५५ इञ्च् Xiaomi TV – २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्

Xiaomi Mi TV

अल्पाः एव जनाः “आलस्यपूर्णानि” सायंकालानि कल्पयन्ति यत्र दर्शनात् बहुकालानन्तरं अस्माकं समीपे एव तिष्ठन्ति वातावरणेन, भावैः च परिपूर्णं उत्तमं चलच्चित्रं विना। एकः उत्तमः टीवी न केवलं दृश्यमानस्य कार्यस्य निर्मातुः कलात्मकदृष्टिं कलात्मकतां च निष्ठया प्रतिबिम्बयिष्यति, अपितु तस्मिन् पूर्णतया निमग्नः भवितुम् अपि शक्नोति। अस्य धन्यवादेन प्रत्येकं चलच्चित्रं तत् विशेषं भविष्यति, प्रत्येकं दृश्यं च प्रस्तुते आभासीजगति पूर्णतया निमग्नतां प्राप्तुं शक्तिं प्राप्स्यति। अद्यतनलेखे वयं Xiaomi 55 इञ्च् टीवी इत्यस्य श्रृङ्खलां प्रस्तुतामः ये उपर्युक्तमापदण्डान् पूरयिष्यन्ति।
५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्

Xiaomi Mi TV 4S (4A): मूल्यानि विनिर्देशाः च

Xiaomi Mi TV 4S तथा 4A श्रृङ्खला त्रयः लोकप्रियाः स्क्रीन आकाराः उपलभ्यन्ते, परन्तु तेषु केवलं द्वौ एव वर्तमानकाले रूसदेशे उपलभ्यन्ते । एते 43′′ तथा 55′′ स्क्रीनयुक्ताः विकल्पाः सन्ति, प्रथमस्य मॉडलस्य मूल्यानि 48,000 रूबलतः आरभ्यन्ते, द्वितीयस्य च 56,000 तः आरभ्यन्ते Xiaomi इत्यस्य रूसीमूल्यानि दृष्ट्वा, चीनीयनिर्मातृणां प्रस्तावः “किमपि बजटस्य कृते” इति नारा । परन्तु वस्तुतः एते रूसदेशस्य सस्तीतमाः “ब्राण्डेड्” टीवीः न सन्ति, अन्येभ्यः अल्पज्ञातकम्पनीनां प्रस्तावाः एव न सन्ति, अपितु सैमसंग, फिलिप्स् अथवा एलजी इत्येतयोः मूलभूतटीवीः अपि सन्ति
५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्अतः उपभोक्तारः किमर्थं अधिकाधिकं “युवा” ब्राण्ड् चयनं कुर्वन्ति यत् टीवी-विपण्ये Xiaomi इति? अस्माकं लेखे तस्य विषये चर्चां कुर्मः। 4S श्रृङ्खला विनिर्देशः : १.

  • स्क्रीन: 3840×2160, 50/60 हर्ट्ज, प्रत्यक्ष एलईडी;
  • प्रौद्योगिकीः : एच् डी आर १०, डॉल्बी ऑडियो, स्मार्ट टीवी;
  • वक्तारः 2x8W;
  • संयोजकाः पोर्ट् च : 3xHDMI (संस्करणं 2.0), 3x USB (संस्करणं 2.0), 1xoptical, 1xEthernet, 1xCI, WLAN, DVB-T2/C/S ट्यूनरः

निर्माणं ध्वनिः च

4S तथा 4A इत्येतयोः आधुनिकं तथापि पारम्परिकं शरीरं वर्तते, यत् सम्पूर्णतया धातुनिर्मितयोः विस्तृतविस्तारयोः पादयोः उपरि स्थापितं भवति । पादयोः मध्ये अन्तरं समायोज्यम् नास्ति । स्क्रीनस्य परितः मैट् धातु-बेजलः टीवी-इत्यस्य उत्तमं रूपं ददाति, यदा तु अधः-बेजलस्य केन्द्रे स्थापितः दर्पणयुक्तः Mi-चिह्नः एकस्य उत्पादस्य सकारात्मक-छापं सुदृढं करोति यत् स्वस्य वर्गे विशिष्टतां प्राप्तुं प्रयतते प्रकरणस्य पृष्ठभित्तिः ठोसपत्रधातुना निर्मितं भवति, परन्तु केन्द्रकवरं ​​स्पीकरकवरं ​​च प्लास्टिकस्य भवति । सामान्यतया सामग्रीनां गुणवत्ता उत्तमः भवति, टीवी (विशेषतः अग्रेतः) च बहु महत्तरस्य उत्पादस्य आभासं ददाति ।
५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्अत्र द्वौ स्पीकरौ स्तः – प्रत्येकस्य ८ वाट् शक्तिः अस्ति । ते कथं कार्यं कुर्वन्ति ? निम्नस्वरस्य भेदः अतीव कठिनः भवति, परन्तु एतत् आश्चर्यं नास्ति, अस्मिन् मूल्यवर्गे प्रायः सर्वे टीवीः न्यूनावृत्तिः न प्रदर्शयन्ति । अपरपक्षे, त्रिगुण-मध्य-परिधियोः ध्वनिः निराशाजनकः अस्ति – सः किञ्चित् विकृतः इव दृश्यते, अतः “टिनी” तथा समतलः च ।

प्रणाली तथा प्रबन्धन

निर्माता एण्ड्रॉयड् ९ इत्यस्मिन् PatchWall इति स्वकीयं ओवरले योजितवान् । रिमोट् कण्ट्रोल् इत्यत्र विशेषबटनेन वा मुख्यमेनूतः वा चालू कर्तुं शक्यते । परन्तु अस्माकं विपण्यस्य कृते तत् उपलब्धं नास्ति। ५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्अस्मिन् सन्दर्भे सर्वाधिकं महत्त्वपूर्णम् बिम्बस्य तानक्षेत्रम् अस्ति . एच् डी आर टीवी भवन्तं विविधप्रकारस्य सामग्रीं तादृशेन गुणवत्तायाः सह द्रष्टुं शक्नोति यत् उज्ज्वलतम-अन्धकारतम-बिन्दुयोः मध्ये अधिकं “लचीलतां” अनुमन्यते । फलतः वर्णाः उज्ज्वलाः, अधिकविवक्षिताः, विवरणाः च तीक्ष्णतराः भवन्ति । विशेषतः तेषु दृश्येषु सत्यं भवति ये स्वयमेव कृष्णाः सन्ति परन्तु उज्ज्वलबिन्दवः सन्ति ।
५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्एच् डी आर प्रौद्योगिक्याः उद्देश्यं दृष्टस्य चित्रस्य यथार्थतां वर्धयितुं भवति । 4K रिजोल्यूशन इत्यादिभिः समाधानैः सह मिलित्वा वर्णानाम् विस्तृतश्रेणी च HDR दृष्टस्य चित्रस्य आधुनिकं, बहु उच्चतरगुणवत्तां प्रदास्यति । स्मर्तव्यं यत् एच् डी आर इत्यस्य परिणामः टीवी इत्यस्य उपरि एव अत्यन्तं निर्भरः भवति । समानाः HDR विडियो उत्पादाः सर्वथा भिन्नाः दृश्यन्ते । अनेकेषु मापदण्डेषु निर्भरं भवति । तेषु एकं पटलप्रकाशः अस्ति । “निट्” (प्रकाशसान्द्रतायाः एककम्) अथवा वैकल्पिकरूपेण cd/m^2 इत्यस्य अंशेषु सूचितम् । एच् डी आर प्रौद्योगिकी विना पारम्परिकः टीवी अस्मिन् क्षेत्रे १०० तः ३०० निट् पर्यन्तं “प्रकाशते” । एच् डी आर टीवी इत्यस्य प्रकाशः न्यूनातिन्यूनं ३५० निट् भवितुमर्हति, तथा च एतत् सेटिङ्ग् यावत् अधिकं भवति तावत् उत्तमः एच् डी आर दृश्यते ।

डॉल्बी ऑडियो

Dolby Digital इति Dolby Labs इत्यस्य बहुचैनल-श्रव्य-कोडेक् अस्ति । एतत् सिनेमारूपं परिवेशध्वनिं प्रदाति, सामान्यतया “उद्योगमानकम्” इति उच्यते । डिजिटल प्लस् प्रणाल्याः बहुमुखी प्रतिभा मुख्यतया ध्वनिं वादयितुं श्रोतुं च अनेकसंभावनासु अभिव्यक्तं भवति:

  1. मोनोफोनी इति ध्वनिमुद्रणस्य एकः विधिः यस्मिन् ते द्वयोः स्पीकरयोः माध्यमेन युगपत् वाद्यन्ते । पटलाः गतिशीलतायां न विभक्ताः इति कारणेन प्रभावः यथार्थतां, स्थानिकतां, त्रिविमतां च नष्टं करोति ।
  2. २ चैनल्स् कृते समर्थनम् – अस्मिन् विकल्पे, ध्वनिः द्वयोः स्पीकरयोः आगच्छति, तेषु प्रत्येकं भिन्न-भिन्न-पट्टिकासु निर्देशितं भवति । एवं एकः शब्दः भागः भवति । वक्ता “क” उदाहरणार्थं रिकार्ड् कृतं स्वरं (स्वरस्य उपरि, गायकः) वादयितुं शक्नोति, वक्ता “ख” च कस्यापि पृष्ठभूमिं (संगीतं, अभिनेतारः, प्रकृतिः) वादयितुं शक्नोति ।
  3. ४ चैनलानां समर्थनम् – चतुर्णां स्पीकरानाम् उपयोगेन। द्वे पुरतः स्थाप्यन्ते, अन्ये द्वे पृष्ठे । ध्वनिः पुनः पृथक् भवति, प्रत्येकं वक्ता स्वस्य पृथक् तत्त्वस्य उत्तरदायी भवितुम् अर्हति (उदाहरणार्थं: “A” – रिकार्ड् कृता स्वरः, “B” – अग्रभूमिवाद्यं, “C” – पृष्ठभूमिवाद्यं, “D” – सर्वे पृष्ठभूमिध्वनयः ).
  4. ५.१-चैनल-श्रव्यस्य समर्थनम् – ध्वनिः पञ्च भिन्न-स्पीकर-वैकल्पिक-उपवूफरयोः मध्ये विभक्तः अस्ति ।
  5. 6.1-चैनल-श्रव्य-समर्थनम् – ध्वनिः षट्-स्पीकर-मध्ये (Left, Right, Center Front, Left Surround, Right Surround, Center Surround) इति विभक्तः भवति, यत्र सबवूफरस्य वैकल्पिक-उपयोगः भवति
  6. 7.1-चैनल-प्रणाल्याः समर्थनम् – वर्तमानकाले सप्त-स्पीकरपर्यन्तं (अग्रे वाम, अग्रे दक्षिणं, अग्रे केन्द्रं, सरौण्ड् वाम, सरौण्ड् राइट्, सरौण्ड् बैक लेफ्ट, सरौण्ड् बैक राइट, सबवूफर) यावत् उपयुज्यमानं सर्वाधिकं उन्नतं प्रणाली ध्वनिस्य उच्चतमसटीकतायाः यथार्थतायाः च गारण्टीं ददाति । एतेन चैनलानां वितरणेन उपयोक्ता चलचित्रं पश्यन्, सङ्गीतं शृण्वन् वा वादयन् वा सिनेमागृहे, संगीतसङ्गीतसमारोहे वा क्रीडाङ्गणे वा इव अनुभूयते

Xiaomi Mi TV P1 55 (2021) vs Xiaomi Mi TV 4S 55 (2019): “चीनी” इत्यस्य सर्वोत्तमः – https://youtu.be/cxzO9Hexqtc

डॉल्बी विजन

Dolby Vision इति अनुज्ञापत्रं प्राप्तं प्रौद्योगिकी यत् १२-बिट् वर्णगहनतायाः उपयोगेन सिनेमाचित्रं प्रदर्शयितुं शक्नोति । अस्य अर्थः अस्ति यत् Dolby Vision इति चिह्नयुक्तानि टीवी-इत्येतत् अत्यन्तं उत्तमगुणवत्तायां चलच्चित्रं श्रृङ्खलां च द्रष्टुं शक्नोति । अत्यन्तं लाभप्रदस्य १२-बिट् इमेज प्रौद्योगिक्याः अतिरिक्तं, मूलभूतं HDR10 साधनं (10-bit) अथवा HDR10+ इत्यस्य किञ्चित् उन्नतसंस्करणं युक्तानि उपकरणानि विपण्यां सन्ति
५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्

किं Xiaomi TV क्रेतुं योग्यम् अस्ति – पक्षपाताः

Xiaomi Mi TV 4S एकः सस्ताः सुनिर्मितः च टीवी अस्ति यस्य निःसंदेहं लाभः अस्ति यत् मार्केट्-मध्ये उत्तम-प्रचालन-प्रणालीषु एकं चालयति, परन्तु अद्यापि प्रायः सर्वेषु प्रकारेषु औसत-टीवी अस्ति – तथा च सः मुखात् पूर्वं तस्य बृहत्तमः दोषः भवितुम् अर्हति प्रतिस्पर्धात्मकप्रस्तावानां । चीनीयनिर्माता बहुवारं सिद्धं कृतवान् यत् सः मोबाईल-अथवा गृह-उपकरण-विभागे प्रतियोगिनां विरुद्धं मूल्य-युद्धे विना समस्यां विजयते। परन्तु रूसीटीवीविपण्यम् एतावत् विशिष्टं यत् तुल्यकालिकरूपेण अल्पधनेन ब्राण्ड्-उत्पादानाम् अभावः नास्ति । पेशेवराः : १.

  • संतृप्तवर्णैः सह उज्ज्वलं, विपरीतम्, आकर्षकं चित्रं (अस्य मूल्यवर्गस्य कृते),
  • कृष्णकृष्णं उच्चविपरीतं च, २.
  • छायासु विवरणानां अतीव उत्तमं प्रतिपादनं,
  • SDR मोड् मध्ये उत्तमं वर्णप्रजननं,
  • लक्ष्यतया विस्तारितं वर्णपैलेट्, २.
  • 4K/4:2:2/10bit अपि च 4K/4:2:2/12bit अपि स्वीकुर्वति,
  • पूर्ण बैण्डविड्थ HDMI 2.0b पोर्ट, .
  • एण्ड्रॉयड् टीवी कृते आश्चर्यजनकरूपेण द्रुतं सुचारु च संचालनं,
  • USB तः सञ्चिकानां कृते उत्तमं समर्थनम्,
  • धातुचतुष्कोणः पादौ च
  • उत्तमं कारीगरी च फिट् च, २.
  • सुविधाजनक दूरनियन्त्रणम्, २.
  • धनस्य उत्तमं मूल्यम्।

५५ इञ्च् Xiaomi TV - २०२२ तमस्य वर्षस्य उत्तममाडलस्य चयनम्माइनसः : १.

  • अत्यन्तं उच्चः निवेशविलम्बः, २.
  • कारखानस्य सेटिंग्स् इष्टतमात् दूरम् अस्ति,
  • चलबिम्बानां न्यूनतीक्ष्णता, २.
  • एच् डी आर मोड् इत्यस्मिन् न्यूनप्रकाशः अनुपयुक्ताः तानलक्षणाः च,
  • मूलभूतमापनविकल्पानां (गामा, श्वेततुल्यता इत्यादीनां) अभावः, २.
  • DLNA समर्थनं नास्ति, .
  • दूरनियन्त्रणे म्यूट् बटनं नास्ति,
  • HDR10/HLG समर्थनं विना YouTube।

Xiaomi इत्यस्य विशेषताः समस्याः च

Xiaomi TV इत्यस्य मुख्यं वैशिष्ट्यं तेषां न्यूनमूल्यं भवति । ५५ इञ्च् मॉडलस्य मूल्यं ५६,००० रूबलतः आरभ्यते! अस्य मूल्यस्य कृते अपि निर्माता अनेकानि स्मार्टटीवी-विशेषतानि उत्तम-प्रतिबिम्ब-गुणवत्ता च प्रदाति । अस्य दोषाणां विषये वयं वक्तुं शक्नुमः यत् अस्य कम्पनीयाः सर्वेषु टीवी-मध्ये प्रकाशस्य अभावः अस्ति, यस्य अर्थः अस्ति यत् ते सुप्रकाशित-कक्षे स्थापनार्थं उपयुक्ताः न सन्ति अन्यत् नकारात्मकं दृश्यकोणानां प्रतिबिम्बसंसाधनस्य च समस्या अस्ति, यस्मात् कारणात् ये उपयोक्तारः पटलस्य पार्श्वे उपविशन्ति ते केचन चित्रविवरणं न पश्यन्ति

Rate article
Add a comment