सर्वोत्तमाः ३२ इञ्च् टीवी – २०२२ तमे वर्षे वर्तमानमाडलाः

Выбор, подключение и настройка

उत्तमं ३२-इञ्च् टीवी चयनं कृत्वा, एकः अस्ति वा, २०२२ तमे वर्षे भवान् केषां मॉडल्-अनुशंसनं कर्तुं शक्नोति? ३२-इञ्च् टीवी-इत्येतत् क्रेतृषु अतीव लोकप्रियं भवति, यतः ते न्यूनमूल्येन, उत्तम-विशेषताभिः सह उपयोक्तृ-अनुकूल-पर्दे च महान् सम्झौताः सन्ति मध्यमप्रमाणस्य कक्षस्य, पाकशालायाः, शय्यागृहस्य इत्यादीनां कृते ३२ इञ्च् प्रदर्शनं पर्याप्तम् । अस्मिन् लेखे वयं भिन्नकार्यस्य कृते उत्तमं ३२ इञ्च् टीवी कथं चयनीयम् इति विषये वदामः तथा च अस्य लक्षणस्य कृते शीर्ष १० मॉडल् इत्यस्य रेटिंग् इत्यस्य उदाहरणं दास्यामः। सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

यदा टीवी क्रयणार्थं ३२ इञ्च् सर्वोत्तमः विकल्पः भवति

अधिकतया अन्यस्मिन् कक्षे एतादृशः टीवी अतिरिक्तरूपेण क्रीतः भवति । लघु तिर्यक् भवन्तं धनस्य रक्षणं कर्तुं शक्नोति तथा च यन्त्रं भित्तिषु, शय्यापार्श्वे मेजस्य उपरि अन्येषु लघुस्थानेषु च स्थापयितुं शक्नोति । अन्यः लघुः टीवी लघुकक्षे मुख्यरूपेण उपयुक्तः अस्ति, यत्र व्यक्तिस्य पटलस्य च मध्ये १.५ तः ३ मीटर् यावत् (पर्दे संकल्पानुसारं) दूरं भविष्यति कथं ३२ इञ्च् टीवी चिन्वन्तु यत् सस्तो भवति, परन्तु उत्तमः भवति, यथा अतिदेयं न भवति, बहुवर्षपर्यन्तं उत्तमं यन्त्रं न प्राप्नुयात्? भवद्भिः ३२-इञ्च्-टीवी-चयनार्थं कतिपयानि नियमानि अनुसरणं कर्तव्यम्, यस्य विषये पश्चात् चर्चा भविष्यति, ततः मूल्य/गुणवत्ता-अनुपातस्य दृष्ट्या सर्वोत्तम-प्रस्तावः क्रेतुं शक्नुथ |.

टीवी-चयनकाले किं किं अन्वेष्टव्यम्

टीवी क्रयणकाले भवता निर्णयः करणीयः यत् तस्य के गुणाः पूरणीयाः, अस्मिन् सति तस्य क्रयणं कठिनं न भविष्यति । सर्वेषां ३२ इञ्च् टीवी-मध्ये मुख्यभेदानाम् विश्लेषणं कुर्मः ।

स्मार्ट टीवी इत्यस्य उपलब्धता

स्मार्ट टीवी न केवलं टीवी द्रष्टुं, अपितु अन्तर्जालस्य सर्फं कर्तुं अपि शक्नोति । अस्य धन्यवादेन भवान् चलच्चित्रं श्रृङ्खलां च ऑनलाइन द्रष्टुं शक्नोति, YouTube इत्यादिषु ऑनलाइन प्लेटफॉर्मेषु गत्वा स्ट्रीमिंग् विडियो द्रष्टुं शक्नोति।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाःसर्वेषु टीवी-मध्ये स्मार्ट-टीवी न भवति, अधिकतया केवलं महत्-माडल-मध्ये स्मार्ट-मोड्-इत्येतत् अन्तः निर्मिताः भवन्ति । उपग्रहटीवी अथवा एंटीना संयोजयितुं स्मार्टटीवी विना टीवी उपयुक्तः भवति । तदर्थं पृथक् टीवी-पेटी अपि क्रेतुं शक्नुवन्ति, यत् सर्वाणि स्मार्ट-कार्यं करिष्यति । यदि टीवी-मध्ये Smart TV अस्ति तर्हि भिन्न-भिन्न-प्रचालन-प्रणालीषु भवितुम् अर्हति । लोकप्रियनिर्मातारः प्रायः स्वयन्त्रेषु एतादृशसमाधानस्य उपयोगं कुर्वन्ति:

  1. एण्ड्रॉयड् टीवी इति उन्नतप्रणाली अस्ति यस्य स्वकीयः प्ले मार्केट् एप् स्टोर् अस्ति । एतादृशेषु स्मार्टटीवीषु भवान् विविधाः कार्यक्रमाः (पायरेटेड् अपि), सिनेमा-अनुप्रयोगाः, क्रीडाः च संस्थापयितुं शक्नुवन्ति । अन्तरफलके बहवः विशेषताः सन्ति, परन्तु अप्रशिक्षितस्य उपयोक्तुः कृते कठिनं भवितुम् अर्हति ।
    सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः
    एण्ड्रॉयड् टीवी सिस्टम
  2. Tizen इति Samsung इत्यस्य स्वामित्वयुक्तं TV operating system अस्ति । अस्य उपयोगस्य सुगमतायाः कारणात् अयं विशिष्टः अस्ति, परन्तु अस्य कारणात् अस्य अल्पानि विशेषतानि सन्ति तथा च लोकप्रियतमानां विडियो सामग्रीस्रोतानां अल्पचयनम् एव अस्ति ।सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः
  3. webOS LG TV इत्यत्र संस्थापितम् अस्ति । इयं सुविधाजनकं बहुकार्यात्मकं च प्रणाली अस्ति यत्र प्रोग्राम् संस्थापयितुं क्षमता अस्ति, परन्तु निर्मातृणां विकल्पः अतीव सीमितः अस्ति । सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

स्क्रीन रिजोल्यूशन

३२ इञ्च् टीवी मुख्यतया द्वौ प्रकारौ रिजोल्यूशनस्य उपयोगं कुर्वन्ति : ७२०पी तथा १०८०पी । ते चित्रस्पष्टतायां मूल्ये च भिन्नाः सन्ति, तुलना भवन्तं कः श्रेष्ठः इति चयनं कर्तुं साहाय्यं करिष्यति:

  • ७२०p, १२८०x७२० पिक्सेल् (HD गुणवत्ता) – टीवी-दर्शनाय उपयुक्तम्, यतः एतत् उच्चतर-संकल्पं समर्थयति न । एषः विकल्पः धनस्य रक्षणार्थं उपयुज्यते, यतः सर्वेषु सस्तीषु टीवीषु HD गुणवत्ता भवति ।
  • १०८०p, १९२०x१०८० पिक्सेल् (FullHD गुणवत्ता) – अन्तर्जालतः अथवा फ्लैशड्राइवतः टीवी इत्यादीन् बहुमाध्यमान् द्रष्टुं सार्वत्रिकः विकल्पः । एतादृशी गुणवत्तायुक्तेषु टीवीषु ध्यानं दत्तुं श्रेयस्करम्, ते बहु महत्तराः न सन्ति, परन्तु ते बहु स्पष्टतरं चित्रं बहिः ददति।

टीका! तत्र 4K रिजोल्यूशन अपि अस्ति, यत् उच्चतमं सम्भवं गुणवत्तां प्रदाति परन्तु 32-इञ्च् टीवी-मध्ये दुर्लभम् अस्ति । तत्संकल्पयुक्तं यन्त्रं गृहीत्वा एतादृशे लघुप्रदर्शने बहु अर्थः नास्ति ।

सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

मैट्रिक्स प्रकार

चित्रस्य गुणवत्तायाः, कान्तिस्य च उत्तरदायी मैट्रिक्साः भवन्ति । स्क्रीन् मध्ये मुख्यतया द्वौ प्रकारौ मैट्रिक्सौ स्तः : LCD तथा OLED इति । लघु-टीवी-मध्ये OLED-मात्रिकायाः ​​उपयोगः न भवति, अतः विचार्यताम् यत् LCD-मात्रिका (liquid crystal matrix) किम् अस्ति, तस्य के प्रकाराः सन्ति:

  1. IPS एकः सस्तो सर्वतोमुखः विकल्पः अस्ति यस्य दृश्यकोणाः, विपरीतता च उत्तमः अस्ति । अधिकतया सस्तेषु विकल्पेषु उपयुज्यते।सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः
  2. QLED – मुख्यतया सैमसंग टीवीषु दृश्यते, उच्चविपरीततायाः, एकरूपपृष्ठप्रकाशस्य, गहनकृष्णवर्णस्य च कृते विशिष्टः अस्ति । प्रायः शीर्षस्तरीयटीवी इव उत्तमम्, परन्तु तावत् महत् न।सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः
  3. NanoCell इति LG इत्यस्य पेटन्ट-प्रौद्योगिक्याः, यत् IPS इत्यस्य सदृशं, परन्तु तस्य पृष्ठप्रकाशस्य उन्नतिः अस्ति । अस्य कारणात् एतादृशानां आकृतिषु उच्चा कान्तिः, विपरीतता च भवति ।

सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाःकस्य प्रकारस्य आकृतिः उपयोक्तव्यः इति चिनोतु, बजटेन सर्वोत्तमरूपेण मार्गदर्शितः । टीवी यथा यथा महत् भवति तथा तथा चित्रं उत्तमं भविष्यति, भेदाः न्यूनतमाः भवन्ति। प्रायः लघुयन्त्रेषु IPS-पर्दे उपयुज्यते, यतः तस्य गुणवत्ता, दृश्यकोणाः च एतादृशस्य विकर्णस्य कृते पर्याप्ताः भवन्ति ।

आवश्यकानां परिधीयसामग्रीणां उपलब्धता

टीवी इत्यस्य सामान्यसञ्चालनार्थं सर्वाणि आवश्यकानि अन्तरफलकानि समर्थयितुं भवितुमर्हति । अत्र आधुनिक-उपकरणयोः संयोजकाः सन्ति, तेषां उपयोगः किमर्थम् च भवति ।

  1. USB – फ्लैशड्राइव्, स्मार्टबॉक्स् इत्यादीनां प्लेबैक् उपकरणानां संयोजनाय आवश्यकम् । यदा टीवी-मध्ये अनेकाः USB-संयोजकाः सन्ति तदा श्रेयस्करम् ।
  2. HDMI – सेट्-टॉप्-बॉक्स्, ट्यूनर् इत्यादीनां बहुमाध्यम-यन्त्राणां संयोजनाय आवश्यकम् । एतादृशाः अनेकाः संयोजकाः सन्ति इति मॉडल् चयनं कर्तुं योग्यम् अस्ति ।
  3. LAN (Ethernet) – भवन्तं रूटरतः टीवीपर्यन्तं केबलं तानयितुं शक्नोति येन अतिरिक्तं Wi-Fi बिन्दुः न गृह्णाति ।
  4. RF (antenna) – एंटीनातः टीवीं द्रष्टुं।
  5. समग्र A / V इनपुट् (tulips) – केबलटीवी उत्तमगुणवत्तायां (1080p पर्यन्तं) बहुभिः चैनलैः सह संयोजयितुं कार्यं करोति, न तु एंटीना इव ।
  6. श्रव्यनिर्गमः (३.५ मि.मी.) – व्यक्तिगतवक्तृणां कृते ।

प्रत्येकं टीवी-मध्ये स्वकीयाः स्पीकराः सन्ति, तेषां मात्रा वाट्-मात्रायां निर्धारिता भवति । एतत् मूल्यं यावत् बृहत् भवति तावत् गतिशीलता उत्तमा भवति ।

महत्वपूर्णः! ६ वाट् स्पीकरयुक्तं वा तस्मात् न्यूनतरं वा टीवी न ग्रहीतव्यं, ते शान्ताः भविष्यन्ति। सामान्यप्रयोगाय १० वाट् इत्यस्य मूल्यं उपयुक्तम् अस्ति । यदि भवान् कोलाहलपूर्णस्थानेषु सामग्रीं द्रष्टुं योजनां करोति अथवा सङ्गीतार्थं टीवीं उपयुङ्क्ते तर्हि १६ वाट् वा अधिकं वा चयनं श्रेयस्करम् ।

२०२२ तमस्य वर्षस्य कृते TOP १० सर्वोत्तमाः ३२-इञ्च् टीवी

वयं वास्तविकग्राहकानाम् समीक्षासु सर्वेषां मॉडलानां तुलनात्मकलक्षणं च केन्द्रीकृत्य उत्तमानाम् आधुनिकानाम् ३२-इञ्च्-टीवी-इत्यस्य चयनं करिष्यामः । सूची मूल्यानुसारं क्रमबद्धा अस्ति, प्रथमं वयं बजटविकल्पान् विचारयिष्यामः, ततः प्रीमियमप्रस्तावेषु गमिष्यामः।

1. STARWIND SW-LED32BB202 एलईडी

स्मार्ट टीवी विना ९००० रूबलस्य सस्ता टीवी, परन्तु स्टाइलिश डिजाइन, पतले बेजल, उत्तम इमेज क्वालिटी च सह। एतत् HD रिजोल्यूशनयुक्तं IPS matrix इत्यस्य उपयोगं करोति । १६W वक्तारः । सर्वे आवश्यकाः संयोजकाः समाविष्टाः सन्ति। टीवी द्रष्टुं वा टीवी-पेटिकायाः ​​सह सम्बद्धतायै वा महान्।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

2. लेफ 32H520T एलईडी (2020)

11,500 रूबलस्य कृते टीवी याण्डेक्स इत्यस्मात् अन्तः निर्मितेन ऑपरेटिंग् सिस्टम् इत्यनेन सह तेषां स्वरसहायकस्य एलिस् इत्यस्य समर्थनं च। इदं यन्त्रं Miracast वायरलेस् समर्थनम्, शक्तिशालिनः 20 W स्पीकरः, उत्तमः HD matrix च सह अपि विशिष्टः अस्ति ।

3. एलजी 32LP500B6LA एलईडी, एचडीआर (2021)

प्रसिद्धस्य ब्राण्ड् तः १६,५०० रूबलस्य कृते टीवी, परन्तु स्मार्ट टीवी विना। अस्य स्टाइलिशः डिजाइनः, एच् डी रिजोल्यूशनेन सह उच्चगुणवत्तायुक्तः IPS मैट्रिक्सः, विस्तारितायाः एच् डी आर रङ्गपरिधिस्य समर्थनं च अस्ति । दोषेषु १० वाट्-शक्तियुक्ताः दुर्बलाः स्पीकराः सन्ति ।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

4. किवी 32H740L एलईडी, एचडीआर (2021)

१८,००० रूबलस्य बजटमूल्येन सह कस्यापि कार्यस्य सार्वत्रिकं समाधानम् । टीवी एण्ड्रॉयड् टीवी इत्यत्र चाल्यते, एतस्य अतिरिक्तं १६ वाट् शक्तियुक्ताः सर्वे आवश्यकाः अन्तरफलकाः स्पीकरः च सन्ति । स्क्रीन HDR समर्थयति, एषा IPS प्रौद्योगिकी अस्ति यत्र Direct LED backlighting इत्येतत् उन्नतम् अस्ति । दोषेषु एच् डी रिजोल्यूशनं न्यूनं भवति ।

5. शाओमी Mi TV P1 32 LED (2021) RU

शाओमी इत्यस्य टीवी प्रीमियम-डिजाइनेन, स्मार्ट-टीवी-समर्थनेन, केवलं १८,५०० रूबल-मूल्येन च विशिष्टः अस्ति । अस्मिन् HD रिजोल्यूशनयुक्तं IPS-पैनलम् अस्ति, सर्वाणि आवश्यकानि संयोजकाः उत्तमस्पीकराः च सन्ति, यद्यपि उच्चैः (10 W) न ।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

6. किवि 32F710KB एलईडी, एचडीआर (2021)

मूल्य-गुणवत्ता-अनुपातस्य दृष्ट्या सर्वोत्तमः टीवी। अस्य मूल्यं १९,५०० रूबल्स् अस्ति तथा च FullHD रिजोल्यूशन, एण्ड्रॉयड् स्मार्ट टीवी, शक्तिशालिनः १६W स्पीकरः, अत्यन्तं पतले बेजलयुक्तं स्टाइलिशं डिजाइनं च ददाति ।

7. सैमसंग UE32T5300AU एलईडी, एचडीआर (2020)

ये प्रसिद्धस्य ब्राण्ड् इत्यस्य टीवी इच्छन्ति तेषां कृते यदि सैमसंग मॉडल् २१,५०० रूबलस्य कृते। एतत् Tizen प्रणालीं च FullHD रिजोल्यूशनेन सह उच्चगुणवत्तायुक्तं IPS मैट्रिक्सं च प्रदाति ।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाः

8. एलजी 32एलएम6380पीएलसी एलईडी, एचडीआर (2021)

श्वेतवर्णे स्टाइलिशः टीवी उज्ज्वलस्य आन्तरिकस्य कृते परिपूर्णः अस्ति। तदतिरिक्तं २३,३०० रूबलस्य कृते क्रेता उच्चगुणवत्तायुक्तं बैकलाइट् तथा एच् डी आर, वेबओएस प्रणाली, सर्वाणि आवश्यकानि संयोजकाः च सह FullHD मैट्रिक्सं प्राप्स्यति

9. एलजी 32LM6370PLA एलईडी, एचडीआर (2021)

२५,००० रूबलपर्यन्तं बजटं कृत्वा प्रसिद्धानां ब्राण्ड्-समूहानां अविश्वास-रहित-समाधानस्य गणनां कर्तुं शक्नुथ । LG इत्यस्य अस्मिन् टीवी इत्यत्र webOS इत्यस्य आधारेण अन्तर्निर्मितं Smart TV प्रणाली, अत्यन्तं पतले फ्रेमयुक्तः स्टाइलिशः केसः, Direct LED backlighting इत्यस्य समर्थनेन सह उच्चगुणवत्तायुक्तः FullHD matrix च अस्ति

10. सैमसंग UE32T5372AU एलईडी, एचडीआर (2020)

३२ इञ्च् इत्यस्य उत्तमटीवीषु अन्यतमः ४०,९०० रूबलस्य मूल्येन सैमसंग मॉडल् अस्ति । उपरिष्टाद् लेखे प्रस्तुतानां उपमाभ्यः व्यावहारिकरूपेण न भिद्यते, परन्तु अस्य उत्तमः संयोजनः, उच्चतरवर्णप्रजननं च अस्ति । प्रणाली स्वामित्वयुक्ते Tizen शेल् इत्यत्र चाल्यते । HDR तथा उच्चगुणवत्तायुक्तं एकरूपं Direct LED backlighting सह FullHD प्रदर्शनम्। तदतिरिक्तं टीवी-मध्ये स्थानिकविसर्जनस्य (सिनेमागृहे भवितुं प्रभावं निर्माय) कार्यं कृत्वा बास् स्पीकर-सहितं भवति ।
सर्वोत्तमाः ३२ इञ्च् टीवी - २०२२ तमे वर्षे वर्तमानमाडलाःउत्तम-32-इञ्च् टीवी-समीक्षा – video review-rating: https://youtu.be/7_zcNAREm70 भवद्भिः एतत् TOP सत्यं न ग्रहीतव्यम्, सर्वेषां प्रस्तावानां प्रचुरतायां कथं नेविगेट् कर्तव्यम् इति अवगन्तुं उदाहरणरूपेण दत्तम् भण्डारेषु । प्रत्येकस्य आदर्शस्य सर्वेषां लाभहानिसहितं तुलनात्मकसारणीं सारांशं दद्मः :

टीवी मॉडलप्रोमाइनसः
1. STARWIND SW-LED32BB202 एलईडीन्यूनमूल्यं, उत्तमः चित्रगुणवत्ता, शक्तिशालिनः स्पीकरः।न स्मार्ट टीवी, एच् डी रिजोल्यूशन।
2. लेफ 32H520T एलईडी (2020)Yandex इत्यस्मात् प्रणालीसमर्थनम्, शक्तिशालिनः वक्तारः।एचडी रिजोल्यूशन।
3. एलजी 32LP500B6LA एलईडी, एचडीआर (2021)स्टाइलिश डिजाइन, उत्तम स्क्रीन क्वालिटी।दुर्बलाः स्पीकराः, SmartTV नास्ति, HD रिजोल्यूशनम्।
4. किवी 32H740L एलईडी, एचडीआर (2021)स्मार्ट टीवी समर्थनम्।एचडी रिजोल्यूशन।
5. शाओमी Mi TV P1 32 LED (2021) RUस्मार्ट टीवी समर्थन, स्टाइलिश डिजाइन।एच् डी रिजोल्यूशन, दुर्बल स्पीकर।
6. किवि 32F710KB एलईडी, एचडीआर (2021)FullHD matrix, तत्र Smart TV, शक्तिशालिनः स्पीकरः अस्ति।न ज्ञातम्।
7. सैमसंग UE32T5300AU एलईडी, एचडीआर (2020)पूर्ण HD स्क्रीन, Tizen प्रणाली।दुर्बल 10W स्पीकर।
8. एलजी 32एलएम6380पीएलसी एलईडी, एचडीआर (2021)स्टाइलिश श्वेतवर्णः, FullHD रिजोल्यूशन, webOS ऑपरेटिंग् सिस्टम्।१०W स्पीकर।
9. एलजी 32LM6370PLA एलईडी, एचडीआर (2021)उच्चगुणवत्तायुक्ता मैट्रिक्स, स्टाइलिश डिजाइन।उच्चमूल्यम्।
10. सैमसंग UE32T5372AU एलईडी, एचडीआर (2020)आधुनिक डिजाइन, सर्वोत्तम चित्र तथा ध्वनि गुणवत्ता।उच्चमूल्यम्।

एतेषां युक्तीनां अनन्तरं उत्तमं ३२ इञ्च् टीवी चयनं अतिरिक्तं धनं अधिकं न दातुं कठिनं न भवति। मुख्यं वस्तु अस्ति यत् एतत् उत्तरदायित्वपूर्वकं समीपं गत्वा टीवीतः किं आवश्यकं, किं च रक्षितव्यं इति पूर्वमेव चयनं कुर्वन्तु।

Rate article
Add a comment