अनेके अन्तर्जालप्रदातारः अतिरिक्तं स्वप्रयोक्तृभ्यः IP-दूरदर्शनस्य सेवां प्रयच्छन्ति । यदि भवतां समीपे Smart TV प्रौद्योगिक्याः टीवी अस्ति तर्हि SS IPTV अनुप्रयोगस्य उपयोगेन प्रदातृतः IPTV द्रष्टुं शक्नुवन्ति ।
SS IPTV इति किम् ?
SS IPTV इति स्मार्टटीवीप्रौद्योगिक्याः टीवी-कृते निर्मितः आधुनिकः अनुप्रयोगः अस्ति यत् अन्तर्जालमाध्यमेन प्रसारितं विडियो द्रष्टुं शक्नोति ।
SS IPTV इति CIS देशेषु यूरोपे च सर्वाधिकं लोकप्रियेषु Smart TV अनुप्रयोगेषु अन्यतमम् अस्ति । एतत् प्रथमं अनुप्रयोगं यत् IPTV-दर्शनस्य अवसरं दत्तवान् । २०१३ तमे वर्षे स्मार्टटीवी एप् डेवलपर प्रतियोगितायां एसएस आईपीटीवी सर्वाधिकं अंकं प्राप्तवान् ।
अनुप्रयोगः एव उपयोक्त्रे क्षयरोगसेवाः न प्रदाति । SS IPTV केवलं प्रदातृणा प्रदत्तसामग्रीणां प्रवेशं ददाति । वस्तुतः SS IPTV एकः IPTV प्लेयरः अस्ति, यदि उपयोक्ता IP TV दृश्यसेवाप्रदानार्थं प्रदात्रे धनं ददाति तर्हि सर्वे मौद्रिकव्यवहाराः केवलं उपयोक्तुः प्रदातुः च मध्ये एव भवन्ति (SS IPTV इत्यस्य एतेन सह किमपि सम्बन्धः नास्ति) यदि प्रदाता अगुप्तकृतस्य अन्तरक्रियाशीलस्य टीवी-प्रदर्शनं प्रदाति, तर्हि भवान् स्वयमेव तस्य निर्मितं प्लेलिस्ट् अनुप्रयोगे अपलोड् कर्तुं शक्नोति । प्रायः एतादृशस्य प्रदातुः आधिकारिकजालस्थले सूची (प्लेलिस्ट्) स्थापिता भवति । यदि भवान् तत् न प्राप्नोति तर्हि स्वस्य प्रदातुः तान्त्रिकसमर्थनाय लिखतु।
यदि भवतः अन्तर्जालप्रदाता IPTV-दर्शनस्य क्षमताम् न प्रदाति तर्हि भवान् सर्वथा कस्यापि तृतीयपक्षस्य OTT-सञ्चालकस्य सेवां उपयोक्तुं शक्नोति, यस्य विडियो-प्रवाहाः भवतः Smart TV-सङ्गताः सन्ति, अथवा भवान् स्वस्य प्लेलिस्ट्-चैनेल्-सहितं डाउनलोड् कर्तुं शक्नोति
एस एस आईपीटीवी अस्मिन् क्षणे अतीव सक्रियरूपेण अग्रे गच्छन् मञ्चः अस्ति, भवतः टीवी इत्यस्य अन्तः एव अन्तरक्रियाशीलमनोरञ्जनस्य वास्तविकं केन्द्रम् अस्ति। कतिपयेषु शतेषु IPTV-सञ्चालकानां प्लेलिस्ट्, लाइव्-चैनेल्, ऑनलाइन-सेवाभ्यः, सामाजिक-जालपुटेभ्यः, विडियो-होस्टिंग्-इत्यस्मात् च विडियो-सामग्री – एतत् सर्वं तेषां जनानां कृते उपलभ्यते येषां केवलं एकः एव अनुप्रयोगः अस्ति – SS IPTV एप्लिकेशनस्य एकं विडियो समीक्षां अधः पश्यन्तु:
Samsung TV इत्यत्र SS IPTV संस्थापनम्
सम्प्रति Smart Hub भण्डारतः संस्थापनार्थं अनुप्रयोगः उपलब्धः नास्ति । परन्तु भवान् USB flash drive तः एप्लिकेशनं डाउनलोड् कृत्वा चालयितुं शक्नोति, यत् TB मध्ये सम्मिलितं कर्तव्यं भविष्यति ।
२०११ तः २०१५ पर्यन्तं निर्मितेषु टीवीषु स्थापना
- SS IPTV अनुप्रयोगस्य विकासकानां आधिकारिकजालस्थलात् – https://ss-iptv.com/files/ssiptv_orsay_usb.zip -तः संग्रहीतं अनुप्रयोगं स्वसङ्गणके डाउनलोड् कुर्वन्तु
- सङ्गणके फ्लैशड्राइव् निवेशयन्तु । संग्रहसञ्चिकां फ्लैशड्राइवस्य मूलनिर्देशिकायां अनजिप् कुर्वन्तु । एतत् कर्तुं संग्रहे राइट्-क्लिक् कृत्वा “Extract Files…” इति चिनोतु । फ्लैशड्राइव् निर्दिश्य OK नुदन्तु ।
सञ्चिकानां मार्गः महत्त्वपूर्णः अस्ति। एतत् एतादृशं भवेत् (फ्लैशड्राइव् मध्ये, अस्मिन् उदाहरणे “E” इति अक्षरं नियुक्तम् अस्ति, ssiptv इति पुटं अस्ति, तस्मिन् च सञ्चिकाः सन्ति):
- टीवी-इत्यस्य अनेक-USB-पोर्ट्-मध्ये कस्मिन् अपि स्वस्य फ्लैश-ड्राइव्-इत्येतत् सम्मिलितं कुर्वन्तु । संस्थापितं अनुप्रयोगं तत्क्षणमेव टीवी-प्रदर्शने दृश्यते ।
२०१५ तमस्य वर्षस्य अनन्तरं विमोचितेषु उपकरणेषु संस्थापनम् (Tizen OS)
संस्थापनार्थं : १.
- एतत् संग्रहं स्वसङ्गणके डाउनलोड् कुर्वन्तु – https://ss-iptv.com/files/ssiptv_tizen_usb.zip
- सङ्गणके USB फ्लैशड्राइव् सम्मिलितं कृत्वा डाउनलोड् कृतं सञ्चिकां USB ड्राइव् इत्यस्य मूलनिर्देशिकायां अनजिप् कुर्वन्तु । एतत् कर्तुं संग्रहे राइट्-क्लिक् कुर्वन्तु – “Extract files …” नुदन्तु – दक्षिणस्तम्भे USB flash drive चिन्वन्तु – “OK” नुदन्तु ।
- “userwidget” इति पुटं निम्नलिखितसञ्चिकाभिः सह फ्लैशड्राइव् मध्ये दृश्यते ।
- टीवी-इत्यस्य अनेक-USB-पोर्ट्-मध्ये कस्मिन् अपि स्वस्य फ्लैश-ड्राइव्-इत्येतत् सम्मिलितं कुर्वन्तु । “My Applications” इति विभागे अन्येषां परिवर्तनं विना SS IPTV अनुप्रयोगः दृश्यते ।
प्लेलिस्ट् डाउनलोड् करणं सम्पादनं च
एप्लिकेशनं प्लेलिस्ट् डाउनलोड् कर्तुं द्वौ मार्गौ समर्थयति । परिशिष्टम् : १.
- by link (एतादृशाः प्लेलिस्ट् बाह्याः इति उच्यन्ते, भवन्तः तान् यावन्तः इच्छन्ति तावन्तः योजयितुं शक्नुवन्ति);
- एकवारं वैधं भवति इति कोडद्वारा, तथा च भवान् तत् साइट् तः अवतरणं कर्तुं शक्नोति (एतादृशी प्लेलिस्ट् आन्तरिकं कथ्यते, एकमेव भवितुम् अर्हति) ।
स्वकीयं प्लेलिस्ट् डाउनलोड् कर्तुं लिङ्क् अनुसरणं कुर्वन्तु:
- SS IPTV इत्यत्र गत्वा यत् स्क्रीन् दृश्यते तस्मिन् उपरि दक्षिणकोणे स्थितं gear इत्यत्र क्लिक् कुर्वन्तु ।
- ड्रॉप्-डाउन मेन्यू मध्ये एतां पङ्क्तिं चित्वा “Content” इति गच्छन्तु । पङ्क्तौ उपरि “External playlists” इति गत्वा “Add” नुदन्तु । यत्किमपि इष्टं प्लेलिस्ट् नाम तस्य लिङ्क् च समुचितक्षेत्रे टङ्कयन्तु, ततः उपरि दक्षिणकोणे “Save” नुदन्तु ।
भवता अपलोड् कृतस्य बाह्यप्लेलिस्ट् इत्यस्य चिह्नं मुख्ये अनुप्रयोगविण्डो मध्ये दृश्यते । प्रत्येकं भवन्तः एतत् चिह्नं क्लिक् कुर्वन्ति तदा प्लेलिस्ट् लोड् भविष्यति ।
बाह्यप्लेलिस्ट् अवतरणं कर्तुं कदाचित् TB इत्यत्र फ्रेमवर्क् उपयुज्यते – अर्थात् भवान् केवलं अन्तर्जालतः उपलब्धानां लिङ्कानां उपयोगं कर्तुं शक्नोति, प्रणाली अन्येषां माध्यमेन न प्रेषयिष्यति
कोडद्वारा स्वस्य प्लेलिस्ट् अपलोड् कर्तुं:
- एप् मध्ये प्रवेशं कुर्वन्तु। उपरि दक्षिणकोणे गियरं नुदन्तु ।
- ड्रॉप्-डाउन मेन्यू मध्ये एतां पङ्क्तिं चित्वा “General” इत्यत्र गत्वा “Get Code” नुदन्तु । एषः कोडः एकदिनपर्यन्तं (अथवा यावत् अग्रिमः न निर्मितः) वैधः भविष्यति ।
- अस्मिन् लिङ्के – https://ss-iptv.com/users/playlist – मध्ये त्यक्तं कोडं प्रविशन्तु
- “Add Device” इत्यत्र क्लिक् कुर्वन्तु ।
- “Open” इत्यत्र क्लिक् कृत्वा स्वस्य PC मध्ये प्लेलिस्ट् चिनोतु ततः “Save” इत्यत्र क्लिक् कृत्वा डाउनलोड् समाप्तं कुर्वन्तु । एकदा कस्टम् प्लेलिस्ट् सफलतया लोड् अभवत् तदा My Playlist चिह्नं एप् स्क्रीन् मध्ये योजितं भविष्यति ।
मञ्चः केवलं तस्मिन् लोड् कृतानि प्लेलिस्ट् न दर्शयति, अपितु तेषु स्थापितानि चैनल्स् चिन्तयितुं, पूर्वमेव दत्तांशकोशे समाविष्टैः सह तान् सहसंबद्धं कर्तुं च प्रयतते चयनितस्य प्लेलिस्ट् इत्यस्य ये चैनल्स् सिस्टम् इत्यनेन ज्ञाताः ते तेषां लोगोभिः सह तत्सम्बद्धे पटले द्रष्टुं शक्यन्ते ।
नूतनं प्लेलिस्ट् लोड् करणसमये पूर्वप्लेलिस्ट् अधिलिख्यते । यदि भवान् साइट् मार्गेण समानं प्लेलिस्ट् वा अन्यं वा पुनः डाउनलोड् कर्तुं प्रवृत्तः अस्ति तर्हि यदि भवान् पूर्वं स्वस्य ब्राउजर् कुकीजं न स्वच्छं कृतवान् तर्हि अन्यस्य कोडस्य प्राप्तेः आवश्यकता नास्ति ।
केवलं स्थापितानां m3u प्रारूपमानकस्य अनुरूपाः प्लेलिस्ट् आन्तरिकप्लेलिस्ट्रूपेण उपयोक्तुं शक्यन्ते । सम्यक् लोड् कर्तुं प्लेलिस्ट् UTF 8-bit मध्ये एन्कोड् करणीयम् । बाह्यप्लेलिस्ट् अन्यस्मिन् अपि प्रारूपे (अर्थात् न केवलं m3u, अपितु, उदाहरणार्थं, xspf, asx तथा pls अपि) भवितुम् अर्हति । स्वस्य प्लेलिस्ट् निर्मातुं SS IPTV इत्यत्र अपलोड् कर्तुं च अधोलिखिते विडियोमध्ये अधिकं ज्ञातुं शक्नुवन्ति:
प्लेबैक समस्याः समाधानं च
यदा भवान् SS IPTV app इत्यस्य उपयोगेन स्वस्य Samsung Smart TV इत्यत्र चैनल्स् पश्यति तदा भवान् निम्नलिखितसमस्यानां अनुभवं कर्तुं शक्नोति:
- प्रदर्शनदोषः । यदि प्लेलिस्ट् लोड् कृता अस्ति, परन्तु चैनल्स् न दर्शिताः, अपितु केवलं कृष्णवर्णीयः पटलः त्रुटिसन्देशः च, तर्हि भवद्भिः सुनिश्चितं कर्तव्यं यत् लोड् कृता प्लेलिस्ट् कार्यक्रमे अस्ति एतत् सङ्गणकप्रोग्रामस्य IPTV Player अथवा VLC इत्यस्य माध्यमेन कर्तुं शक्यते ।
- IPTV Player तथा VLC इत्येतयोः माध्यमेन सर्वं सम्यक् कार्यं करोति, परन्तु SS IPTV इत्यस्य अद्यापि त्रुटिः अस्ति । यदि प्लेलिस्ट् मध्ये बहुप्रसारणधाराणां लिङ्कानि सन्ति (प्रायः भवतः ISP तः प्लेलिस्ट् इत्यनेन सह), तर्हि सामान्यप्लेबैक् कृते TB तारद्वारा जालपुटेन सह सम्बद्धं भवितुमर्हति । अनेकाः टीबी बहुप्रसारणस्य समर्थनं न कुर्वन्ति । एतादृशप्रकारस्य धारानां संचरणं तदा एव सम्भवति यदा रूटर् मध्ये UDP प्रॉक्सी विन्यस्तं भवति ।
- तत्र वाहिनीः सन्ति ये विदेशीयभाषायां सन्ति। रूसीभाषायां श्रव्यपट्टिकां कर्तुं audio-track विशेषता (भाषासङ्केतः: rus) उपयुज्यताम् । यथा: #EXTINF:0 tvg-name=”THT” audio-track=”rus” tvg-shift=4, THT अन्तर्राष्ट्रीयम् ।
- प्लेलिस्ट् लोड् भवति, परन्तु लोगो, EPG च न दृश्यन्ते । एस एस आईपीटीवी इत्यत्र आधुनिकपरिचयप्रणाली अस्ति या प्रायः ९९% प्रकरणेषु कार्यं करोति । सर्वाधिकं सामान्या समस्या नामकरणदोषाः सन्ति । भवतः चैनल्स् ज्ञातुं शक्यन्ते इति सुनिश्चित्य तेषां नामानि आवश्यकतानुसारं सन्ति वा इति पश्यन्तु । नामेषु अतिरिक्तवर्णाः (सूचकाङ्काः, श्रेणीनाम इत्यादयः) न भवेयुः इति मनसि धारयन्तु ।
- विडियो प्लेलिस्ट त्रुटि। अपलोड् कृतानि विडियो सम्यक् कार्यं कुर्वन्ति, परन्तु रिवाइंड्, पाउज् बटन् अपि लुप्ताः सन्ति । स्थितिं सम्यक् कर्तुं चिह्नानि सामान्यतया प्रदर्शयितुं च “Video Recordings” इति विभागस्य माध्यमेन प्लेलिस्ट् अवतरणं करणीयम्, यत् कार्यक्रमस्य सेटिङ्ग्स् मध्ये द्रष्टुं शक्यते ।
स्मार्ट टीवी प्रौद्योगिक्याः सह Samsung TV इत्यस्य उपयोगेन उपयोक्ता IPTV चैनल् निःशुल्कं द्रष्टुं शक्नोति। लेखे प्रदत्तानां अस्माकं निर्देशानां सावधानीपूर्वकं अनुसरणं कुर्वन्तु, SS IPTV अनुप्रयोगं संस्थापयन्तु तथा च उत्तमगुणवत्तायां चलच्चित्रं अन्यं च विडियो सामग्रीं दृष्ट्वा आनन्दं लभत।
fgjgh :?:sdf
bom dia não to comceguindo baixar o ssiptv para estalar na minha tv sansung eu comprei um plano e não comciga passar pra tv