अन्तर्जालमाध्यमेन निःशुल्कं टीवीं द्रष्टुं – रूसस्य युक्रेनस्य च लोकप्रियचैनलेषु एंटीना विना निःशुल्कसस्तेन प्रवेशे। स्मार्ट-टीवी-सक्षम-दूरदर्शन-ग्राहकाः स्थलीय-दूरदर्शनेन प्रदत्तानां सम्भावनानां विस्तारं कुर्वन्ति । अतः अन्तर्जालमाध्यमेन टीवीं निःशुल्कं द्रष्टुं बहवः दर्शकाः रुचिं लभन्ते । एतत् अनेकधा कर्तुं शक्यते, यस्य विषये अधः चर्चा भविष्यति । यदि भवतां स्थिरं संजालसंयोजनं भवति तर्हि भवान् अनुप्रयोगानाम् अथवा आधिकारिकस्थलानां माध्यमेन टीवीं द्रष्टुं शक्नोति, तथैव IPTV -इत्यत्र प्लेलिस्ट् डाउनलोड् कर्तुं शक्नोति ।
- अन्तर्जालटीवी निःशुल्कं वा सस्तेन वा द्रष्टुं उपायाः
- टीवी-चैनल-दर्शनार्थं भवतः किमर्थम् अन्तर्जालस्य आवश्यकता अस्ति
- स्मार्ट टीवी इत्यत्र विना भुक्तिं कृत्वा चैनल्स् द्रष्टुं किं आवश्यकम्
- निःशुल्कटीवीचैनलस्य सेट् करणम्
- प्लेलिस्ट् डाउनलोड् कुर्वन्तु
- निःशुल्क टीवी चैनल साइट्स
- तृतीयपक्षीय ऑनलाइन सेवाएँ
- निःशुल्कं अन्तर्जालटीवीदर्शनार्थं अनुप्रयोगाः
- LG मॉडल् इत्यत्र अन्तर्जालटीवी कथं स्थापयितव्यम्
- Samsung TVs इत्यत्र Internet TV कथं स्थापयितव्यम्
अन्तर्जालटीवी निःशुल्कं वा सस्तेन वा द्रष्टुं उपायाः
अन्तर्जालमाध्यमेन टीवीचैनलानि विविधरीत्या द्रष्टुं शक्नुवन्ति : १.
- एंटीना संयोजयित्वा;
- जालकेबलं संयोजयित्वा;
- उपग्रहमार्गेण;
- असीमितयोजनां स्थापयित्वा।
यदि भवान् अन्तर्जालमाध्यमेन टीवी-चैनेल्-माध्यमेन निःशुल्कं कथं द्रष्टुं शक्नोति इति प्रश्ने रुचिं लभते तर्हि भवान् सेट्-टॉप्-बॉक्स्-विशेष-उपकरणं च प्राप्तुं प्रवृत्तः भविष्यति । स्मार्ट टीवी समर्थितयन्त्रेषु तृतीयपक्षीय-अनुप्रयोगं संस्थापनं वा ब्राउजर्-मध्ये टीवी-सामग्री-दर्शनं आरभ्यत इति पर्याप्तम् ।
टीवी-चैनल-दर्शनार्थं भवतः किमर्थम् अन्तर्जालस्य आवश्यकता अस्ति
अन्तर्जालमाध्यमेन टीवीं द्रष्टुं अन्तर्जालटीवी इत्यस्य उपयोगस्य सम्भावनायां उपयोक्तारः रुचिं लभन्ते । यतो हि एतादृशं दूरदर्शनं मौसमस्थितौ न आश्रितं भवति, अधिकं स्थिरं संकेतं च ददाति । दर्शकाः उच्चप्रतिबिम्बसंकल्पं, भिन्नयन्त्रेभ्यः टीवीं द्रष्टुं क्षमताम् अपि प्राधान्यं ददति ।इदानीं भवन्तः केवलं सार्वजनिकटीवीकार्यक्रमं द्रष्टुं सीमिताः न भवितुम् अर्हन्ति ये वायुमार्गेण प्रसारिताः भवन्ति। अन्तर्जालद्वारा सदस्यताशुल्कं विना असीमितसङ्ख्यायां टीवीचैनलदर्शनं सम्भवति । उपयोक्त्रेण केवलं चयनितप्रदातुः शुल्कानुसारं एव भुक्तव्यम् । यथा, एनटीवी प्लस् स्वस्य ग्राहकानाम् उपयुक्तं संकुलं चयनं कर्तुं शक्नोति । १५५ रूसीचैनेल्-सहितं बेसिक-ऑनलाइन्-सदस्यतायाः कृते उपयोक्त्रे प्रतिमासं १९९ रूब्ल्-रूप्यकाणि व्ययितानि भविष्यन्ति । प्रस्तावानां विषये अधिकं ज्ञातुं शक्नुवन्ति लिङ्क्- https://ntvplus.ru/ इति ।
Beeline इत्यस्मात् गृहदूरदर्शने HD गुणवत्ता सहितं 230 TV चैनल्स् द्रष्टुं शक्यते । मासिकं भुक्तिः ६५० रूबलं भविष्यति । विस्तृतसूचना आधिकारिकजालस्थले https://beeline.ru/ इत्यत्र प्राप्यते। Dom.ru प्रदाता प्रतिमासं ५६५ रूबलं मूल्येन १३५ चैनल्स् द्रष्टुं प्रस्तावति । https://dom.ru/ इति लिङ्कस्य उपयोगेन भवान् शुल्कं चिन्वितुं शक्नोति। अन्यः महत्त्वपूर्णः लाभः अन्तरक्रियाशीलता अस्ति । अर्थात् भवन्तः स्वस्य कृते सुलभसमये पुनः पुनः पुनः कृत्वा, विरामं कृत्वा, स्थगयित्वा वा दृश्यं नियन्त्रयितुं शक्नुवन्ति । तदतिरिक्तं बाह्यमाध्यमेषु सामग्रीं अभिलेखयितुं शक्यते । उपयोक्ता प्रसारणस्य गुणवत्तां चिन्वितुं, चैनल्स् क्रमेण स्थापयितुं, रुचिकरस्य चलच्चित्रस्य अथवा टीवी-प्रदर्शनस्य विषये विस्तृतसूचनाः पठितुं शक्नोति । तदतिरिक्तं स्मार्ट टीवी-कार्यं युक्ताः टीवी-ग्राहकाः बहुकार्य-विधानं चालू कर्तुं शक्नुवन्ति । यथा समानान्तरेण विविधाः ऑनलाइनसेवाः उद्घाटयन्तु,
स्मार्ट टीवी इत्यत्र विना भुक्तिं कृत्वा चैनल्स् द्रष्टुं किं आवश्यकम्
IPTV इत्यस्य उपयोगेन स्मार्टटीवी प्रौद्योगिक्याः सह रिसीवरेषु द्रष्टुं निःशुल्कटीवीचैनलाः उपलभ्यन्ते । एतत् जालपुटे अङ्कीयटीवीमानकस्य नाम अस्ति, यत् IP प्रोटोकॉलस्य उपयोगेन दत्तांशं प्रसारयति । अन्तर्जालमाध्यमेन एण्ड्रॉयड्, विण्डोज इत्यादिषु विभिन्नेषु मञ्चेषु, पोर्टेबल-यन्त्रेषु च टीवी-चैनेल्-इत्येतत् निःशुल्कं द्रष्टुं आनन्दं प्राप्तुं शक्नुवन्ति । अस्य प्रौद्योगिक्याः उपयोगेन टीवी-पैनल-स्वामिनः स्वस्य प्रदातृणां अतिरिक्तं संकुलं न क्रीत्वा सहस्राणि टीवी-चैनलानि द्रष्टुं शक्नुवन्ति । यदि रोचकं जातं यत् भवन्तः अन्तर्जालस्य मध्ये के के टीवी-चैनेल्स् निःशुल्कं द्रष्टुं शक्नुवन्ति तर्हि एते न केवलं संघीयाः, अपितु वर्गानुसारं क्रीडा, वार्ता, मनोरञ्जनम्, बाल-सङ्गीतम् इत्यादयः कार्यक्रमाः अपि सन्ति अन्तर्जालमाध्यमेन टीवीचैनलानि निःशुल्कं कथं द्रष्टुं शक्यन्ते इति प्रश्नस्य उत्तरं दत्त्वा भवान् Sweet.TV ऑनलाइन-चलच्चित्रं संयोजयितुं शक्नोति।प्रथमसप्ताहस्य उपयोगः निःशुल्कः अस्ति, ततः भवद्भिः चयनितशुल्कयोजनां संयोजयितुं आवश्यकं भविष्यति। अत्र भवान् प्रसारणं प्रबन्धयितुं, ५ उपकरणानि यावत् योजयितुं, प्रियसूचीं निर्मातुं, अफलाइनदर्शनार्थं चलच्चित्रं डाउनलोड् कर्तुं च शक्नोति । अस्याः सेवायाः लिङ्क् : http://sweet-tv.net/ । IPTV इत्यस्य संयोजनाय निम्नलिखितयोजनानुसारं कार्यं कर्तुं प्रस्तावितं अस्ति ।
- टीवी रिसीवरं चालू कृत्वा जालपुटेन सह संयोजयन्तु। एतत् कर्तुं भवान् Wi-Fi-प्रवेशबिन्दुना सह संयोजनं स्थापयितुं, जालकेबलं विस्तारयितुं, सङ्गणकेन सह संयोजयितुं वा शक्नोति ।
- “Settings” खण्डं गत्वा “Network” ट्याब् प्रति स्विच् कुर्वन्तु ।
- तदनन्तरं संयोजनस्य प्रकारं चित्वा सेटिङ्ग्स् मेन्यू मध्ये IP-सङ्केतं निर्दिशन्तु ।
- एप् स्टोर् उद्घाट्य ततः टीवी द्रष्टुं सॉफ्टवेयरं डाउनलोड् कुर्वन्तु।
- IPTV प्रारम्भं कर्तुं प्लेयरस्य अतिरिक्तं भवद्भिः .m3u प्रारूपेण प्लेलिस्ट् डाउनलोड् कर्तव्यं भविष्यति, यस्मिन् TV प्रसारणस्य अद्यतनलिङ्कानि सन्ति । इष्टसङ्ग्रहं अवतरणं कृत्वा पूर्वं संस्थापिते अनुप्रयोगे योजयित्वा सञ्चिकायाः मार्गं निर्दिष्टं कर्तव्यं भविष्यति ।
- ततः प्लेयर् मध्ये आवश्यकं टीवी चैनल् प्रारम्भं कुर्वन्तु।
यदि टीवी-मध्ये Smart TV-कार्यं भवति तर्हि अन्तर्जाल-टीवी-इत्येतत् निःशुल्कं द्रष्टुं भवतः निम्नलिखितस्य आवश्यकता भविष्यति ।
- जालपुटेन सह सम्बद्धः टीवी-ग्राहकः (संभाव्य-विधिषु कस्यापि माध्यमेन);
- अन्तर्निर्मितभण्डारतः डाउनलोड् कृतानां प्रसारणचैनलानां कृते अनुप्रयोगः;
- IPTV चैनलैः सह प्लेलिस्ट् (केषुचित् सन्दर्भेषु);
- अभिगमनसेटिंग्स् विन्यस्तुं PC।
https://cxcvb.com/texnologii/iptv/poluchit-plejlist-iptv-besplatno.html अधः वयं विचारयिष्यामः यत् अन्तर्जालमाध्यमेन टीवीचैनलस्य निःशुल्कदर्शनार्थं टीवी कथं स्थापितं भवति। एतत् सरलतया क्रियते, केवलं निर्देशान् अनुसृत्य।
निःशुल्कटीवीचैनलस्य सेट् करणम्
टीवी-ग्राहकस्य प्रत्येकस्य मॉडलस्य स्वकीयाः लक्षणानि सन्ति । तथापि कार्यसिद्धान्तः समानः एव । प्रथमं भवद्भिः सुनिश्चितं कर्तव्यं भविष्यति यत् ग्राहकस्य जालपुटे प्रवेशः अस्ति, खातं निर्माय सक्रियं कुर्वन् । ततः भवद्भिः चैनल्स् द्रष्टुं विशेषं एप्लिकेशनं डाउनलोड् कर्तव्यम्। यथा, एतत् SS IPTV, Forkplayer, अन्यत् मीडियाप्लेयर् इत्यादि IPTV सॉफ्टवेयरं भवितुम् अर्हति यत् भवन्तं वायरलेस् नेटवर्क् अथवा अन्तर्जालद्वारा स्ट्रीमिंग् विडियो प्ले कर्तुं शक्नोति (भवतः अतिरिक्तरूपेण प्लेलिस्ट् डाउनलोड् कर्तव्यं भविष्यति)अन्यः विकल्पः अस्ति यत् फ्लैशड्राइव् इत्यस्य उपयोगेन टीवी-मध्ये एप्लिकेशन्स् डाउनलोड् कर्तुं शक्यते । टीवी-पैनल-प्रकरणस्य समुचित-पोर्ट्-मध्ये पूर्व-भारित-सॉफ्टवेयर-युक्तं USB-यन्त्रं सम्मिलितुं पर्याप्तम् । HDMI केबलद्वारा उपकरणानि संयोजयित्वा पर्दायां चित्रस्य द्वितीयकं कृत्वा सङ्गणके अन्तर्जालमाध्यमेन टीवीचैनेल् अपि निःशुल्कं द्रष्टुं शक्नुवन्ति ।
प्लेलिस्ट् डाउनलोड् कुर्वन्तु
यदि भवान् ज्ञातुम् इच्छति यत् अन्यथा कथं टीवी-माध्यमेन टीवी-चैनेल्-माध्यमेन निःशुल्कं द्रष्टुं शक्नोति, तर्हि पूर्व-भारित-प्लेलिस्ट्-प्रयोगं कर्तुं शक्नोति । IPTV द्रष्टुं उपयोक्त्रेण निम्नलिखितम् कर्तव्यं भविष्यति ।
- .apk सञ्चिकां डाउनलोड् कृत्वा एप्लिकेशनं संस्थापयन्तु। एवं सति सङ्गणकस्य उपयोगः, ततः टीवी-यन्त्रे क्षेपणं अधिकं सुलभं भवति ।
- Explorer इत्यस्य उपयोगेन डाउनलोड् कृतं सञ्चिकां उद्घाट्य संस्थापनस्य अनुमतिं ददातु । आवश्यके सति अज्ञातस्रोताभ्यां डाउनलोड् अनुमन्यताम् ।
- भवद्भिः आवश्यकानि प्लेलिस्ट्-स्थानानि तेषां वैधलिङ्कानि निर्दिश्य डाउनलोड् कुर्वन्तु । सञ्चिका .m3u प्रारूपेण भवितुमर्हति ।
- अन्तर्जालस्य टीवीं द्रष्टुं विशेषे अनुप्रयोगे प्लेलिस्ट् योजयन्तु।
https://cxcvb.com/texnologii/iptv/plejlist-filmov-v-m3u-formate.html यथा, Lazy IPTV इत्यस्य उपयोगः सुच्यते । तस्मिन् Playlist Manager इत्यत्र क्लिक् कुर्वन्तु, उपरि दक्षिणकोणे plus sign इत्यत्र क्लिक् कुर्वन्तु । ततः “सञ्चिकातः” अथवा “अन्तर्जालतः” इति विकल्पस्य पक्षे विकल्पं कुर्वन्तु । ततः भवद्भिः डाउनलोड् कृतस्य सञ्चिकायाः मार्गः अथवा लिङ्क् निर्दिष्टव्यः भविष्यति । यदि भवान् अधिकानि संग्रहाणि योजयितुम् इच्छति तर्हि प्रक्रियां पुनः कुर्वन्तु ।
- इदानीं भवन्तः प्लेलिस्ट् द्रष्टुं आनन्दं प्राप्तुं शक्नुवन्ति ।
यदि भवान् उपयुक्तसङ्ग्रहस्य लिङ्कानि अन्वेष्टुं कष्टं न कर्तुम् इच्छति तर्हि निःशुल्क-अनुप्रयोगेषु एकस्य उपयोगः सल्लाहः । अन्तर्जालमाध्यमेन निःशुल्कं टीवीचैनलं कथं द्रष्टुं शक्यते, नेटवर्क् मध्ये टीवीं पश्यन्तु: https://youtu.be/VQCNQ0LhQ1M
निःशुल्क टीवी चैनल साइट्स
स्मार्टटीवी-इत्यत्र अन्तर्जालमाध्यमेन टीवी-चैनेल्-इत्येतत् कथं द्रष्टव्यम् इति ज्ञातुम् इच्छन्तः उपयोक्तारः अन्तर्निर्मित-ब्राउजर्-माध्यमेन टीवी-कम्पनीनां आधिकारिकजालस्थलानि द्रष्टुं आमन्त्रयितुं शक्यन्ते सामग्रीनां समुद्री-चोरीं निवारयितुं न शक्यते इति बहवः चैनलाः अवगच्छन्ति । अतः ते स्वस्य टीवी-प्रदर्शनानां ऑनलाइन-प्रसारणं स्थापयन्ति, विज्ञापनेषु अर्जनं कुर्वन्ति । अन्तर्जालमाध्यमेन अनेकानां चैनलानां निःशुल्कं दर्शनं अपि वयं प्रदामः लिङ्क्- https://cxcvb.com/tv-online अन्तर्जालमाध्यमेन टीवी-चैनल-दर्शनार्थं केवलं भवतः प्रियचैनलस्य जालपुटं गत्वा “Live” इति अन्वेष्टुम्। टब तत्र । तत्सम्बद्धं प्रश्नं अन्वेषणयन्त्रे अपि प्रविष्टुं शक्नुवन्ति ।तदनन्तरं विडियो प्रसारणं आरभत। यदि विज्ञापनं दृश्यते तर्हि भवन्तः तत् निरन्तरं प्रेक्षणं कर्तुं त्यक्तव्याः। अवरोधयितुं भवान् AdBlock इत्यादीनां विशेषसाधनानाम् उपयोगं कर्तुं शक्नोति ।
तृतीयपक्षीय ऑनलाइन सेवाएँ
यदि आवश्यकं टीवी-चैनलम् आधिकारिक-संसाधने ऑनलाइन-प्रसारणं न करोति तर्हि भवद्भिः अनधिकृत-सेवानां उपयोगस्य आश्रयः करणीयः भविष्यति । तथापि एकः दोषः अस्ति – नित्यं पॉप-अप-विज्ञापनानाम् उपस्थितिः । अतः भवन्तः पॉप-अप-विज्ञापनं बन्दं कुर्वन् धैर्यं धारयन्तु, अथवा सशुल्क-सदस्यतायाः सदस्यतां स्वीकुर्वन्तु । निःशुल्कदर्शनार्थं अधोलिखितानां संसाधनानाम् उपयोगः अनुशंसितः । तेषु विज्ञापनाः अल्पाः सन्ति, परन्तु नेविगेशनं अत्यन्तं सुलभं भवति, संस्थापनस्य आवश्यकता नास्ति । नेत्र टीवी– एकं लोकप्रियं साइट् यत् भवन्तः टीवी-चैनल-माध्यमान् ऑनलाइन-रूपेण द्रष्टुं शक्नुवन्ति। अत्र ४०० तः अधिकाः टीवी-चैनलाः उत्तम-संकल्पेन उपलभ्यन्ते, येषां प्रसारणं विना फ्रीज-करणं भवति । तदतिरिक्तं, एषा सेवा भवन्तं रेडियोस्थानकानि श्रोतुं, स्वनगरे निगरानीयकैमरेभ्यः प्रसारणं चालू कर्तुं च शक्नोति । अल्पविज्ञापनस्य कारणेन सामग्रीदर्शनं निःशुल्कं भवति । ऑनलाइन संसाधनस्य लिङ्क्: https://www.glaz.tv/.
अन्तर्जालमाध्यमेन निःशुल्कं क्रीडाचैनलदर्शनार्थं SPB TV इति उत्तमः विकल्पः अस्ति । सूचीपत्रे विधायाः विभक्ताः टीवी-चैनलाः सन्ति, टीवी-कार्यक्रमः अस्ति । सेवा सर्वेषु लोकप्रियमञ्चेषु कार्यं करोति । Start ट्याब् मध्ये सदस्यतायाः टीवी-प्रदर्शनानि अपि द्रष्टुं शक्नुवन्ति । साइट् इत्यस्य लिङ्क् : https://ru.spbtv.com/ ।
सहपाठिनः टीवी– अन्यत् पोर्टल् यत् अन्तर्जालमाध्यमेन प्रायः १५० टीवी-चैनलानि द्रष्टुं शक्नोति । अपि च, तस्य साहाय्येन भवान् विरामं कृत्वा संग्रहे कार्यक्रमान् योजयितुं शक्नोति तथा च भविष्ये अफलाइनरूपेण द्रष्टुं स्वस्य प्रियसामग्रीम् रक्षितुं शक्नोति । अत्र विज्ञापनं भवति, परन्तु अल्पमात्रायां। अतः आरामदायकं दृश्यं प्रदत्तं भवति, तदतिरिक्तं अनुप्रयोगे कार्यक्रममार्गदर्शकः अस्ति । ऑनलाइन सेवायाः लिङ्कः : https://peers.tv/?admitad_uid=d6346d78cc1262b41cbcf829031a0c18.
निःशुल्कं अन्तर्जालटीवीदर्शनार्थं अनुप्रयोगाः
अन्तर्जालमाध्यमेन टीवीं निःशुल्कं कथं द्रष्टव्यम् इति प्रश्नस्य उत्तरं दत्त्वा भवन्तः एप्लिकेशन-भण्डारतः विजेट् संस्थापयन्तु । अस्मिन् विविधविषयेषु शतशः निःशुल्क-प्रसारण-टीवी-चैनलाः भविष्यन्ति । अथवा आधिकारिकं अनुप्रयोगं ivi.ru संस्थापयन्तु, यत्र भवान् संघीयटीवीचैनलान् निःशुल्कं द्रष्टुं शक्नोति तथा च शुल्कं स्वीकृत्य चलच्चित्रं श्रृङ्खलां च द्रष्टुं शक्नोति। क्रिस्टल् टीवी इति एकः अनुप्रयोगः यः रूसीटीवीचैनलान् अन्तर्जालमाध्यमेन प्रसारयति । संसाधनं क्रॉस्-प्लेटफॉर्म अस्ति अर्थात् कस्मिन् अपि प्रचालनतन्त्रे तस्य उपयोगः कर्तुं शक्यते । विडियो सामग्रीं पश्यन् कार्यक्रमः बैण्डविड्थ् इत्यस्य अनुकूलः भवति । तदतिरिक्तं पूर्वकालीनटीवीकार्यक्रमदर्शनस्य अवसरः अत्र उपलभ्यते । संसाधनस्य लिङ्कः : http://crystal.tv/ ।कम्बो प्लेयरएकः सरलः ग्राहकः अस्ति यस्य सह भवान् संघीयटीवीचैनल-दर्शनं रेडियो-श्रवणं च आनन्दयितुं शक्नोति। क्षेत्रीयचैनलदर्शनार्थं पेवालस्य आवश्यकता भवति । अनुप्रयोगः उपयोक्तृ-अनुकूलः अस्ति, न्यूनतमं सेटिङ्ग्स् च समाविष्टम् अस्ति । https://www.comboplayer.ru/ इति लिङ्क् क्लिक् कृत्वा प्लेयरं डाउनलोड् कर्तुं शक्नुवन्ति।
TV + HD – online TV – निम्नलिखितम् अनुप्रयोगं मुख्यरूसीचैनलानां निःशुल्कदर्शनार्थं डिजाइनं कृतम् अस्ति। प्लस् – क्रोम कास्ट् प्रौद्योगिक्याः समर्थनम्, यस्य कारणात् भवान् स्मार्टफोनतः एण्ड्रॉयड् टीवी ओएस इत्यनेन सह टीवी-यन्त्रे चित्रं स्थानान्तरयितुं शक्नोति । भवन्तः यथा इच्छन्ति तथा टीवी-चैनेल् योजयितुं निष्कासयितुं च शक्नुवन्ति। कार्यक्रमस्य लिङ्क्: https://play.google.com/store/apps/details?id=com.andevapps.ontv&hl=ru&gl=US.
चूना एचडी टीवी– अस्य एप्लिकेशनस्य संग्रहे प्रायः १४० घरेलुचैनलाः सन्ति ये निःशुल्कं द्रष्टुं शक्यन्ते। अत्र प्रीमियम-संस्करणम् अपि अस्ति यत् विज्ञापनात् मुक्तिं प्राप्तुं शक्नोति । तकनीकीसमर्थनं कार्यं करोति, चैनल्स् श्रेणीषु विभक्ताः सन्ति, प्रियतमेषु योजयितुं शक्यते। भवन्तः चलचित्रसेवायाः सदस्यतां गृहीत्वा सशुल्कसामग्रीम् अवलोकयितुं शक्नुवन्ति। एप्लिकेशनलिङ्कः https://play.google.com/store/apps/details?id=com.infolink.limeiptv&hl=ru&gl=US.
प्रकाश एचडी टीवीइति एतादृशः अनुप्रयोगः यः ३०० तः अधिकानि टीवी-चैनलानि प्रसारयति, परन्तु विज्ञापनैः सह । टीवी-कार्यक्रमाः शीघ्रं लोड् भवन्ति, तत्क्षणमेव च डाउनलोड् भवन्ति । भवान् प्रियं योजयितुं, चित्रे चित्रं सक्षमं कर्तुं, Chrome Cast च सक्षमं कर्तुं शक्नोति । सामग्री विधासु विभक्ता अस्ति, येन खिलाडी अधिकं सुविधाजनकः भवति । भवान् आधिकारिक-एप्-भण्डारतः डाउनलोड् कर्तुं शक्नोति: https://play.google.com/store/apps/details?id=limehd.ru.lite&hl=ru&gl=US।
यूट्यूब इति प्रसिद्धतमं विडियो होस्टिंग् अस्ति, यत्र भवान् कोटिकोटि विडियो निःशुल्कं द्रष्टुं शक्नोति। तदतिरिक्तं प्रतिदिनं नूतनाः सामग्रीः, ब्रेकिंग न्यूजः च चैनलेषु प्रकाश्यन्ते । अस्मात् साइट् तः केचन टीवी-चैनलाः ऑनलाइन-प्रसारणं कुर्वन्ति, श्रृङ्खलानां प्रकरणाः अत्र योजिताः सन्ति । विजेट् पूर्वं संस्थापितम् अस्ति, अतः भवान् तत्क्षणमेव ब्राउजिंग् आरभुं शक्नोति ।
LG मॉडल् इत्यत्र अन्तर्जालटीवी कथं स्थापयितव्यम्
अन्तर्जालमाध्यमेन निःशुल्कं ऑनलाइन-माध्यमेन टीवी-चैनल-दर्शनं आरभ्यतुं भवद्भिः कतिपयानि पदानि अनुसरणीयानि सन्ति-
- रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन LG Smart World इति ब्राण्ड् भण्डारं गच्छन्तु ।
- स्वस्य खाते प्राधिकरणप्रक्रियायाः माध्यमेन गच्छन्तु।
- अन्वेषणपट्टिकायां “IPTV” इति प्रश्नं प्रविशन्तु ।
- Simple Smart IPTV कार्यक्रमं संस्थापयन्तु (आधिकारिकपोर्टलस्य लिङ्क्: https://ss-iptv.com/en/)।
- टीवी-ग्राहके सॉफ्टवेयरं चालयन्तु । अस्मिन् सन्दर्भे भवद्भिः प्रस्तावितायाः सूचीतः प्रदाता निर्दिष्टं कृत्वा पूर्वस्थापितां प्लेलिस्ट् अवतरणं कर्तव्यं भविष्यति ।
Samsung TVs इत्यत्र Internet TV कथं स्थापयितव्यम्
Samsung Smart TV इत्यत्र अन्तर्जालमाध्यमेन TV चैनल् कथं निःशुल्कं द्रष्टुं शक्यते इति ज्ञातुं प्रथमं तृतीयपक्षस्य अनुप्रयोगं संस्थापयितुं आवश्यकम्। ततः भवता निम्नलिखितम् कर्तव्यम् ।
- रिमोट् कण्ट्रोल् इत्यत्र Smart Hub इति बटन् नुदन्तु ।
- Samsung Apps store इति चिनोतु ।
- समुचितं सॉफ्टवेयरं (उदाहरणार्थं Peers.TV अथवा Vintera.TV) डाउनलोड् कुर्वन्तु ।
तदनन्तरं भवान् स्वस्य टीवी-यन्त्रे टीवी-सामग्री द्रष्टुं आरभुं शक्नोति ।