IPTV रिसीवरः किम्, कथं सम्यक् चयनं कृत्वा IPTV सेट्-टॉप् बॉक्स् कथं संयोजयितुं शक्यते

IPTV-ресиверIPTV

टीवी-इत्यनेन ध्वनिं चित्रं च विकृतं विना ip प्रोटोकॉल-माध्यमेन विडियो-संकेतं प्रसारयितुं, अन्तरक्रियाशील-चैनेल्-प्रदर्शनार्थं विशेष-सेट्-टॉप्-बॉक्स् आवश्यकम् IPTV ग्राहकस्य कार्यक्षमता विस्तृता अस्ति, तस्य निर्माणस्य कस्यापि वर्षस्य टीवीभिः सह विना समस्यां सम्बद्धं कर्तुं शक्यते । यन्त्रं क्रीणन्ते सति भवन्तः अनेकैः मापदण्डैः मार्गदर्शनं कर्तुं प्रवृत्ताः भवेयुः ।

IPTV ग्राहकः किम् ?

IPTV ग्राहकः एकः सेट्-टॉप्-बॉक्सः अस्ति यः टीवी-पर्दे अथवा सङ्गणक-निरीक्षके चित्र-प्रदर्शनं प्रदातुं शक्नुवन्तं संकेतं विकोडयितुं उत्तरदायी भवति । एतादृशस्य सेट्-टॉप्-बॉक्सस्य उपयोगस्य कारणात् भवान् कस्मिन् अपि टीवी-मध्ये IP-TV-चैनल-दर्शनं कर्तुं शक्नोति ।
IPTV ग्राहकIPTV ग्राहकानाम् प्रौद्योगिकी ADSL, Ethernet अथवा Wi-Fi (सङ्गणकानां अन्येषां IP उपकरणानां इव) उपयोगेन अन्तरक्रियाशीलस्य दूरदर्शनस्य / अन्तर्जालसञ्चालकस्य जालपुटेषु ग्राहकं संयोजयित्वा स्थानीयजालस्य अथवा अन्तर्जालस्य उपयोगेन दूरदर्शनप्रसारणं वादयति प्रसारणस्य अनधिकृतप्रवेशात् रक्षणार्थं प्रायः प्रतिलिपिधर्मसंरक्षणस्य तान्त्रिकसाधनानाम् उपयोगः भवति: यातायातगुप्तीकरणप्रौद्योगिकीः, IP-सङ्केतेन अभिगमनप्रतिबन्धाः, अन्ये च

अन्तरक्रियाशीलसेट्-टॉप्-बॉक्सस्य कार्याणि क्षमताश्च

IPTV set-top box इत्यस्य उपयोगेन भवान् कर्तुं शक्नोति:

  1. VoD (video on demand) सेवायाः उपयोगेन एकप्रकारस्य चलच्चित्रालयस्य रूपेण व्यक्तिगतं टीवी कार्यक्रमं रचयन्तु यत्र उपयोक्तारः दृश्यं नियन्त्रयन्ति।
  2.  सर्वरे VoD विडियो पुस्तकालयं प्रति आग्रहेण चलच्चित्रं प्राप्नुवन्तु । यदि भवान् VoD प्रारूपेण चलच्चित्रं द्रष्टुं इच्छति तर्हि अतिरिक्तं लघुशुल्कं स्वीकृत्य द्रष्टुं तत् प्रदत्तं भविष्यति।
  3.  TVoD सेवायाः उपयोगेन सामग्रीदर्शनं स्थगयन्तु। आवश्यकानि चैनल् / कार्यक्रमाणि पूर्वं चयनं कृत्वा पश्चात् तान् द्रष्टुं अनुरोधं कर्तुं शक्यते।
  4. टीवी-प्रदर्शनस्य प्रगतिम् अवरुद्ध्य, तत् पृष्ठतः स्थापयन्तु अथवा शीघ्रं अग्रे गच्छन्तु . प्रबन्धनं Time Shifted TV प्रौद्योगिक्याः उपयोगेन भवति ।
  5. सङ्गणकमाध्यमात् विडियो पश्यन्तु, छायाचित्रं पश्यन्तु,  सेट्-टॉप्-बॉक्सेन सह सम्बद्धस्य रूटरस्य सन्दर्भे wi-fi मार्गेण किमपि संसाधनं प्राप्तुं च शक्नुवन्ति । विडियो स्ट्रीम कस्यापि गैजेट् इत्यस्य स्क्रीन् मध्ये प्रेषयितुं शक्यते।

एतादृशानां यन्त्राणां मुख्यलाभाः सन्ति- १.

  • आधुनिकटीवीमाडलस्य तुलने किफायतीमूल्यं;
  • विभिन्नवैश्विकसेवानां संसाधनानाञ्च अभिगमस्य उपलब्धता;
  • यन्त्रस्य आन्तरिकड्राइव् मध्ये सामग्रीं अभिलेखयितुं क्षमता;
  • टीवी-पर्दे सङ्गणकात् वा दूरभाषात् वा सामग्रीं द्रष्टुं स्थानीयजालस्य परिनियोजनस्य क्षमता;
  • कन्सोल् मध्ये संस्थापितस्य प्रचालनतन्त्रस्य कृते लिखितानि क्रीडाः संस्थापयितुं क्षमता;
  • विश्वसनीयता तथा स्थायित्व।

IP TV ग्राहकं TV सह संयोजयितुं विशेषताः : सार्वभौमिकनिर्देशः

केवलं ३ वर्षाणाम् अधिककालपूर्वं विमोचितानाम् टीवी-समूहानां कृते IPTV-सेट्-टॉप्-बॉक्सस्य आवश्यकता वर्तते । Smart-कार्ययुक्तेषु उपकरणेषु, भवान् केवलं TV-मध्ये विजेट् -स्थापनेन विना, किमपि अतिरिक्त-यन्त्रं विना अन्तरक्रियाशील-टीवी-दर्शनं कर्तुं शक्नोति ।

रूटरेन सह संयोजनं नियमितरूपेण ईथरनेट् इनपुट् मार्गेण कर्तुं शक्यते अथवा भवान् Wi-Fi मॉड्यूल् मार्गेण वायरलेस् सेटअपं चिन्वितुं शक्नोति ।

अन्तरक्रियाशीलदूरदर्शनस्य सेट्-टॉप्-बॉक्स् इत्यत्र अन्ये संयोजकाः द्रष्टुं शक्नुवन्ति :

  • ए.वी.-निवेशस्य उपयोगः प्राचीन-टीवी-सङ्गतिं कर्तुं भवति;
  • आधुनिकपटलानां कृते संयोजनं HDMI संयोजकस्य माध्यमेन भवति;
  • तत्र USB इनपुट् अपि अस्ति, यत् अधिकतया अग्रे पटले स्थितम् अस्ति ।

यदि भवान् मॉड्यूल् टीवी-सङ्गणकेन सह संयोजयितुं इच्छति तर्हि प्रथमद्वयं इनपुट् उपयुज्यते, तृतीयं च सङ्गणकस्य वा लैपटॉपस्य वा कृते भवति । यदि यन्त्रस्य भौतिकसंयोजनं समाप्तं भवति तर्हि भवद्भिः तस्य विन्यासं प्रति गन्तव्यम् । निर्याणसेट् निर्देशाः : १.

  1. ग्राहकं चालू कुर्वन्तु। मेन्यू स्क्रीन् मध्ये दृश्यते।चालू भवति
  2. “Advanced settings” इति विभागस्य माध्यमेन समयं तिथिं च सेट् कुर्वन्तु ।उन्नत सेटिंग्स्सेटिंग्स् आलेखाः
  3. तारयुक्तसम्बद्धस्य कृते “जालविन्यासः” इति विभागं अन्विष्य समुचितं संयोजनप्रकारं चिनोतु ।विन्यासः
  4. अग्रिमे ट्याब् मध्ये AUTO अथवा DHCP मोड् अन्विष्य तत् सक्रियं कुर्वन्तु ।ऑटो
  5. “Network Status” इति विभागे Ethernet संयोजनस्य स्थितिं पश्यन्तु ।संजालस्य स्थितिः
  6. “Servers” इति मेन्यू अन्वेष्टुम्, NTP क्षेत्रे च, पता लिखन्तु: pool.ntp.org ।सर्वर्सहमतः ठीकम्
  7. “Video settings” इति द्रव्ये स्क्रीन रिजोल्यूशनस्य लक्षणं सेट् कुर्वन्तु, video output mode इत्येतत् चिनोतु इत्यादि ।निर्याण
  8. यदि सर्वे बिन्दवः पारिताः सन्ति तर्हि नूतनं विन्यासं रक्षित्वा यन्त्रं पुनः आरभत ।पुनः आरम्भं कुर्वन्तु

चयनस्य मापदण्डाः

कृतानां कार्याणां विशेषस्तरस्य कृते ग्राहकस्य चयनार्थं अनेकाः मानकविकल्पाः सन्ति:

  • पुरातन (एनालॉग् सहित) TVs कृते  , भवान् IPTV सेट्-टॉप् बॉक्स् चिन्वतु यत् HD रिजोल्यूशनेन चित्रं प्रसारयति ।
  • क्रीडायाः प्रशंसकानां कृते  सेट्-टॉप्-बॉक्स् उपयुक्तः अस्ति यः टाइमर्-मध्ये चैनल्-अभिलेखं कर्तुं शक्नोति ।
  • आधुनिकटीवीनां स्वामिनः  FullHD रिसीवरस्य आवश्यकता भविष्यति।
  • For combined tasks , ब्राउजर्, सामाजिकजालस्य, चलचित्रदर्शनस्य IPTV चैनलस्य च उपयोगेन, न्यूनतमविन्यासे यन्त्रं उपयुक्तम् अस्ति ।
  • चलचित्रसङ्ग्रहं संग्रहयन्तः जनाः एकं सेट्-टॉप्-बॉक्सं रोचयिष्यन्ति यत् बाह्य-ड्राइव्-संयोजनं समर्थयति ।

अन्यविकल्पान् विचारयन्तु : १.

  • प्रोसेसरस्य न्यूनातिन्यूनं ४ कोराः भवितुमर्हन्ति । एतेन कस्यापि लक्ष्यमाणसमस्यायाः विना संचालनस्य गारण्टी भवति ।
  • न्यूनातिन्यूनं २ जीबी मेमोरी इत्यस्य उपयोगः रैम् इत्यस्य उपयोगः श्रेयस्करः । यदि सम्भवं तर्हि बृहत्तराणि संस्करणाः क्रियताम् । यद्यपि अन्तः निर्मितस्मृतिः तावत् महत्त्वपूर्णा नास्ति तथापि प्रायः ८ जीबी अनुशंसिता – MicroSD कार्डस्य कारणेन महत्त्वपूर्णतया विस्तारितुं शक्यते ।
  • प्रचालनतन्त्रम् अपि महत्त्वपूर्णम् अस्ति । एण्ड्रॉयड् आधारितं मॉडल् प्रायः सस्ताः भवन्ति, तेषां कृते बहवः उपयोगिनो अनुप्रयोगाः निर्मिताः सन्ति, गेमिङ्ग्, सामाजिकं कार्यालयं च।

२०२० तमवर्षपर्यन्तं शीर्ष १० IPTV सेट्-टॉप् बॉक्स्

सारणीयां TOP-10 IPTV ग्राहकाः दर्शिताः सन्ति ।

नामःवर्णनम्‌मूल्यं रूबलेषु
एप्पल् टीवी 4K 32GBस्वामित्वयुक्तं सॉफ्टवेयरप्रणाली यत् AppStore तः अनुप्रयोगानाम् संस्थापनं समर्थयति। कन्सोल् मध्ये हार्डड्राइव् नास्ति । ईथरनेट्, वाई-फाई, ब्लूटूथ् संयोजनानि प्रदत्तानि सन्ति । AirPlay प्रौद्योगिकी समर्थयति। यन्त्रं दूरनियन्त्रणेन सुसज्जितम् अस्ति, एतत् HDMI मार्गेण टीवी-सङ्गणकेन सह सम्बद्धम् अस्ति । १३९०० तः
Xiaomi Mi Box Sन केवलं एप्पल् इत्यस्य AirPlay प्रौद्योगिकी समर्थिता अस्ति, अपितु Chrome Android कृते MiraCast अपि समर्थिता अस्ति, DNLA अस्ति। सेट्-टॉप्-बॉक्स् यत् प्रारूपं अवगच्छति तत् प्रायः सर्वाणि विद्यमान-वीडियो-श्रव्य-कोडिंग्-एल्गोरिदम्-आच्छादयति । यन्त्रं रेडियो समर्थयति, NTFS, exFat सञ्चिकातन्त्रैः सह सम्बद्धानि डिस्कं पठति । ५८०० तः
टिब्बा नियो 4 के प्लससेट्-टॉप्-बॉक्स् उपशीर्षकैः सह कार्यं करोति, सम्बद्धानां डिस्कानाम् ७ प्रकारस्य सञ्चिकातन्त्राणि पठति, डाउनलोड्-प्रबन्धकः, मेमोरी-कार्ड्-कृते स्लॉट् इत्यादीनि बहुविधानि सन्ति । प्रति सेकण्ड् 60 फ्रेमपर्यन्तं अति-उच्च परिभाषा 4K विडियो समर्थनम्। एच् डी आर प्रौद्योगिकी अस्ति । एण्ड्रॉयड् इत्यस्य उपयोगः प्रचालनतन्त्ररूपेण भवति ।८००० तः
गूगल क्रोमकास्ट अल्ट्रावायरलेस् संयोजनस्य स्थिरतां सुनिश्चितं करोति। स्टाइलिश कॉम्पैक्ट् केसस्य अन्तः ३ एंटीनाः सन्ति । प्रीमियम-संस्करणे 4K उच्चपरिभाषा-दूरदर्शनस्य समर्थनम् अस्ति । यन्त्रं सर्वैः संजालसेवाभिः सह कार्यं करोति, AirPlay समर्थयति, विभिन्नयन्त्राणां सुविधाजनकं OTG संयोजनाय microUSB संयोजकः अस्ति ।७२०० तः
इन्विन् W6 2Gb/16Gbमॉडल् प्रायः सर्वान् विडियो तथा ग्राफिक प्रारूपान् समर्थयति, FAT (16 b 32), NTFS सञ्चिकातन्त्रैः सह कार्यं करोति । नगरात् बहिः आँकडा-सञ्चार-चैनेल् व्यवस्थितुं भवान् सेट्-टॉप्-बॉक्स्-सङ्गणकं 3G-मोडेम्-संयोजयितुं शक्नोति ।४७०० तः
IconBit XDS 94KWI-Fi मॉड्यूलद्वारा तारयुक्तस्य अथवा वायरलेस् संयोजनस्य सम्भावनां प्रदाति। फ्लैशड्राइव् अथवा मेमोरीकार्ड् इत्यत्र स्थिता सामग्रीं गुणात्मकरूपेण पुनः प्रदर्शयति । अनेकानाम् USB पोर्ट्-स्थानानां कारणात् भवान् एकस्मिन् समये किमपि उपकरणं संयोजयितुं शक्नोति ।३८०० तः
IPTV HD mini Rostelecomअस्य सेट्-टॉप्-बॉक्सस्य पूर्णतायाः लाभः सर्वेषां आवश्यकतारानाम् उपस्थितिः अस्ति । उपयोक्ता यन्त्रं कस्मिंश्चित् टीवी-माडलेन सह संयोजयितुं शक्नोति, अपि च अतिरिक्त-यन्त्राणि संयोजयितुं शक्नोति: श्रव्य-प्रणाली, हेडफोन् इत्यादयः ।३६०० तः

वर्मैक्स UHD250X

भवान् कस्यापि प्रकारस्य अन्तर्जालसम्पर्कस्य माध्यमेन चलच्चित्रं टीवीचैनेल् च द्रष्टुं शक्नोति । सेट्-टॉप्-बॉक्स् सर्वाणि लोकप्रिय-वीडियो-श्रव्य-स्वरूपाणि, 4K HDR-वीडियो-प्लेबैक् च समर्थयति तथा च भवान् उज्ज्वलं स्पष्टं च चित्रं आनन्दयितुं शक्नोति ।४००० तः
DVB-T2 TELEFUNKEN TF-DVBT227यन्त्रं MKV, AVI, MPG, MP4, VOB, BMP, JPEG, GIF, PNG प्रारूपेषु तस्मिन् अभिलेखितानि मीडियासञ्चिकाः प्ले कर्तुं USB-ड्राइव् संयोजयितुं शक्नोति । Wi-Fi मार्गेण अन्तर्जालसम्पर्कस्य समर्थनं करोति । TimeShift फंक्शन् भवन्तं रोचकं टीवी-प्रदर्शनं विरामयितुं, तेषां अनन्तरं दृश्यं अभिलेखयितुं च शक्नोति । टीवी-सङ्गतिं कर्तुं, एतत् यन्त्रं HDMI, RCA च विडियो-निर्गमं प्रदाति ।२००० तः
डेन् डीडीटी१३४बाह्यमाध्यमेषु (यत् USB पोर्ट् इत्यनेन सह सम्बद्धं भवति) अभिलेखं कर्तुं शक्नोति । बाह्यमाध्यमात् प्लेबैक् अपि सम्भवति । विलम्बितदर्शनस्य कार्यं समर्थयति । सेट्-टॉप्-बॉक्स् इत्यस्मिन् इलेक्ट्रॉनिक-टीवी-मार्गदर्शकः, दूरपाठ-कार्यं, मातापितृनियन्त्रणं, उपशीर्षक-समर्थनं च अस्ति ।१४०० तः

IPTV उपसर्गःअनेक लोकप्रिय IPTV रिसीवरस्य विडियो समीक्षा: Apple TV 4K: https://youtu.be/NKMuo44cN-g Xiaomi Mi Box S: https://youtu.be/4nAYsIpBGSk Google Chromecast Ultra: https://youtu.be/HX_YIc4jsSM IPTV सेट्-टॉप् बॉक्स् साधारणं टीवीं दृश्यमनोरञ्जनस्य सम्पूर्णं जगत् परिणमयिष्यति। एतत् यन्त्रं विडियो सामग्रीं द्रष्टुं प्रक्रियां सर्वथा भिन्नस्तरं प्रति बोधयिष्यति तथा च भवन्तः यथासम्भवं स्वस्य व्यक्तिगत आवश्यकतानुसारं समायोजयितुं शक्नुवन्ति।

Rate article
Add a comment

  1. Анастасия

    IPTV-ресивер действительно стоящая вещь, так как подключается к телевизорам разного года выпуска – это немало важно. :smile:Функции тоже хорошо продуманы: составить телепрограмму самому,отложить просмотр и конечно же останавливать и перематывать передачу или фильм, кто не мечтал об этом раньше? :grin:Одобряю 💡

    Reply
  2. Алина

    IP TV-ресивер это 21 век! Век новых технологий. Если раньше с помощью антены, можно было увидеть всего 10-15каналов,то сейчас с tv-ресивером возможностей посмотреть множество каналов на телевизоре, стало больше! Я за век новых технологий!

    Reply