नूतनयन्त्रस्य क्रयणं यथा दृश्यते तथा सुलभं नास्ति । कतिपयवर्षेभ्यः पूर्वं टीवी-क्रयणकाले वयं मुख्यतया तस्य आयामेषु, चित्रस्य गुणवत्तायां च ध्यानं दत्तवन्तः । अधुना अस्माभिः अनेकानि अतिरिक्तविशेषतानि आधुनिकप्रौद्योगिकीश्च अपि गृह्णीयुः ये क्रीडासु, चलच्चित्रेषु वा दैनन्दिनप्रयोगे वा उत्तमगुणवत्तां प्रदास्यन्ति। तदनन्तरं वयम् अस्य विषये अधिकविस्तारेण वदामः तथा च भिन्नाः कम्पनयः यत् विशेषतां प्रददति तस्य तुलनां करिष्यामः, एतेन भवन्तः अद्यतनस्य २०२१ तमे वर्षे यथार्थतया क्रेतुं योग्यं टीवीं चयनं कर्तुं साहाय्यं करिष्यन्ति।
- स्मार्ट टीवी सैमसंग – सैमसंग टीवी इत्यस्य बलं किम् ?
- विभिन्नविकर्णैः सह शीर्ष 3 Samsung TV – फोटो विवरणं च
- सैमसंग UE43TU7100U 43″ (2020)
- सैमसंग UE55TU8000U 55″ (2020)
- सैमसंग UE65TU8500U 65″ (2020)
- स्मार्ट टीवी सोनी
- शीर्ष ३ सोनी टीवी
- सोनी केडी-६५एक्सएफ९००५ ६४.५” (२०१८) २.
- सोनी केडीएल-४०आरई३५३ ४०” (२०१७) २.
- सोनी केडीएल-४३डब्ल्यूजी६६५ ४२.८” (२०१९)
- एलजी टीवी
- क्रेतुं सर्वोत्तमाः LG TVs
- एलजी ५०यूके६७५० ४९.५” (२०१८) २.
- ओएलईडी एलजी ओएलईडी५५सी८ ५४.६” (२०१८)
- फिलिप्स् इत्यस्मात् टीवी
- सर्वोत्तमाः फिलिप्स् टीवी
- फिलिप्स 65PUS7303 64.5″ (2018)
- फिलिप्स 50PUS6704 50″ (2019)
- कः टीवी श्रेष्ठः सोनी वा सैमसंगः: विस्तृतः तुलना
- अनुमति
- कः टीवी श्रेष्ठः – सैमसंगः वा एलजी वा ?
- अनुमति
- एलजी अथवा फिलिप्स् ?
- अनुमति
स्मार्ट टीवी सैमसंग – सैमसंग टीवी इत्यस्य बलं किम् ?
अस्माकं देशे सम्प्रति सैमसंग-टीवी-इत्येतत् सर्वाधिकं विक्रयणं भवति । निर्माता दशवर्षेभ्यः अग्रणी अस्ति । कम्पनी अनेकानि प्रौद्योगिकीनि प्रदाति येन चित्रस्य गुणवत्तायां सुधारः भवति । यथा क्वाण्टम् बिन्दवः, येषां धन्यवादेन मैट्रिक्साः उज्ज्वलाः भवन्ति, दृश्यकोणाः च विस्तृताः भवन्ति । अवश्यं, डिजाइनस्य क्रयणनिर्णयैः सह बहु सम्बन्धः अस्ति । शताब्दस्य परिवर्तने सैमसंग-संस्था डिजाइनस्य आधुनिकप्रवृत्तीनां अनुसरणं कर्तुं प्रयतते स्म । वर्षाणां यावत् भवतः रूपस्य परिचर्या अधुना फलं ददाति। परन्तु बृहत्तमः प्लस् धनस्य मूल्यं दृश्यते। स्मार्ट टीवी कृते तेषां ऑपरेटिंग् सिस्टम् अपि उल्लेखनीयम् अस्ति, अस्मिन् क्षणे, एतत् सर्वाधिकं सुविधाजनकं सहजं च ओएस अस्ति । अधः केचन Samsung TVs वयं पश्यितुं योग्याः इति मन्यामहे। सैमसंग टीवी इत्यस्य पेशेवराः : १.
- सैमसंगः DCI-P3 रङ्गसङ्ग्रहस्य पूर्णकवरेजं दर्पयति;
- मूल्य-गुणवत्ता अनुपातः;
- दीर्घ सेवा आयु।
विपक्षः : QLED टीवी अद्यापि पृष्ठप्रकाशयुक्ताः सन्ति, अतः कृष्णवर्णाः स्वाभाविकतया किञ्चित् धूसरवर्णाः भवन्ति
विभिन्नविकर्णैः सह शीर्ष 3 Samsung TV – फोटो विवरणं च
सैमसंग UE43TU7100U 43″ (2020)
Samsung UE43TU7100U 43″ (2020) Samsung इत्यस्य 2020 lineup इत्यस्य प्रथमं मॉडलम् अस्ति। स्पष्टचरित्रयुक्तः टीवी – सस्तो तथा च मूलभूतविशेषताभिः सुसज्जितः यत् तथापि बहवः उपयोक्तारः भविष्यन्ति। सस्तेषु TVs इत्यस्य लक्षणं ज्ञात्वा वयं HDR इत्यस्य विषये निश्चयं कर्तुं शक्नुमः support.This is a model with 4K resolution , धार-प्रकाशित टीवी Tizen Smart TV प्रणाल्या सुसज्जितम्।
सैमसंग UE55TU8000U 55″ (2020)
मुख्यतया महत्त्वपूर्णतया पतलीतरचतुष्कोणेषु प्रकटितस्य उन्नतस्य डिजाइनस्य अतिरिक्तं निर्माता अस्मान् रोचकसमाधानं प्रदाति Samsung UE55TU8000U इत्यनेन Ambient Mode इति प्राप्तम्, यत् पूर्वं केवलं QLED श्रृङ्खलायाः कृते आरक्षितम् आसीत् । परन्तु अधिकं महत्त्वपूर्णं स्वरसहायकानां परिचयः । अस्मात् मॉडल् तः Samsung भवन्तं त्रयाणां उपलब्धानां अर्थात् Google Assistant, Alexa, Bixby इत्येतयोः मध्ये स्वरसहायकं चयनस्य अवसरं ददाति । २०२० तमे वर्षे सैमसंग-टीवीषु अन्ततः “कर्णाः प्राप्ताः” इति वक्तुं शक्नुमः । Mobile View इत्यपि योजितम्, प्रायः परित्यक्तस्य PiP (चित्रे चित्रम्, एतत् विशेषता यत् एकस्मिन् समये द्वयोः स्रोतयोः चित्रं द्रष्टुं शक्नोति) इत्यस्य रोचकं रूपम् एतत् कार्यं अन्यत् किमपि पश्यन् दूरभाषात् सामग्रीं प्रदर्शयितुं भवति । फुटबॉल-प्रेमिणां कृते एतत् विशेषतया रोचकं समाधानम् अस्ति,
सैमसंग UE65TU8500U 65″ (2020)
Samsung UE65TU8500U इति टीवी अस्ति यत् निम्नमाडलस्य सर्वान् लाभान् चित्रगुणवत्तायां अतिरिक्तसुधारेन सह संयोजयति, तथाकथितं “Dual LED” – LEDs इत्यस्य प्रणाली यत् उष्णशीतं प्रकाशं उत्सर्जयति एषा प्रौद्योगिकी विपरीततायाः उन्नयनार्थं निर्मितम् अस्ति । अत्र डिजाइनः अपि ध्यानं दातुं योग्यः अस्ति, यतः TU8500 श्रृङ्खलायां एतत् एकमेव टीवी अस्ति यस्य केन्द्रस्थानकं भवति । हार्डवेयर २०१९ तमस्य वर्षस्य RU7472 TV इत्यस्य योग्यः उत्तराधिकारी इव दृश्यते । तदतिरिक्तं उपर्युक्तस्य सदृशं टीवी-मध्ये – Ambient Mode, voice assistants च चयनार्थं सन्ति ।
स्मार्ट टीवी सोनी
सोनी केचन उत्तम-टीवी-निर्माणं करोति । सोनी इत्यस्य सर्वं अस्ति, यत्र 4K मॉडल् अपि अस्ति येषु LCD प्रदर्शनं अधिकं आधुनिकं OLED TV प्रौद्योगिकी च उपयुज्यते । कम्पनीयाः टीवी-इत्येतत् एच् एल जी, एच् डी आर १०, डॉल्बी विजन इत्यादीनि विविधानि एच् डी आर प्रारूपाणि समर्थयन्ति, परन्तु एच् डी आर १०+ न । पेशेवराः : १.
- उत्तमं गतिसंसाधनम्;
- उत्तमं एच् डी आर;
- न्यूननिवेशविलम्बः;
- प्राकृतिकं प्रामाणिकं च चित्रम्।
विपक्षः – केषुचित् मॉडलेषु ध्वनिसमस्याः सन्ति
शीर्ष ३ सोनी टीवी
सोनी केडी-६५एक्सएफ९००५ ६४.५” (२०१८) २.
सोनी KD-65XF9005 टीवी 3840 x 2160 रिजोल्यूशनेन 65-इञ्च् एलईडी-स्क्रीन् इत्यनेन सुसज्जितम् अस्ति ।अस्मिन् क्वाड्-कोर-प्रोसेसरः अपि च Live Color चित्र-वर्धनं, Triluminos प्रदर्शनं, Super Bit च अस्ति उपकरणेन १७८ डिग्री कोणे अपि सामग्रीं आरामेन द्रष्टुं शक्यते । Dynamic Range PRO प्रौद्योगिकी चित्रस्य गुणवत्तां, उत्तमं कृष्णं प्रजननं च प्रभावितं करोति । बाह्ययन्त्रैः सह कार्यं कर्तुं शक्नुवन्ति इति संयोजकानाम्, पोर्ट्-इत्यस्य च प्रभावशालिनी संख्या अपि ज्ञातव्या । अत्र ४ HDMI, ३ USB, Ethernet, ऑप्टिकल् आउटपुट्, हेडफोन् आउटपुट् च सन्ति, तथैव कम्पोजिट् इन्पुट् च अस्ति । सोनी KD-65XF9005 क्रीतवन्तः जनाः निवेदयन्ति यत् तस्मिन् संस्थापितं एण्ड्रॉयड् अतीव सुन्दरं कार्यं करोति, बहुधा विशेषताः सन्ति, अपि च फ्रीजिंग् विना कार्यं करोति, सर्वाणि नियुक्तानि कार्याणि उच्चगुणवत्तापूर्वकं करोति।
सोनी केडीएल-४०आरई३५३ ४०” (२०१७) २.
TV Sony KDL-40RE353 – सर्वाधिकं लोकप्रियं मॉडल् मध्ये एकम्। टीवी इत्यस्य तिर्यक् ४० इञ्च्, Full HD रिजोल्यूशन च अस्ति । पटलस्य सरलः आकारः भवति, विस्तृतः दृश्यकोणः च पार्श्वतः चित्रं विकृतं विना द्रष्टुं शक्नोति । यन्त्रे एलईडी-मात्रिका अस्ति, यस्य लक्षणं द्रुत-प्रारम्भः भवति । टीवी-मध्ये अभिनव-उच्च-गतिशील-परिधि-प्रौद्योगिक्याः उपयोगः भवति, यत् चित्रस्य प्राकृतिक-रङ्ग-पुनरुत्पादनं प्रदाति । क्रमेण उच्चविपरीततानुपातः समुचितवर्णसंतृप्तेः गारण्टीं ददाति । अन्तर्जाल-उपयोक्तारः ज्ञातवन्तः यत् Blu-Ray-डिस्क-मध्ये चलच्चित्रं पश्यन् उपकरणं सम्यक् कार्यं करोति, यतः चित्रस्य सर्वे विवरणाः सम्यक् पुनः प्रदर्शिताः सन्ति क्रमेण X-Reality PRO प्रौद्योगिकी अधिकं स्पष्टतां ददाति । प्रस्तुतं टीवीं यूट्यूब-खातेन सह समन्वयनं कर्तुं शक्यते ।
सोनी केडीएल-४३डब्ल्यूजी६६५ ४२.८” (२०१९)
अस्मिन् मॉडले Dolby Vision इति प्रणाली उपयुज्यते, येन भवन्तः चलचित्रगृहे यथा चित्रप्रभावाः प्राप्नुवन्ति । X-Motion Clarity प्रौद्योगिकी सुचारु, द्रुतक्रिया सुनिश्चितं करोति। टीवी आकर्षकं दृश्यते, सर्वप्रथमं, एल्युमिनियमलेपनयुक्तस्य कृशचतुष्कोणस्य कारणात् । संयोजनानन्तरं उपकरणं अधिकं सुरुचिपूर्णं दृश्यते इति सर्वाणि केबलानि आधारे निगूढुं शक्यन्ते । यन्त्रं कार्यात्मकं भवति, अनेकैः आधुनिकसमाधानैः च सुसज्जितम् अस्ति । उपभोक्तारः स्वसमीक्षासु अपि योजयन्ति यत् टीवी अन्यैः उपकरणैः सह सहजतया सम्बद्धः भवति, ब्लूटूथ-मॉड्यूल् एतत् अनुमन्यते । तदतिरिक्तं, उत्पादः भवन्तं बाह्य USB हार्डड्राइव् मध्ये कार्यक्रमान् रक्षितुं शक्नोति ।
एलजी टीवी
कम्पनी 4K OLED प्रदर्शनं प्रदाति यत् HDR10, Dolby Vision तथा HLG (किन्तु HDR10+ न), HDMI 2.1 कनेक्टर्स् यत् eARC (Enhanced Audio Return Channel), VRR (Variable Refresh Rate), तथा ALLM. पेशेवराः : १.
- प्रमुख-स्तरीय OLED प्रदर्शनम्;
- गतिविस्तरेण च उन्नतिः;
- स्थिर, स्वाभाविक प्रदर्शन।
विपक्षः महत्।
क्रेतुं सर्वोत्तमाः LG TVs
एलजी ५०यूके६७५० ४९.५” (२०१८) २.
50UK6750 LED fixture इत्यस्य विस्तृतः दृश्यकोणः अस्ति अतः भवान् यत्र यत्र उपविशति तत्र आरामेन चलच्चित्रं द्रष्टुं शक्नोति। स्मार्ट टीवी LV 4K Ultra HD रिजोल्यूशन इत्यस्मिन् चित्रस्य गारण्टीं ददाति । टीवी-मध्ये DVB-T-ट्यूनर्-इत्येतत् अन्तर्निर्मितं भवति, तथैव Wi-Fi-मॉड्यूल् अपि अस्ति, अतः अन्तर्जालसङ्गणकेन सह वायरलेस्-सम्बद्धतां स्थापयितुं शक्नोति । तदतिरिक्तं उपकरणे २ USB पोर्ट्, ४ HDMI कनेक्टर्, ब्लूटूथ् मॉड्यूल् च सन्ति । यन्त्रे Smart TV इति कार्यं भवति . उपभोक्तृणां मते 50UK6750 इति मॉडलं तेषां जनानां कृते आदर्शम् अस्ति ये अवकाशसमये चलच्चित्रं, श्रृङ्खला, क्रीडाक्रीडा च द्रष्टुं रोचन्ते। पटले प्रदर्शितं चित्रं गतिशीलं भवति, विकृतं न भवति । इदं ज्ञातव्यं यत् टीवी-मध्ये ULTRA Surround इति कार्यम् अस्ति यत् सप्तचैनल-सरौण्ड्-ध्वनिं यथार्थ-प्रभावं च प्रदाति ।
ओएलईडी एलजी ओएलईडी५५सी८ ५४.६” (२०१८)
LG OLED55C8 OLED TV विना अस्माकं सूची अपूर्णा स्यात्। अस्य मॉडलस्य स्क्रीन आकारः ५५ इञ्च् अस्ति । उपभोक्ता ६५ अथवा ७७ इञ्च् पटलेन सह अपि तदेव यन्त्रं क्रेतुं शक्नोति । टीवी इत्यस्य भारः २० किलोग्रामात् न्यूनः अस्ति तथा च १२२.८ से.मी.x ७०.७ से.मी.x ७५.७ से.मी. टीवी-मध्ये webOS-प्रणाली अस्ति, यस्य धन्यवादेन उपयोक्त्रेण अनेकानि विडियो-सामग्रीणि प्रवेशः भवति तथा च, उदाहरणार्थं, अतिरिक्तशुल्केन, चलच्चित्रं वा श्रृङ्खलां वा द्रष्टुं, अपि च अनुप्रयोगानाम् अवतरणं कर्तुं अवसरं दातुं शक्नोति अस्मिन् प्रणाल्यां सुरक्षाप्रबन्धकः अस्ति यः अनधिकृत-अनुप्रयोगानाम् संस्थापनात् रक्षणं करोति । उपभोक्तारः अनेककारणानां कारणात् LG OLED55C8 इत्येतत् चयनं कुर्वन्ति । तेषु एकः निश्चितरूपेण अतीव उत्तमः चित्रगुणवत्ता अस्ति । एतत् उपकरणं क्रीत्वा भवता धनव्ययस्य आवश्यकता नास्ति, यथा, ध्वनिपट्टिकायां, यत् प्रायः अतीव महत् भवति । यन्त्रस्य ठोसः सुप्रोफाइलः च आधारः अस्ति ।
फिलिप्स् इत्यस्मात् टीवी
फिलिप्स् Dolby Vision तथा HDR10+ इत्येतयोः समर्थनं निरन्तरं कुर्वन् अस्ति (तथा च मानक HDR10, अवश्यम्), अधुना यावत् घोषितं प्रत्येकं मॉडलं द्वयोः सह सङ्गतम् अस्ति । तेषु सर्वेषु न्यूनातिन्यूनं त्रिषु पार्श्वेषु अम्बिलाइट् अपि अन्तर्निर्मितम् अस्ति । २०२० रेखायां प्रायः प्रत्येकं मॉडल् अपि एण्ड्रॉयड् टीवी इत्यस्य ऑपरेटिंग् सिस्टम् अस्ति । पेशेवराः : १.
- उत्तमं प्रदर्शनं;
- कार्यसंस्कृतिः;
- एम्बिलाइट् बैकलाइट्;
- डॉल्बी विजन समर्थन।
विपक्षः औसतसेवाजीवनम् – ५ वर्षाणि।
सर्वोत्तमाः फिलिप्स् टीवी
फिलिप्स 65PUS7303 64.5″ (2018)
स्मार्ट टीवी 65PUS7303 P5 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति यत् प्रदर्शितस्य चित्रस्य गुणवत्तां वर्धयति । टीवी इत्यनेन 4K UHD रिजोल्यूशन इत्यत्र अपि चलच्चित्रं द्रष्टुं शक्यते । रोचकं तत् अस्ति यत्, अस्मिन् प्रकरणे स्मार्ट-एलईडी-इत्येतत् सन्ति ये भित्ति-उपरि भिन्न-रङ्ग-प्रकाशं उत्सर्जयन्ति, येन प्रकाशिकरूपेण पटलं वर्धयति । समुचितध्वनिगुणवत्तायाः उत्तरदायी Dolby Atmos प्रौद्योगिकी अस्ति । टीवी HDR 10+ अनुरूपम् अस्ति, यस्य अर्थः अस्ति यत् प्रदर्शितस्य दृश्यस्य अनुरूपं वर्णः, विपरीतता, प्रकाशस्तरः च स्वयमेव समायोजितः भवति । स्मार्ट टीवी सॉफ्टवेयर (Android TV) इत्यनेन यूट्यूब इत्यादीनां लोकप्रियतमानां जालपुटानां प्रवेशः भवति । Philips 65PUS7303 इत्यस्मिन् आवश्यकाः संयोजकाः सन्ति, incl. २ USB पोर्ट् तथा ४ HDMI आउटपुट्।
फिलिप्स 50PUS6704 50″ (2019)
स्मार्टटीवी मॉडल् 50PUS6704 इत्यस्मिन् LED मैट्रिक्सः अस्ति तथा च 4K Ultra HD रिजोल्यूशन (3840 x 2160 पिक्सेल) इत्यनेन चित्रं प्रदाति । एतत् यन्त्रं एम्बिलाइट् प्रौद्योगिक्या सुसज्जितम् अस्ति, यत् पटलस्य प्रकाशीयविस्तारस्य उत्तरदायी अस्ति (प्रकरणस्य उभयतः भित्तिषु वर्णप्रकाशः उत्सर्जितः भवति) अतः सायंकाले चलचित्रदर्शनं अधिकं आनन्ददायकं भवितुम् अर्हति । उत्पादः विशेषेन एल्गोरिदम् इत्यनेन पृष्ठप्रकाशेन च वर्णविपरीततां अनुकूलयति, यत् यथार्थप्रतिबिम्बस्य (Micro Dimming function) गारण्टीं ददाति । अस्मिन् मॉडल् मध्ये ३ HDMI संयोजकाः, Wi-Fi मॉड्यूल्, २ USB इनपुट्, अन्तः निर्मितः DVB-T ट्यूनर् च अस्ति । फिलिप्स् ५० इञ्च् टीवी द्रष्टुं उपभोक्तारः तान् विश्वसनीययन्त्राणि इति पश्यन्ति । प्रस्तुतस्य मॉडलस्य उच्चप्रशंसा प्राप्ता, यत्र उत्तमचित्रस्य ध्वनिस्य च गुणवत्ता, स्टाइलिशं डिजाइनं, स्मार्टटीवी-प्रवेशः च अस्ति । Philips 50PUS6262 TV इत्यस्मिन् 10W स्पीकरद्वयम् अस्ति ।
कः टीवी श्रेष्ठः सोनी वा सैमसंगः: विस्तृतः तुलना
Tizen प्रणाल्याः Quantum 8K प्रोसेसरस्य च सह अत्यन्तं रोचकस्य लोकप्रियस्य च Sony Bravia तथा Samsung QLED मॉडलस्य निकटतया तुलनां कृत्वा अपि भवन्तः संतोषजनकं उत्तरं न प्राप्नुवन्ति। पटलस्य आकारस्य, घटकानां, प्रौद्योगिकीभेदस्य च उपरि बहु किमपि निर्भरं भवति । तथापि केचन विशेषताः सन्ति ये केवलं Samsung उपकरणेषु सन्ति, केचन च ये केवलं Sony Smart TVs भवन्तं प्रदातुं शक्नुवन्ति। रुचिकराः निर्मातारः स्वयन्त्रेषु विविधानि प्रचालनतन्त्राणि प्रयच्छन्ति । स्मर्तव्यं यत् तेषां न केवलं दृग्गतरूपेण भिद्यते। यदा भवन्तः सोनी टीवी क्रीणन्ति तदा एण्ड्रॉयड् टीवी इत्यस्य गणनां कर्तुं शक्नुवन्ति। सैमसंग-कम्पनी तु Smart HUB इति अन्तरफलकेन सह Tizen इति स्वकीयं स्वामित्वयुक्तं सॉफ्टवेयरं प्रदाति । Tizen software इत्यनेन सह TV इत्यनेन सर्वं कर्तुं शक्यते स्मार्ट टीवी इत्यस्मात् किं अपेक्षितुं शक्यते। तेन सह भवान् जालपुटस्य उपयोगं करिष्यति तथा च Netflix, HBO अथवा Amazon Prime Video इत्यादिभिः अनेकैः लोकप्रियैः VOD पुस्तकालयैः सह सम्बद्धः भविष्यति । सामाजिकमाध्यमानां एप्स्-प्रवेशस्य अपि अपेक्षां कर्तुं शक्नुवन्ति । सैमसंग इत्यनेन उपयुज्यमानस्य सॉफ्टवेयरस्य बृहत्तमः लाभः अन्तर्जालस्य सह सहजं टीवी समन्वयनम् अस्ति । यद्यपि OLED तथा QLED प्रौद्योगिकीः मौलिकरूपेण भिन्नाः सन्ति तथापि द्वयोः निर्मातृभ्यः यत् चित्रमानकं प्राप्नोति तत् अतीव समानम् अस्ति । सैमसंग 4K QLED TV सोनी 4K OLED मॉडल् इत्यस्य समानवर्णगहनतायाः स्पष्टतायाः च सह अल्ट्रा-उच्च परिभाषा समर्थयति । निर्मातारः अपि तस्य फीचर सेट् इत्यस्य समीपं गच्छन्ति येन ते स्वटीवी-इत्येतत् सुसज्जयन्ति । तेषां सस्तासु अधिकसङ्कुचितेषु च मॉडल्-मध्ये बृहत्तराः LCD-पर्दाः सन्ति ।
विनिर्देशाः | सैमसंग UE43TU7100U | सोनी केडीएल-43डब्ल्यूजी665 |
अनुमति | ३८४०x२१६० | १९२०x१०८० |
मैट्रिक्स प्रकार | वा | वा |
आवृत्ति अद्यतन करें | १०० हर्ट्ज | ५० हर्ट्ज |
स्मार्ट टीवी मञ्च | तिजेन् | linux इति |
सृष्टिवर्षम् | २०२० | २०१९ |
ध्वनिशक्तिः | २० व | १० व |
निवेशाः | एचडीएमआई x2, यूएसबी, ईथरनेट् (RJ-45), ब्लूटूथ, वाई-फाई 802.11ac, 802.11b, 802.11g, 802.11n, Miracast | एवी, एचडीएमआई x2, यूएसबी x2, ईथरनेट् (RJ-45), वाई-फाई 802.11n, मिराकास्ट् |
मूल्य | ३१ ०९९ रूबल | ३० ५०० |
https://youtu.be/FwQUA83FsJI
कः टीवी श्रेष्ठः – सैमसंगः वा एलजी वा ?
एलजी तथा सैमसंग इत्येतयोः द्वयोः अपि अधिकांशेषु निम्नस्तरीय-मध्यम-स्तरीय-टीवीषु एलईडी-प्रदर्शनं भवति । इदानीं एषः एकप्रकारस्य मानकः अस्ति यः उत्पन्नस्य चित्रस्य शिष्टगुणं प्रदाति । उच्च-अल्मारीनां विषये वयं द्वयोः प्रौद्योगिकीयोः मध्ये चयनं कर्तुं शक्नुमः । सैमसंग इत्यस्य सन्दर्भे वयं तथाकथितानां क्वाण्टम् डॉट् अर्थात् QLED प्रौद्योगिक्याः विषये वदामः । वर्ण-छिद्रकाणां पृष्ठप्रकाशस्य च मध्ये लघु-स्फटिकानाम् कारणात् तरङ्गदैर्घ्यस्य समायोजनं सम्भवं भवति, येन वर्णानाम् एकः विस्तृतः परिधिः प्राप्तुं शक्यते चित्रं अधिकं यथार्थं दृश्यते। एलजी OLED टीवी-प्रदानं करोति । एषा प्रौद्योगिकी एलईडी-इत्यत्र आधारिता अस्ति, येषां प्रकाशनस्य आवश्यकता नास्ति यतोहि ते स्वयमेव प्रकाशं उत्सर्जयन्ति । एतेन प्रायः सिद्धं कृष्णं भवति । एलजी, सैमसंग टीवी एच् डी, फुल एच् डी, ४ के रिजोल्यूशन इत्यत्र उपलभ्यन्ते । तथा सैमसंग तथा LG इत्यनेन सर्वेषां महत्त्वपूर्णानां निवेशानां अर्थात् HDMI, USB तथा सम्भवतः VGA इति टीवी-प्रदानं भवति । तथापि तेषां सङ्ख्यां सर्वदा पश्यितुं योग्यं भवति। पृथक् विषयः सर्वविधाः प्रौद्योगिकीः सन्ति ये ध्वनिं प्रतिबिम्बं च सुधारयन्ति । यदि वयं टीवी-प्रयोगं स्ट्रीमिंग्-सेवानां समर्थनार्थं वा कन्सोल्-मध्ये वा क्रीडितुं वा अभिलषन्तः स्मः तर्हि HDR-माडल-मध्ये ध्यानं दातुं योग्यम् अस्ति – विस्तृत-स्वर-परिधिः उत्पन्न-रङ्ग-मध्ये अधिकं यथार्थतां सुनिश्चितं करिष्यति चित्रं उज्ज्वलं भविष्यति, तस्य गुणवत्ता च महती उन्नतिः भविष्यति । एच् डी आर मॉडल् इत्यत्र ध्यानं दातुं योग्यम् अस्ति – विस्तृतः तानपरिधिः उत्पन्नवर्णानां अधिकं यथार्थतां सुनिश्चितं करिष्यति । चित्रं उज्ज्वलं भविष्यति, तस्य गुणवत्ता च महती उन्नतिः भविष्यति । एच् डी आर मॉडल् इत्यत्र ध्यानं दातुं योग्यम् अस्ति – विस्तृतः तानपरिधिः उत्पन्नवर्णानां अधिकं यथार्थतां सुनिश्चितं करिष्यति । चित्रं उज्ज्वलं भविष्यति, तस्य गुणवत्ता च महती उन्नतिः भविष्यति ।
विनिर्देशाः | सैमसंग UE55TU8000U | ओएलईडी एलजी ओएलईडी५५सी८ |
अनुमति | ३८४०x२१६० | ३८४०x२१६० |
मैट्रिक्स प्रकार | वा | वा |
आवृत्ति अद्यतन करें | ६० हर्ट्ज | १०० हर्ट्ज |
स्मार्ट टीवी मञ्च | तिजेन् | webOS |
सृष्टिवर्षम् | २०२० | २०१८ |
ध्वनिशक्तिः | २० व | ४० व |
निवेशाः | एवी, एचडीएमआई x3, यूएसबी x2, ईथरनेट् (RJ-45), ब्लूटूथ, वाई-फाई 802.11ac, मिराकास्ट् | HDMI x4, USB x3, ईथरनेट् (RJ-45), ब्लूटूथ, वाई-फाई 802.11ac, WiDi, Miracast |
मूल्य | ४७ ५८९ रूबल | ११२ ५०० |
एलजी अथवा फिलिप्स् ?
अनिर्वचनीयं यत् अनेकेषां आधुनिकजनानाम् कृते निर्णायकं कारकं विविधप्रकारस्य प्रौद्योगिकीः सन्ति ये उत्पन्नस्य चित्रस्य ध्वनिस्य च गुणवत्तां वर्धयन्ति, अथवा अन्येषु कतिपयेषु प्रकारेषु टीवी-प्रयोगं कर्तुं शक्नुवन्ति तत् मनसि कृत्वा, अन्तिमपरिचयं कर्तुं पूर्वं प्रत्येकस्य टीवी-चक्षुषः समीपतः अवलोकनं कर्तुं योग्यम् अस्ति । एलजी-यन्त्राणां सन्दर्भे यत् प्रौद्योगिकीनां समुच्चयः चित्रं ध्वनिं च प्रभावितं करोति तत् अतीव रोचकं दृश्यते । ते Dolby Digital Plus, Clear Voice अथवा Virtual Surround इत्यादीनां समाधानानाम् उपयोगं कुर्वन्ति । अपरपक्षे फिलिप्स् टीवी-इत्येतत् एम्बिलाइट्-प्रौद्योगिक्याः कृते प्रसिद्धम् अस्ति, यस्मिन् केसस्य पृष्ठभागे स्थापितानां प्रकाश-पटलानां उपयोगः भवति । ते प्रकाशं उत्सर्जयन्ति, येन पटलस्य विस्तारस्य प्रभावः भवति । तस्य वर्णः, शक्तिः, प्रदर्शनविधिः च दृश्यमानायाः सामग्रीयाः उपरि निर्भरं भवति । निर्माता यथापि भवतु, टीवी एच् डी आर प्रौद्योगिक्याः समर्थनं करोति वा इति अपि परीक्षितुं योग्यम्, येन उत्पन्नवर्णानां यथार्थता वर्धते । तदतिरिक्तं भवद्भिः पश्यितव्यं यत् भवन्तः येषु उपकरणेषु रुचिं लभन्ते ते Wi-Fi, Bluetooth, DLNA संयोजनं समर्थयन्ति वा, तेषु के संयोजकाः सन्ति वा इति ।
विनिर्देशाः | फिलिप्स 50PUS6704 | एलजी 50यूके6750 |
अनुमति | ३८४०x२१६० | ३८४०x२१६० |
मैट्रिक्स प्रकार | वा | IPS |
आवृत्ति अद्यतन करें | ५० हर्ट्ज | ५० हर्ट्ज |
स्मार्ट टीवी मञ्च | सफी | webOS |
सृष्टिवर्षम् | २०१९ | २०१८ |
ध्वनिशक्तिः | २० व | २० व |
निवेशाः | एवी, घटक, एचडीएमआई x3, यूएसबी x2, ईथरनेट् (आरजे-45), वाई-फाई 802.11n, मिराकास्ट | एवी, घटक, एचडीएमआई x4, यूएसबी x2, ईथरनेट् (आरजे-45), ब्लूटूथ, वाई-फाई 802.11ac, मिराकास्ट |
मूल्य | ३५ ९९० रूबल | २६ ४५५ रूबल |