHD इति घोषितः अस्ति । शब्दः स्पष्टः समृद्धः च अस्ति । अतिरिक्तविकल्परूपेण इलेक्ट्रॉनिकटीवीमार्गदर्शकः अस्ति । अत्र USB-connector अपि अस्ति, यत् MicroSD इत्यादीनां मेमोरीकार्ड्-इत्यस्य कृते स्लॉट् अस्ति । तत्र एकः विकल्पः अस्ति यत् भवन्तः टीवी-प्रदर्शनानि बाह्यमाध्यमेषु रिकार्ड् कर्तुं शक्नुवन्ति । बैटरी क्षमता प्रायः ३ घण्टाः द्रष्टुं शक्नोति । आरोपसूचना नास्ति। अस्य आदर्शस्य मूल्यं प्रायः ११,५०० रूबलम् अस्ति ।
कारमध्ये कारटीवी चयनं - स्थापनं स्थापना चमॉडल AVEL AVS133CM 14 इञ्च् विकर्णं प्रदाति । किट् उत्तमसंवेदनशीलतायुक्तेन DVB-T2 ट्यूनर् इत्यनेन सह आगच्छति । एकं विडियो संकेतं प्राप्तुं संयोजकानाम् एकः आवश्यकः समुच्चयः अस्ति – कम्पोजिट्, HDMI, VGA । बाह्य एंटीना, हेडफोन् च संयोजयितुं जैक् अस्ति । अतिरिक्तसामग्री विविधबाह्यमाध्यमानां – फ्लैशड्राइव् अथवा मेमोरीकार्ड् इत्यस्य उपयोगेन वादयितुं शक्यते । 220 V. Games कृते एडाप्टरः अस्ति, समयनिर्धारकः नास्ति। अस्य व्ययः प्रायः १७,००० रूबलः अस्ति । सर्वोत्तम कार डिजिटल टीवी: https://youtu.be/As2yZQxo7ik

छतस्य उपरि कारटीवी कथं चिनोति

यन्त्रस्य परिमाणं, पटलस्य तिर्यक् च गृहीतुं आवश्यकम् । मानककारस्य १० इञ्चाधिकस्य उपयोगः न अनुशंसितः । भवद्भिः आकृतिप्रकारे ध्यानं दातव्यं यतः बिम्बस्य गुणवत्ता, वर्णछायानां संतृप्तिः च तस्मिन् निर्भरं भवति । दृश्यकोणः अपि अधिकतमः भवेत् । संकल्पः – न्यूनातिन्यूनं एच्.डी.

Rate article
Add a comment