टीवी-इत्यनेन ध्वनिं चित्रं च विकृतं विना ip प्रोटोकॉल-माध्यमेन विडियो-संकेतं प्रसारयितुं, अन्तरक्रियाशील-चैनेल्-प्रदर्शनार्थं विशेष-सेट्-टॉप्-बॉक्स् आवश्यकम् IPTV ग्राहकस्य कार्यक्षमता विस्तृता अस्ति, तस्य निर्माणस्य कस्यापि वर्षस्य टीवीभिः सह विना समस्यां सम्बद्धं कर्तुं शक्यते । यन्त्रं क्रीणन्ते सति भवन्तः अनेकैः मापदण्डैः मार्गदर्शनं कर्तुं प्रवृत्ताः भवेयुः ।
IPTV ग्राहकः किम् ?
IPTV ग्राहकः एकः सेट्-टॉप्-बॉक्सः अस्ति यः टीवी-पर्दे अथवा सङ्गणक-निरीक्षके चित्र-प्रदर्शनं प्रदातुं शक्नुवन्तं संकेतं विकोडयितुं उत्तरदायी भवति । एतादृशस्य सेट्-टॉप्-बॉक्सस्य उपयोगस्य कारणात् भवान् कस्मिन् अपि टीवी-मध्ये IP-TV-चैनल-दर्शनं कर्तुं शक्नोति ।IPTV ग्राहकानाम् प्रौद्योगिकी ADSL, Ethernet अथवा Wi-Fi (सङ्गणकानां अन्येषां IP उपकरणानां इव) उपयोगेन अन्तरक्रियाशीलस्य दूरदर्शनस्य / अन्तर्जालसञ्चालकस्य जालपुटेषु ग्राहकं संयोजयित्वा स्थानीयजालस्य अथवा अन्तर्जालस्य उपयोगेन दूरदर्शनप्रसारणं वादयति प्रसारणस्य अनधिकृतप्रवेशात् रक्षणार्थं प्रायः प्रतिलिपिधर्मसंरक्षणस्य तान्त्रिकसाधनानाम् उपयोगः भवति: यातायातगुप्तीकरणप्रौद्योगिकीः, IP-सङ्केतेन अभिगमनप्रतिबन्धाः, अन्ये च
अन्तरक्रियाशीलसेट्-टॉप्-बॉक्सस्य कार्याणि क्षमताश्च
IPTV set-top box इत्यस्य उपयोगेन भवान् कर्तुं शक्नोति:
- VoD (video on demand) सेवायाः उपयोगेन एकप्रकारस्य चलच्चित्रालयस्य रूपेण व्यक्तिगतं टीवी कार्यक्रमं रचयन्तु यत्र उपयोक्तारः दृश्यं नियन्त्रयन्ति।
- सर्वरे VoD विडियो पुस्तकालयं प्रति आग्रहेण चलच्चित्रं प्राप्नुवन्तु । यदि भवान् VoD प्रारूपेण चलच्चित्रं द्रष्टुं इच्छति तर्हि अतिरिक्तं लघुशुल्कं स्वीकृत्य द्रष्टुं तत् प्रदत्तं भविष्यति।
- TVoD सेवायाः उपयोगेन सामग्रीदर्शनं स्थगयन्तु। आवश्यकानि चैनल् / कार्यक्रमाणि पूर्वं चयनं कृत्वा पश्चात् तान् द्रष्टुं अनुरोधं कर्तुं शक्यते।
- टीवी-प्रदर्शनस्य प्रगतिम् अवरुद्ध्य, तत् पृष्ठतः स्थापयन्तु अथवा शीघ्रं अग्रे गच्छन्तु . प्रबन्धनं Time Shifted TV प्रौद्योगिक्याः उपयोगेन भवति ।
- सङ्गणकमाध्यमात् विडियो पश्यन्तु, छायाचित्रं पश्यन्तु, सेट्-टॉप्-बॉक्सेन सह सम्बद्धस्य रूटरस्य सन्दर्भे wi-fi मार्गेण किमपि संसाधनं प्राप्तुं च शक्नुवन्ति । विडियो स्ट्रीम कस्यापि गैजेट् इत्यस्य स्क्रीन् मध्ये प्रेषयितुं शक्यते।
एतादृशानां यन्त्राणां मुख्यलाभाः सन्ति- १.
- आधुनिकटीवीमाडलस्य तुलने किफायतीमूल्यं;
- विभिन्नवैश्विकसेवानां संसाधनानाञ्च अभिगमस्य उपलब्धता;
- यन्त्रस्य आन्तरिकड्राइव् मध्ये सामग्रीं अभिलेखयितुं क्षमता;
- टीवी-पर्दे सङ्गणकात् वा दूरभाषात् वा सामग्रीं द्रष्टुं स्थानीयजालस्य परिनियोजनस्य क्षमता;
- कन्सोल् मध्ये संस्थापितस्य प्रचालनतन्त्रस्य कृते लिखितानि क्रीडाः संस्थापयितुं क्षमता;
- विश्वसनीयता तथा स्थायित्व।
IP TV ग्राहकं TV सह संयोजयितुं विशेषताः : सार्वभौमिकनिर्देशः
केवलं ३ वर्षाणाम् अधिककालपूर्वं विमोचितानाम् टीवी-समूहानां कृते IPTV-सेट्-टॉप्-बॉक्सस्य आवश्यकता वर्तते । Smart-कार्ययुक्तेषु उपकरणेषु, भवान् केवलं TV-मध्ये विजेट् -स्थापनेन विना, किमपि अतिरिक्त-यन्त्रं विना अन्तरक्रियाशील-टीवी-दर्शनं कर्तुं शक्नोति ।
रूटरेन सह संयोजनं नियमितरूपेण ईथरनेट् इनपुट् मार्गेण कर्तुं शक्यते अथवा भवान् Wi-Fi मॉड्यूल् मार्गेण वायरलेस् सेटअपं चिन्वितुं शक्नोति ।
अन्तरक्रियाशीलदूरदर्शनस्य सेट्-टॉप्-बॉक्स् इत्यत्र अन्ये संयोजकाः द्रष्टुं शक्नुवन्ति :
- ए.वी.-निवेशस्य उपयोगः प्राचीन-टीवी-सङ्गतिं कर्तुं भवति;
- आधुनिकपटलानां कृते संयोजनं HDMI संयोजकस्य माध्यमेन भवति;
- तत्र USB इनपुट् अपि अस्ति, यत् अधिकतया अग्रे पटले स्थितम् अस्ति ।
यदि भवान् मॉड्यूल् टीवी-सङ्गणकेन सह संयोजयितुं इच्छति तर्हि प्रथमद्वयं इनपुट् उपयुज्यते, तृतीयं च सङ्गणकस्य वा लैपटॉपस्य वा कृते भवति । यदि यन्त्रस्य भौतिकसंयोजनं समाप्तं भवति तर्हि भवद्भिः तस्य विन्यासं प्रति गन्तव्यम् । सेट् निर्देशाः : १.
- ग्राहकं चालू कुर्वन्तु। मेन्यू स्क्रीन् मध्ये दृश्यते।
- “Advanced settings” इति विभागस्य माध्यमेन समयं तिथिं च सेट् कुर्वन्तु ।
- तारयुक्तसम्बद्धस्य कृते “जालविन्यासः” इति विभागं अन्विष्य समुचितं संयोजनप्रकारं चिनोतु ।
- अग्रिमे ट्याब् मध्ये AUTO अथवा DHCP मोड् अन्विष्य तत् सक्रियं कुर्वन्तु ।
- “Network Status” इति विभागे Ethernet संयोजनस्य स्थितिं पश्यन्तु ।
- “Servers” इति मेन्यू अन्वेष्टुम्, NTP क्षेत्रे च, पता लिखन्तु: pool.ntp.org ।
- “Video settings” इति द्रव्ये स्क्रीन रिजोल्यूशनस्य लक्षणं सेट् कुर्वन्तु, video output mode इत्येतत् चिनोतु इत्यादि ।
- यदि सर्वे बिन्दवः पारिताः सन्ति तर्हि नूतनं विन्यासं रक्षित्वा यन्त्रं पुनः आरभत ।
चयनस्य मापदण्डाः
कृतानां कार्याणां विशेषस्तरस्य कृते ग्राहकस्य चयनार्थं अनेकाः मानकविकल्पाः सन्ति:
- पुरातन (एनालॉग् सहित) TVs कृते , भवान् IPTV सेट्-टॉप् बॉक्स् चिन्वतु यत् HD रिजोल्यूशनेन चित्रं प्रसारयति ।
- क्रीडायाः प्रशंसकानां कृते सेट्-टॉप्-बॉक्स् उपयुक्तः अस्ति यः टाइमर्-मध्ये चैनल्-अभिलेखं कर्तुं शक्नोति ।
- आधुनिकटीवीनां स्वामिनः FullHD रिसीवरस्य आवश्यकता भविष्यति।
- For combined tasks , ब्राउजर्, सामाजिकजालस्य, चलचित्रदर्शनस्य IPTV चैनलस्य च उपयोगेन, न्यूनतमविन्यासे यन्त्रं उपयुक्तम् अस्ति ।
- चलचित्रसङ्ग्रहं संग्रहयन्तः जनाः एकं सेट्-टॉप्-बॉक्सं रोचयिष्यन्ति यत् बाह्य-ड्राइव्-संयोजनं समर्थयति ।
अन्यविकल्पान् विचारयन्तु : १.
- प्रोसेसरस्य न्यूनातिन्यूनं ४ कोराः भवितुमर्हन्ति । एतेन कस्यापि लक्ष्यमाणसमस्यायाः विना संचालनस्य गारण्टी भवति ।
- न्यूनातिन्यूनं २ जीबी मेमोरी इत्यस्य उपयोगः रैम् इत्यस्य उपयोगः श्रेयस्करः । यदि सम्भवं तर्हि बृहत्तराणि संस्करणाः क्रियताम् । यद्यपि अन्तः निर्मितस्मृतिः तावत् महत्त्वपूर्णा नास्ति तथापि प्रायः ८ जीबी अनुशंसिता – MicroSD कार्डस्य कारणेन महत्त्वपूर्णतया विस्तारितुं शक्यते ।
- प्रचालनतन्त्रम् अपि महत्त्वपूर्णम् अस्ति । एण्ड्रॉयड् आधारितं मॉडल् प्रायः सस्ताः भवन्ति, तेषां कृते बहवः उपयोगिनो अनुप्रयोगाः निर्मिताः सन्ति, गेमिङ्ग्, सामाजिकं कार्यालयं च।
२०२० तमवर्षपर्यन्तं शीर्ष १० IPTV सेट्-टॉप् बॉक्स्
सारणीयां TOP-10 IPTV ग्राहकाः दर्शिताः सन्ति ।
नामः | वर्णनम् | मूल्यं रूबलेषु |
एप्पल् टीवी 4K 32GB | स्वामित्वयुक्तं सॉफ्टवेयरप्रणाली यत् AppStore तः अनुप्रयोगानाम् संस्थापनं समर्थयति। कन्सोल् मध्ये हार्डड्राइव् नास्ति । ईथरनेट्, वाई-फाई, ब्लूटूथ् संयोजनानि प्रदत्तानि सन्ति । AirPlay प्रौद्योगिकी समर्थयति। यन्त्रं दूरनियन्त्रणेन सुसज्जितम् अस्ति, एतत् HDMI मार्गेण टीवी-सङ्गणकेन सह सम्बद्धम् अस्ति । | १३९०० तः |
Xiaomi Mi Box S | न केवलं एप्पल् इत्यस्य AirPlay प्रौद्योगिकी समर्थिता अस्ति, अपितु Chrome Android कृते MiraCast अपि समर्थिता अस्ति, DNLA अस्ति। सेट्-टॉप्-बॉक्स् यत् प्रारूपं अवगच्छति तत् प्रायः सर्वाणि विद्यमान-वीडियो-श्रव्य-कोडिंग्-एल्गोरिदम्-आच्छादयति । यन्त्रं रेडियो समर्थयति, NTFS, exFat सञ्चिकातन्त्रैः सह सम्बद्धानि डिस्कं पठति । | ५८०० तः |
टिब्बा नियो 4 के प्लस | सेट्-टॉप्-बॉक्स् उपशीर्षकैः सह कार्यं करोति, सम्बद्धानां डिस्कानाम् ७ प्रकारस्य सञ्चिकातन्त्राणि पठति, डाउनलोड्-प्रबन्धकः, मेमोरी-कार्ड्-कृते स्लॉट् इत्यादीनि बहुविधानि सन्ति । प्रति सेकण्ड् 60 फ्रेमपर्यन्तं अति-उच्च परिभाषा 4K विडियो समर्थनम्। एच् डी आर प्रौद्योगिकी अस्ति । एण्ड्रॉयड् इत्यस्य उपयोगः प्रचालनतन्त्ररूपेण भवति । | ८००० तः |
गूगल क्रोमकास्ट अल्ट्रा | वायरलेस् संयोजनस्य स्थिरतां सुनिश्चितं करोति। स्टाइलिश कॉम्पैक्ट् केसस्य अन्तः ३ एंटीनाः सन्ति । प्रीमियम-संस्करणे 4K उच्चपरिभाषा-दूरदर्शनस्य समर्थनम् अस्ति । यन्त्रं सर्वैः संजालसेवाभिः सह कार्यं करोति, AirPlay समर्थयति, विभिन्नयन्त्राणां सुविधाजनकं OTG संयोजनाय microUSB संयोजकः अस्ति । | ७२०० तः |
इन्विन् W6 2Gb/16Gb | मॉडल् प्रायः सर्वान् विडियो तथा ग्राफिक प्रारूपान् समर्थयति, FAT (16 b 32), NTFS सञ्चिकातन्त्रैः सह कार्यं करोति । नगरात् बहिः आँकडा-सञ्चार-चैनेल् व्यवस्थितुं भवान् सेट्-टॉप्-बॉक्स्-सङ्गणकं 3G-मोडेम्-संयोजयितुं शक्नोति । | ४७०० तः |
IconBit XDS 94K | WI-Fi मॉड्यूलद्वारा तारयुक्तस्य अथवा वायरलेस् संयोजनस्य सम्भावनां प्रदाति। फ्लैशड्राइव् अथवा मेमोरीकार्ड् इत्यत्र स्थिता सामग्रीं गुणात्मकरूपेण पुनः प्रदर्शयति । अनेकानाम् USB पोर्ट्-स्थानानां कारणात् भवान् एकस्मिन् समये किमपि उपकरणं संयोजयितुं शक्नोति । | ३८०० तः |
IPTV HD mini Rostelecom | अस्य सेट्-टॉप्-बॉक्सस्य पूर्णतायाः लाभः सर्वेषां आवश्यकतारानाम् उपस्थितिः अस्ति । उपयोक्ता यन्त्रं कस्मिंश्चित् टीवी-माडलेन सह संयोजयितुं शक्नोति, अपि च अतिरिक्त-यन्त्राणि संयोजयितुं शक्नोति: श्रव्य-प्रणाली, हेडफोन् इत्यादयः । | ३६०० तः |
वर्मैक्स UHD250X | भवान् कस्यापि प्रकारस्य अन्तर्जालसम्पर्कस्य माध्यमेन चलच्चित्रं टीवीचैनेल् च द्रष्टुं शक्नोति । सेट्-टॉप्-बॉक्स् सर्वाणि लोकप्रिय-वीडियो-श्रव्य-स्वरूपाणि, 4K HDR-वीडियो-प्लेबैक् च समर्थयति तथा च भवान् उज्ज्वलं स्पष्टं च चित्रं आनन्दयितुं शक्नोति । | ४००० तः |
DVB-T2 TELEFUNKEN TF-DVBT227 | यन्त्रं MKV, AVI, MPG, MP4, VOB, BMP, JPEG, GIF, PNG प्रारूपेषु तस्मिन् अभिलेखितानि मीडियासञ्चिकाः प्ले कर्तुं USB-ड्राइव् संयोजयितुं शक्नोति । Wi-Fi मार्गेण अन्तर्जालसम्पर्कस्य समर्थनं करोति । TimeShift फंक्शन् भवन्तं रोचकं टीवी-प्रदर्शनं विरामयितुं, तेषां अनन्तरं दृश्यं अभिलेखयितुं च शक्नोति । टीवी-सङ्गतिं कर्तुं, एतत् यन्त्रं HDMI, RCA च विडियो-निर्गमं प्रदाति । | २००० तः |
डेन् डीडीटी१३४ | बाह्यमाध्यमेषु (यत् USB पोर्ट् इत्यनेन सह सम्बद्धं भवति) अभिलेखं कर्तुं शक्नोति । बाह्यमाध्यमात् प्लेबैक् अपि सम्भवति । विलम्बितदर्शनस्य कार्यं समर्थयति । सेट्-टॉप्-बॉक्स् इत्यस्मिन् इलेक्ट्रॉनिक-टीवी-मार्गदर्शकः, दूरपाठ-कार्यं, मातापितृनियन्त्रणं, उपशीर्षक-समर्थनं च अस्ति । | १४०० तः |
अनेक लोकप्रिय IPTV रिसीवरस्य विडियो समीक्षा: Apple TV 4K: https://youtu.be/NKMuo44cN-g Xiaomi Mi Box S: https://youtu.be/4nAYsIpBGSk Google Chromecast Ultra: https://youtu.be/HX_YIc4jsSM IPTV सेट्-टॉप् बॉक्स् साधारणं टीवीं दृश्यमनोरञ्जनस्य सम्पूर्णं जगत् परिणमयिष्यति। एतत् यन्त्रं विडियो सामग्रीं द्रष्टुं प्रक्रियां सर्वथा भिन्नस्तरं प्रति बोधयिष्यति तथा च भवन्तः यथासम्भवं स्वस्य व्यक्तिगत आवश्यकतानुसारं समायोजयितुं शक्नुवन्ति।
IPTV-ресивер действительно стоящая вещь, так как подключается к телевизорам разного года выпуска – это немало важно. :smile:Функции тоже хорошо продуманы: составить телепрограмму самому,отложить просмотр и конечно же останавливать и перематывать передачу или фильм, кто не мечтал об этом раньше? :grin:Одобряю 💡
IP TV-ресивер это 21 век! Век новых технологий. Если раньше с помощью антены, можно было увидеть всего 10-15каналов,то сейчас с tv-ресивером возможностей посмотреть множество каналов на телевизоре, стало больше! Я за век новых технологий!