Xiaomi 65-इञ्च् टीवी कथं चयनीयम् – 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्

Xiaomi Mi TV

क्रयणार्थं ६५ इञ्च् विकर्णयुक्तं Xiaomi TV चयनं कुर्वन् अस्याः रेखायाः के के विशेषताः सन्ति इति भवन्तः सम्यक् पठन्तु इति अनुशंसितम् । सर्वेषां मॉडल्-मध्ये सामान्यं संकुचितता भविष्यति, यद्यपि तुल्यविशालः पटलः, उच्च-प्रतिबिम्ब-गुणवत्ता च अस्ति । कारणं यत् निर्माता अस्मिन् विशेषतया बलं ददाति यतः २०२२ तमे वर्षे बहवः उपयोक्तारः न केवलं टीवी-इत्यस्य उपयोगेन कार्यक्रमान् चलच्चित्रं च पश्यन्ति, अपितु मानक-निरीक्षकस्य स्थाने सङ्गणकेन सह अपि संयोजयन्ति
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्

Xiaomi ६५-इञ्च् टीवी-रेखायाः विशेषतानां प्रौद्योगिकीनां च अवलोकनम्

कम्पनी विविधकार्यस्य कृते – उच्चगुणवत्तायुक्तस्य गृहरङ्गमण्डपस्य निर्माणात् आरभ्य – ६५ इञ्च् विकर्णयुक्तानि Xiaomi टीवी-प्रदानं करोति, यावत् गेमिंग मॉनिटरस्य प्रतिस्थापनं न भवति तथा च अन्तर्जालस्य सुविधाजनकं कार्यं न भवति। निर्माता ६५-इञ्च्-टीवी-इत्यस्य स्वस्य रेखां बजट-अनुकूलं तथापि विश्वसनीयं विकल्पं रूपेण स्थापयति यत् गेम-कन्सोल्, डेस्कटॉप् कम्प्यूटर्, अथवा स्मार्टफोन्, टैब्लेट् अथवा लैपटॉप् इत्यादिभिः मोबाईल्-उपकरणैः सह साझां कर्तुं डिजाइनं कृतम् अस्ति Xiaomi इत्यस्य प्रतिनिधिभिः सम्पूर्णस्य रेखायाः मुख्यविशेषतारूपेण आधुनिकस्य गेमरस्य अथवा अन्तर्जालस्य कार्यं कुर्वतः व्यक्तिस्य कृते आवश्यकानां विविधानां कार्याणां क्षमतानां च उपस्थितिः अग्रे स्थापिता। मॉडलस्य आधारेण उपयोक्ता जालपुटस्य (४८ मेगापिक्सेलस्य) उपयोगं कर्तुं शक्नोति, Wi-Fi मार्गेण सूचनां प्रसारयितुं शक्नोति, विस्तारितस्य अन्तरफलकस्य लाभं ग्रहीतुं शक्नोति । सर्वेषां ६५-इञ्च्-टीवी-मध्ये सामान्यं पतले-बेजलं भविष्यति तथा च बहुक्षेत्रीय-पृष्ठप्रकाश-प्रणाल्याः उपस्थितिः भविष्यति यत् इष्टतया समायोजितुं शक्यते ।

लक्षणम्, संस्थापितम् ओएस

Xiaomi 65 TVs इत्यस्य समीक्षा संस्थापितस्य ऑपरेटिंग् सिस्टम् इत्यस्य विशेषतानां विश्लेषणेन, विशेषतानां विचारेण च आरब्धा भवेत् । यतः एतानि यन्त्राणि चीनदेशे निर्मिताः सन्ति, तस्मात् मुख्यं विशेषता अस्य देशस्य भाषायां मेनू भविष्यति । अपि च, केचन मॉडल् क्रमशः स्वस्य ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जिताः सन्ति, अधिकांशप्रयोक्तृभ्यः परिचितः एण्ड्रॉयड् नास्ति । यदि संस्थापितम् अस्ति तर्हि संस्करणं 9.0 तः भविष्यति यस्य विशिष्टानां कार्याणां विशेषतानां च समुच्चयः भविष्यति ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्Xiaomi mi tv 4 65 supports 4k [/ caption] कम्पनी इमेज तथा ध्वनि इत्यादिषु मापदण्डेषु निर्भरं भवति । अस्मिन् पङ्क्तौ उच्चगुणवत्तायुक्तं IPS-मात्रिका अस्ति, तथा च Direct LED-प्रौद्योगिकी अपि प्रदत्ता अस्ति । तदतिरिक्तं शक्तिशाली ध्वनिः ध्यानं आकर्षयति । श्रव्यप्रणाल्यां शक्तिशालिनः स्पीकरः, सरौण्ड् साउण्ड्, बास् विकल्पाः च सन्ति । संस्थापितेषु प्रोसेसरेषु २ वा ४ वा कोराः (माडलस्य आधारेण) भवन्ति । Xiaomi 65 टीवी 8-32 GB स्थायी सञ्चिकाभण्डारणं संस्थापितं कृत्वा क्रेतुं शक्यते। केषुचित् उपकरणेषु स्वामित्वयुक्तं PatchWall प्रक्षेपकं दृश्यते ।

९०% प्रकरणेषु टीवी-मेनूमध्ये अन्तः निर्मितविज्ञापनं नास्ति इति मनसि स्थापनीयम् ।

अन्यः विशेषताबिन्दुः : वायरलेस् संचारस्य उपस्थितिः । पूर्वमेव स्थापितैः Wi-Fi, Bluetooth मॉडलैः सह टीवी क्रेतुं शक्नुवन्ति । रेखायाः अन्यत् लक्षणं विस्तृतप्रयोक्तृणां कृते सुलभता अस्ति । अग्रिमः बिन्दुः यस्य विषये ध्यानस्य आवश्यकता वर्तते सः दूरनियन्त्रणस्य उपस्थितिः अस्ति । मॉडल् इत्यस्य आधारेण भवान् मानकं स्वरनियन्त्रणविकल्पं च क्रेतुं शक्नोति । रेखा DVB-T2+DVB-C कार्यक्षमतां अपि समर्थयति । मॉडल् श्रेणी सर्वाणि ज्ञातानि विडियो-श्रव्य-स्वरूपाणि पुनः प्रदर्शयति, परन्तु मनसि धारयन्तु यत् केचन टीवी-माडलाः अतिरिक्त-ट्यूनर्-विना सर्वैः विडियो-प्रवाह-स्वरूपैः सह कार्यं कर्तुं शक्नुवन्ति डाउनलोड् कृतानि चलच्चित्राणि वा कार्यक्रमाणि वा ऑनलाइन द्रष्टुं भवद्भिः अतिरिक्तरूपेण विशेषकार्यक्रमाः संस्थापनीयाः । प्रकरणस्य उत्पादनार्थं प्रयुक्तानि पदार्थानि धातुः प्लास्टिकं च सन्ति । कम्पनी अलङ्कारस्य कृते क्लासिकवर्णविकल्पान् चिनोति – श्वेतम्, धूसरं वा कृष्णं वा । अस्य धन्यवादेन भवान् कस्यापि आन्तरिकस्य कृते टीवीं चिन्वितुं शक्नोति ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्फ्रेमरहित टीवी[/ caption]

प्रयुक्ताः प्रौद्योगिकयः

टीवी क्रेतुं पूर्वं भवन्तः अधिकविस्तारेण परिचिताः भवेयुः यत् जहाजे सेट् मध्ये के के प्रौद्योगिकीविकासाः समाविष्टाः सन्ति इति। Xiaomi 65 इञ्च् इत्यस्य शीर्षमाडलयोः मुख्यनिर्णयाः:

  1. प्रत्यक्ष एलईडी प्रौद्योगिकी – प्रसारणचित्रस्य यथार्थतायाः उत्तरदायी।
  2. एच् डी आर प्रौद्योगिकी तस्य पूरकं च डॉल्बी विजन कार्यं (प्रतिबिम्बं अधिकं संतृप्तं, विपरीततां, स्पष्टं च भवति)।
  3. Dolby Audio technology – ध्वनिः स्पष्टः समृद्धः च भवति ।
  4. स्वरनियन्त्रणप्रौद्योगिकी – उदाहरणार्थं चैनलं परिवर्तयितुं वा विडियो चयनं कर्तुं बटन् नुदनस्य आवश्यकता नास्ति ।

मध्यम-उच्च-लाभ-विभागे टीवी-मध्ये फ्रेम-रेट्-समायोजनस्य, मोबाईल-यन्त्राणां सूचनां वादयितुं च विकल्पः भवति ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्Xiaomi MI TV 4S 65 – किमर्थं क्रेतव्यम्: https://youtu.be/to0uxHu0jLU

पोर्ट्स्, आउटपुट्स् इन्टरफेस् तथा च रूपम्

यदि भवन्तः गृहरङ्गमण्डपस्य कृते xiaomi 65 TV क्रेतुं प्रवृत्ताः सन्ति अथवा तदनन्तरं संस्थापनार्थं क्रेतुं प्रवृत्ताः सन्ति यत् गेम कन्सोल् इत्यनेन सह पूर्णं भवति , तर्हि उपयोक्त्रे किं किं निवेशाः, पोर्ट्, अन्तरफलकाः च उपलभ्यन्ते इति ध्यानं दातुं अनुशंसितम्। मानकसमूहे अन्तर्भवति : १.

  • USB: 2.0 तथा 3.0 संस्करणम्;
  • AUX;
  • वाईफाई
  • एच् डी एम आई।

अतिरिक्तरूपेण केषुचित् मॉडलेषु वर्तते: CI मॉड्यूल, हेडफोन जैक् अथवा फाइबर ऑप्टिक पोर्ट् संयोजयितुं स्लॉट्।

विशाल विकर्णयुक्तं Xiaomi TV क्रेतुं पक्षपाताः

शासकस्य सकारात्मकनकारात्मकपक्षयोः अपि विचारः करणीयः । प्रथमे वर्गे अन्तर्भवति : १.

  1. किफायती मूल्यवर्गः – ४५,००० रूबलतः।
  2. उच्चगुणवत्ता तथा सुरक्षित सामग्री।
  3. संचालने विश्वसनीयता स्थायित्वं च।
  4. प्रकरणस्य सर्वेषां तत्त्वानां च उच्चगुणवत्तायुक्तं संयोजनम्।
  5. कार्यक्षमतायाः विविधता ।
  6. स्टाइलिश तथा फैशन डिजाइन।

विकल्पस्य एकः प्लस् अपि स्पष्टं उज्ज्वलं च चित्रं भविष्यति। निर्मातारः प्रतिबिम्बे मुख्यं दावं कुर्वन्ति । पर्दायां फ्रेम्स-अभावेन सह दृश्यघटकः भवन्तं पर्दायां प्रसारितवातावरणे पूर्णतया निमग्नं कर्तुं शक्नोति समृद्धः, गहनः ध्वनिः, मात्राकार्यं उपस्थितिप्रभावस्य पूरकं भवति । अस्य कृते विश्वसनीयाः आधुनिकाः च वक्तारः उपयुज्यन्ते, ये संकुलस्य अन्तः समाविष्टाः सन्ति । यदि वयं रेखां समग्ररूपेण विचारयामः तर्हि Xiaomi 65-इञ्च् टीवी-समीक्षासु एतत् सूचितं यत् सम्पूर्णे रेखायां सुविधाजनकं द्रुतं च स्वरनियन्त्रणम् अस्ति। उच्चगुणवत्तायुक्तं ध्वनिं प्रतिबिम्बं च, तथैव सुविधाजनकं नियन्त्रणं च। यदि भवान् महत् मॉडल् क्रीणाति तर्हि भवान् अन्यत् उपयोगी विशेषतां उपयोक्तुं शक्नोति – चलयन्त्राणां उपयोगेन नियन्त्रणम् । एतत्, उदाहरणार्थं, स्क्रीनतः स्क्रीनशॉट् ग्रहीतुं वा मेनू स्विच् कर्तुं वा शक्नोति । विचारितरेखायाः अनेकेषु मॉडल्-मध्ये स्मार्ट-होम्-प्रणाल्या सह एकीकरणं भवति । एतत् Mi Home कार्यक्रमस्य उपयोगेन प्राप्तं भवति । तदतिरिक्तं, यन्त्रस्य उपयोगः गेम कन्सोल् कृते सार्वत्रिकनिरीक्षकरूपेण कर्तुं शक्यते । समीक्षासु उपयोक्तारः PatchWall प्रणाल्याः (कृत्रिमबुद्धिः) विषये अपि सकारात्मकरूपेण वदन्ति, यत् स्वयमेव सामग्रीं चयनं करोति, उपयोक्तुः अनुरोधानाम् विश्लेषणं करोति यत् सः पूर्वं कार्यक्रमान् वा चलच्चित्रं वा चयनप्रक्रियायां त्यक्तवान् अन्यत् प्लस् सुलभं “स्मार्ट” च दूरनियन्त्रणम् अस्ति । समीक्षासु उपयोक्तारः PatchWall प्रणाल्याः (कृत्रिमबुद्धिः) विषये अपि सकारात्मकरूपेण वदन्ति, यत् स्वयमेव सामग्रीं चयनं करोति, उपयोक्तुः अनुरोधानाम् विश्लेषणं करोति यत् सः पूर्वं कार्यक्रमान् वा चलच्चित्रं वा चयनप्रक्रियायां त्यक्तवान् अन्यत् प्लस् सुलभं “स्मार्ट” च दूरनियन्त्रणम् अस्ति । समीक्षासु उपयोक्तारः PatchWall प्रणाल्याः (कृत्रिमबुद्धिः) विषये अपि सकारात्मकरूपेण वदन्ति, यत् स्वयमेव सामग्रीं चयनं करोति, उपयोक्तुः अनुरोधानाम् विश्लेषणं करोति यत् सः पूर्वं कार्यक्रमान् वा चलच्चित्रं वा चयनप्रक्रियायां त्यक्तवान् अन्यत् प्लस् सुलभं “स्मार्ट” च दूरनियन्त्रणम् अस्ति ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्बहुमतस्य मते नकारात्मकबिन्दवः सन्ति : प्रथमस्य सेटअपस्य समये रूसीभाषायाः अभावः । अपि च, मेनूमध्ये विज्ञापनं, मेनूमध्ये बहूनां सशुल्कसेवाः च बहवः न रोचन्ते ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्

Xiaomi Smart TV – प्राथमिकं अधिकं सूक्ष्मं च संयोजयितुं विन्यस्तं च

टीवी-उपयोगं आरभ्य प्रथमं तस्मिन् सर्वाणि आवश्यकानि कार्यक्रमाणि संस्थापनीयानि । स्मर्तव्यं यत् प्रथमवारं यस्मिन् क्षणे भवन्तः तत् चालू कुर्वन्ति तस्मिन् क्षणे समाविष्टं दूरनियन्त्रणं निष्क्रियं भविष्यति । यन्त्रस्य प्रथमं स्विच-ऑन् बटनस्य उपयोगेन हस्तचलितरूपेण भवति, यत् अधः प्रकरणस्य केन्द्रभागे स्थितम् अस्ति । रिमोट् टीवी-सङ्गणकेन सह संयोजयितुं कठिनं न भवति। एतत् कर्तुं भवद्भिः एकत्रैव तस्मिन् २ बटन् धारयितुं धारयितुं च आवश्यकम् । क्रियाणां निम्नलिखित-अल्गोरिदम् : १.

  1. टीवीं वायरलेस् संयोजनेन सह संयोजनम्।
  2. ब्लूटूथ सेटिंग्।
  3. यदि उपकरणे एण्ड्रॉयड् संस्थापितम् अस्ति तर्हि स्वस्य गूगल-खाते प्रवेशः (अथवा निर्माणम्) ।
  4. टीवी इत्यस्य मुख्यमेनू प्रति गच्छन्तु।
  5. मूलभूतसूचनाः पूरयन्तु, तिथिं समयं च सेट् कुर्वन्तु, क्षेत्रं चिह्नयन्तु।
  6. सर्वाणि तत्त्वानि समुचितसंयोजकैः (डिस्क, हेडफोन्स्) सह संयोजयितुं, यदि आवश्यकं भवति।

Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्अधिकं सूक्ष्म-समायोजनाय भवन्तः मुख्य-मेनू-मध्ये प्रवेशं कर्तुं प्रवृत्ताः भविष्यन्ति । ततः Google Play इत्यत्र गत्वा ततः आवश्यकानि video अथवा audio programs संस्थापयन्तु।

अनुप्रयोगस्थापनम्

Mi TV Assistant एप्लिकेशनस्य उपयोगेन एप्लिकेशन्स् संस्थापनं सुलभं भवति, यत् सर्वेषां Xiaomi Mi TV 65-इञ्च् टीवी-इत्यस्य कृते जहाजे उपलभ्यते । प्रक्रियायाः त्वरिततायै रूसीभाषाविकल्पस्य चयनं अनुशंसितम् । कार्यक्रमः गूगल मार्केट् तः अवतरणं कृत्वा ततः संस्थापनप्रक्रिया चालयितुं अर्हति ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्संस्थापनस्य समाप्तेः अनन्तरं भवद्भिः स्वस्य स्मार्टफोनेन सह समन्वयः करणीयः । यन्त्रस्य अधिकं नियन्त्रणं सुलभं कर्तुं एतत् आवश्यकम् ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्डाउनलोड् कृतानां अनुप्रयोगानाम् कृते भवद्भिः “Install application” इति मेन्यू मध्ये द्रव्यं चित्वा ततः अधिकानि क्रियाणि कर्तुं सहमताः भवेयुः । अनुप्रयोगानाम् संस्थापनस्य अन्यः उपायः अस्ति यत् फ्लैश ड्राइव् आवश्यकम् अस्ति । भवद्भिः PC अथवा लैपटॉप् इत्यस्य उपयोगेन तस्मिन् कार्यक्रमान् घटकान् च डाउनलोड् कर्तव्यं, ततः USB flash drive इत्येतत् प्रत्यक्षतया TV इत्यनेन सह संयोजयित्वा सञ्चिकाः प्रणाल्यां स्थानान्तरयितुं आवश्यकम् ।
Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्

फर्मवेयर

प्रश्नस्य रेखायाः टीवी-कृते आधिकारिकचीनीभाषा अथवा अतिरिक्त-फर्मवेयर-प्रयोगः कर्तुं शक्यते, येषु पूर्वमेव संकुलानाम् भागरूपेण रूसीभाषा अस्ति । प्रथमे प्रक्षेपणे भवान् Xiaomi Smart TV इत्यस्य आधिकारिकं वैश्विकं फर्मवेयर अपडेट् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं शक्नोति। एतत् Ethernet RJ-45 इत्यस्य उपयोगेन कर्तुं शक्यते । COM पोर्ट् मार्गेण अपि, HDMI अथवा USB फ्लैश ड्राइव् इत्यस्य उपयोगेन, तथैव Wi-Fi मार्गेण वायरलेस् रूपेण अपि कर्तुं शक्यते । पूर्वमेव संस्थापितं वा प्रयुक्तं वा फर्मवेयरं गृहीत्वा विकल्पान् चिन्वन्तु, यदि तस्य अद्यतनीकरणस्य आवश्यकता अस्ति । अपि च चयनप्रक्रियायां टीवी-ब्राण्ड्-सम्बद्धं ग्रहणं अनुशंसितम् । कारणं यत् निर्मातारः तेषां कृते विशेषतया अद्यतनं निर्मातुम् अर्हन्ति । एतत् स्थिरतायाः वेगस्य च उन्नयनार्थं क्रियते ।

६५ इञ्च् विकर्णं कृत्वा सर्वाधिकं लोकप्रियं Xiaomi TV मॉडल्

२०२२ तमस्य वर्षस्य कृते शीर्ष ७ आधारेण मॉडलस्य चयनं कर्तुं शक्यते:

  1. Xiaomi MI TV 5 65 LED TV इत्यस्य पूर्णस्क्रीन् इफेक्ट् अस्ति, स्क्रीन् मध्ये बेजल्स् नास्ति, इमेज् उज्ज्वलं स्पष्टं च अस्ति, शरीरे सीम्स् नास्ति, डिजाइनः स्टाइलिशः आधुनिकः च अस्ति। मूल्य – ७२,००० रूबल।
  2. स्लिम टीवी Xiaomi MI TV  4 65 – तत्र सुचारुगतिकार्यं, धातुप्रकरणं, शक्तिशाली प्रोसेसरः (4 कोरः), स्टाइलिशः डिजाइनः च अस्ति । मूल्यं ६६००० रूबलम् अस्ति ।Xiaomi 65-इञ्च् टीवी कथं चयनीयम् - 2025 तमस्य वर्षस्य सर्वोत्तमानि मॉडल्
  3. Xiaomi MI TV master 65 oled मॉडल् सम्यक् कृष्णवर्णस्य निर्माणे केन्द्रितः अस्ति । फ्रेमस्य अभावः, समृद्धछाया, वर्णानाम् स्पष्टता, कान्तिः च विसर्जनार्थं योगदानं ददति । शब्दः समृद्धः गहनः च अस्ति। मूल्यं ७८००० रूबलम् अस्ति । 
  4. Xiaomi MI TV l ux 65 oled मॉडलः एकः पतला शरीरः अस्ति यः कस्यापि आन्तरिकस्य सम्यक् पूरकः अस्ति । वर्णाः छायाः च विविधाः, समृद्धाः, गहनाः च सन्ति । मूल्य – ८३,००० रूबल।
  5. TV Xiaomi Mi TV 5 Pro 65 – क्वाण्टम् डॉट् इत्यस्य उपस्थितिः चित्रं सर्वाधिकं यथार्थं प्राकृतिकं च करोति । उच्चप्रदर्शनं न्यूनशक्ति-उपभोगेन सह संयुक्तम् । मूल्यं ९४००० रूबलम् अस्ति ।
  6. मॉडल Xiaomi Mi TV E65X 65 – उच्चैः स्पष्टं च स्टीरियो ध्वनिः, 4 कोरयुक्तः शक्तिशाली प्रोसेसरः तथा च स्क्रीनस्य उपरि प्राकृतिकं चित्रं यत् भवति तस्मिन् पूर्णविसर्जनस्य प्रभावं निर्माति। प्रकरणं स्टाइलिशं आधुनिकं च अस्ति, तत्र फ्रेम्स नास्ति। मूल्यं ५२००० रूबलम् अस्ति ।
  7. TV Xiaomi Mi TV 6 65 – उच्चप्रदर्शनं 3 GB रैम तथा 32 GB आन्तरिकस्मृतिः, शक्तिशालिना प्रोसेसरेण सह मिलित्वा प्राप्यते । ध्वनिशक्तिः १२.५ वाट् ।
Rate article
Add a comment