UDP प्रॉक्सी इत्यस्य कार्याणि विन्यासश्च

Смотрит ТВIPTV

UDP प्रॉक्सी इत्यनेन विशेषेषु प्लेयर्-मध्ये मुक्त-IPTV TV-चैनल-दर्शनं सम्भवं भवति ये बहुप्रसारण-प्रवाहं न स्वीकुर्वन्ति । एतत् कार्यं दूरभाषेषु, केषुचित् स्मार्ट-टीवीषु, गेम-कन्सोल्-मध्ये च अबाधित-IPTV-प्रसारणाय आवश्यकम् अस्ति । तस्य विषये तस्य सेटिंग्स् च अधिकविस्तारेण वदामः ।

UDP प्रॉक्सी किम् ?

बहुप्रसारण IPTV UDP यातायातस्य एककास्ट TCP मध्ये परिवर्तयितुं UDP प्रॉक्सी सर्वरः निर्मितः । यदि भवान् वाई-फाई-माध्यमेन एण्ड्रॉयड्-फोन्, टैब्लेट्, स्मार्ट-टीवी-गेम्-कन्सोल्-इत्यत्र IPTV-इत्येतत् आरामेन द्रष्टुम् इच्छति तर्हि एतत् कार्यं अतीव उपयोगी भविष्यति ।
टीवीं पश्यन्तुअस्य कार्यक्रमस्य द्वौ लक्ष्यौ स्तः- १.

  • ओसी विण्डोज इत्यस्य आधारेण स्थानीयजालपुटे IP-TV इत्यस्य संचरणम्;
  • HTTP यातायातरूपेण रूटरद्वारा IP-TV इत्यस्य निरन्तरं संचरणम्।

UDP प्रॉक्सी V2.02 (XXX.1) B2 संस्करणात् आरभ्य फर्मवेयर् मध्ये प्रादुर्भूतम्, यत्र बहुप्रसारणप्रवाहानाम् समर्थनं न कुर्वन्ति इति गृहयन्त्रेषु तथा च प्लेयर् इत्यत्र अन्तरक्रियाशीलटीवी द्रष्टुं कार्यं योजितम् यदि नियमितक्रीडकस्य IPTV अस्ति तर्हि ग्राहकः तत् द्रष्टुं शक्नोति, परन्तु प्रसारणं HTTP मार्गेण भविष्यति । अतः यूडीपी प्रॉक्सी विकसितम् । रूटर-पीसी-योः UDP-प्रॉक्सी-इत्यस्य उपयोगस्य महत् लाभं IP-TV-यातायात-पैकेट्-सञ्चारस्य विश्वसनीयता, प्रायः कस्मिन् अपि उपकरणे द्रष्टुं क्षमता, उच्चगुणवत्तायुक्तं उच्चपरिभाषा-दूरदर्शनं च अस्ति चैनलः अपि अधिकं स्थिरः अस्ति ।

भवतः प्रॉक्सी सर्वर पता, पोर्ट् च कथं ज्ञातव्यम्?

अस्य दत्तांशस्य निर्धारणाय ३ सामान्याः उपायाः सन्ति : १.

  • १ मार्ग – Socproxy.ru/ip सेवा। स्वस्य सामान्यतया उपयुज्यमानस्य ब्राउजर् इत्यस्य उपयोगं स्वस्य दूरभाषे अथवा व्यक्तिगतसङ्गणके कुर्वन्तु तथा च अस्य लिङ्कस्य अनुसरणं कुर्वन्तु: https://socproxy.ru/ip . मुखपृष्ठं उद्घाट्य वैधं संजालसङ्केतं प्रॉक्सी च प्रदर्शयिष्यति ।१ मार्गे
  • विधिः २ – SocialKit Proxy Checker उपयोगिता । SocialKit प्रॉक्सी परीक्षकं डाउनलोड् कृत्वा संस्थापयन्तु। एकदा पूर्णतया अवतरणं कृत्वा, स्वसङ्गणके उपयोगिता चालयन्तु । पूर्वनिर्धारितसंयोजनसूचना नुदन्तु । भवतः आवश्यका सूचना दृश्यते।२ मार्गे
  • ३ मार्गः – ब्राउजर् (गूगल क्रोम, ओपेरा इत्यादि) मार्गेण । यदा ब्राउजर् मध्ये प्रॉक्सी उपयुज्यते तदा तत्र अपि सेटिङ्ग्स् द्रष्टुं शक्यन्ते । एतत् कर्तुं सेटिङ्ग्स् मध्ये “Advanced” इति विभागं उद्घाट्य “System” नुदन्तु । तदनन्तरं “Open PC proxy settings” नुदन्तु यद्यपि उपयोक्तृनाम गुप्तशब्दः च सन्ति तर्हि ते अत्र अपि तथैव प्रदर्शिताः भविष्यन्ति ।३ मार्गे

अप्रॉक्सी यूडीपी किम् ?

अप्रॉक्सीयुक्तः UDP एकः प्रॉक्सी अस्ति यः WebRTC मार्गेण वास्तविकं IP-सङ्केतं लीकं कर्तुं सुरक्षितः अस्ति । WebRTC (आङ्ग्लभाषायाः वास्तविकसमयसञ्चारस्य – वास्तविकसमयसञ्चारस्य) एकः प्रौद्योगिकी अस्ति या वास्तविकसमये अनुप्रयोगानाम् मध्ये आँकडाप्रवाहस्य संगठनं प्रदाति एतस्य तन्त्रस्य उपयोगेन भवतः वास्तविकं IP-सङ्केतं प्रकाशितं भवितुम् अर्हति ।

UDP प्रॉक्सी सेटिंग्स्

सर्वाणि उपकरणानि (उदाहरणार्थं स्मार्टफोन्, स्मार्ट-टीवी तथा एण्ड्रॉयड् ओएस, गेम कन्सोल्, प्लेयर् इत्यादीनि टीवी) स्वयमेव बहुप्रसारणयातायातस्य पुनरुत्पादनं कर्तुं न शक्नुवन्ति । अत्र भवद्भिः प्रत्यक्षतया रूटरस्य, सर्वरस्य, यन्त्रस्य एव, अथवा अस्मिन् यन्त्रे उपलब्धे प्लेयर् इत्यस्य व्यक्तिगतमापदण्डेषु प्रॉक्सी निर्दिष्टुं आवश्यकम् । जालसङ्केतः पोर्ट् च स्थानीयजाले सन्ति । सर्वररूपेण न केवलं रूटराः कार्यं कर्तुं शक्नुवन्ति, अपितु अन्तर्जालसम्पर्कयुक्ताः गृहसङ्गणकाः अपि कार्यं कर्तुं शक्नुवन्ति ।

wifi रूटर

कदाचित् बहुप्रसारणप्रवाहस्य समर्थनं कुर्वन्तः रूटर्-इत्येतत् अन्तः निर्मितं प्रॉक्सी सक्षमं भवितुम् अर्हति । सामान्यतः, तत्त्वानि “LAN सेटिंग्स्”, “UDP to HTTP”, “HTTP Proxy”, “Enable Proxy” अथवा समाननामयुक्तेषु ट्याब्स् मध्ये स्थिताः भवन्ति ।

यदि IGMP प्रॉक्सी (IP-आधारितजालपुटेषु दत्तांशप्रबन्धनम्) सक्रियीकरणं सम्भवति तर्हि एतत् अवश्यं कर्तव्यम् ।

यदि पोर्ट् मूल्यं 0 अस्ति तर्हि भवान् UDP प्रॉक्सी अपि सक्षमं कृत्वा “1234” अथवा अन्यत् किमपि पोर्ट् पञ्जीकरणं कर्तव्यम् । कदाचित् पूर्वनिर्धारितं IP-सङ्केतं 192.168.0.1, न्यूनतया 192.168.10.1 भवति । विवरणार्थं स्वस्य रूटरस्य निर्देशान् पश्यन्तु। प्रायः IP-दत्तांशः प्रकरणस्य अधः वा पृष्ठभागे वा मुद्रितः भवति ।

रूटर Eltex WB-2

एतत् रूटरं विन्यस्तुं निम्नलिखितम् कुर्वन्तु ।

  1. उपरितनमेनूतः “IPTV” इति चिनोतु, ततः “IPTV” नुदतु ।
  2. IPTV सक्षमं कुर्वन्तु (अस्याः रेखायाः पार्श्वे स्थितं पेटीम् अवलोकयन्तु) ।
  3. IGMP इत्यस्य प्रकारं चिनोतु (विकल्पाः सन्ति: “Auto”, “V2” अथवा “V3”, यदि संदेहः अस्ति तर्हि सर्वं अपरिवर्तितं त्यजन्तु) ।
  4. HTTP प्रॉक्सी सर्वरं सक्रियं कुर्वन्तु (पेटीं अपि चिनोतु) ।
  5. प्रॉक्सी पोर्ट् निर्दिशन्तु ।
  6. समुचितं बटन् नुत्वा सेटिङ्ग्स् प्रयोजयन्तु ।

रूटर Eltex WB-2

रूटर डी-लिंक DIR-615

एतत् रूटरं विन्यस्तुं निम्नलिखितम् कुर्वन्तु ।

  1. उन्नतसेटिंग्-वस्तु चिनोतु, विविधं च नुदतु ।
  2. IGMP (पूर्वनिर्धारितं V3 अस्ति) चिनोतु ।
  3. UDPXY सेवां उद्घाटयन्तु (तस्य पार्श्वे स्थितं पेटीम् अवलोकयन्तु) ।
  4. पोर्ट् प्रविशन्तु (अस्मिन् उदाहरणे: 1234) ।
  5. “Apply” इत्यत्र क्लिक् कुर्वन्तु ।
  6. प्रविष्टं दत्तांशं रक्षन्तु।

रूटर डी-लिंक DIR-615

रूटर SNR-CPE-W4N

एतत् रूटरं विन्यस्तुं निम्नलिखितम् कुर्वन्तु ।

  1. विकल्पेषु “Tools” ततः “Miscellaneous” नुदन्तु ।
  2. “Processing Mechanisms” इति विभागे “NAT processing mode” रेखायां प्रस्तावितविकल्पेभ्यः “Disable” इति चिनोतु ।
  3. IGMP प्रॉक्सी सक्रियं कुर्वन्तु (“IPTV Services” विभागे) ।
  4. बहुप्रसारणं LAN कृते http रूपान्तरणं (तस्मिन् एव “IPTV Services” विभागे) सेट् कुर्वन्तु ।
  5. पोर्ट् सङ्ख्यां मैन्युअल् रूपेण प्रविशन्तु ।
  6. प्रविष्टानि मापदण्डानि रक्षितुं “Apply” नुदन्तु ।

रूटर SNR-CPE-W4N

अन्तर्जालकेन्द्र Keenetic Ultra

Keenetic मार्गेण सेटअपं कर्तुं निम्नलिखितम् कुर्वन्तु:

  1. विकल्पेषु “Management” (wheel) नुदन्तु, ततः “General settings” नुदन्तु ।नियंत्रणं
  2. “घटकसमूहं परिवर्तयतु” इति क्लिक् कुर्वन्तु ।परिवर्तय
  3. सूचीयां UDP-HTTP इति अन्विष्य पेटीं चिनोतु । Install Update इत्यत्र क्लिक् कुर्वन्तु ।प्रतिस्था
  4. प्रॉक्सी इत्यस्य पूर्णस्थापनस्य अन्ते यन्त्रस्य पुनः आरम्भस्य च अन्ते सेटिंग्स् मध्ये गत्वा “Manage” नुदन्तु, ततः – “Applications” नुदन्तु ।अनुप्रयोगाः
  5. प्रॉक्सी सक्रियं कुर्वन्तु (स्लाइडरं सम्यक् स्थाने चालयन्तु)। संस्थापितस्य घटकस्य एव व्यक्तिगतसेटिंग्स् प्रति गच्छन्तु (“UDP प्रॉक्सी” नुदन्तु – स्लाइडरस्य विपरीतम्) ।प्रॉक्सी
  6. पोर्टं मारयतु। “Connect via” इति स्तम्भे LAN प्रदाता (IPoE) चिनोतु ।प्रदाता
  7. प्रविष्टं दत्तांशं रक्षन्तु।दत्तांश

Keenetic सेटअपं सम्पन्नं कृत्वा, भवद्भिः यस्मिन् उपकरणे (विजेट् अथवा प्रोग्राम्) तस्मिन् नेटवर्क्-पतेः पोर्ट् च पञ्जीकरणं करणीयम् यस्मिन् भवन्तः स्वस्य रूटरस्य प्रॉक्सी-सर्वरस्य माध्यमेन IPTV द्रष्टुं इच्छन्ति निर्याणयदि सर्वं सम्यक् कृतम् अस्ति तर्हि चैनल् UDP मार्गेण न, अपितु TCP मार्गेण उपलब्धं भविष्यति ।

सङ्गणके सेटिङ्ग् करणम्

यदि भवतः रूटरः बहुप्रसारणसन्देशान् (उदाहरणार्थं TP-Link अथवा D-Link) प्राप्नोति, प्रसारयति च, परन्तु तस्य UDP प्रॉक्सी नास्ति, तर्हि भवान् स्वसङ्गणके डाउनलोड् कृत्वा उपयोगितायाः उपयोगं कर्तुं शक्नोति

संयोजनस्य प्रकारः महत्त्वपूर्णः नास्ति: तारयुक्तः वा वायरलेस् वा।

विशेषं उपयोगिता प्रॉक्सीरूपेण उपयोक्तुं भवद्भिः तत् अवतरणं कर्तव्यम् । एतत् भवान् लिङ्क् मध्ये कर्तुं शक्नोति: http://serv.sys-s.ru/UDP-to-HTTP-Proxy.exe । इदं विण्डोज पीसी कृते UDP तः HTTP प्रॉक्सी अस्ति । HTTP Proxy.exe इत्यत्र UDP चालयन्तु तथा च सेटअपं कुर्वन्तु:

  1. बहुप्रसारणस्य HTTP सर्वरस्य च अन्तरफलकं सेट् कुर्वन्तु, एतत् समानं मूल्यं भवति: 192.168.1.2 ।
  2. HTTP पोर्ट्: 1234 अथवा अन्यत् निर्दिशन्तु, तथा च दत्तांशं रक्षन्तु ।
  3. इष्टं बटनं नुत्वा कार्यक्रमं चालयन्तु, अथवा सर्वरसेवारूपेण चालयितुं विन्यस्यन्तु । अस्मिन् सति प्रत्येकं भवन्तः PC आरभन्ते तदा कार्यक्रमः auto mode इत्यत्र आरभ्यते ।

धावनं करोतुयन्त्रस्य एव, विजेट्, कार्यक्रमस्य वा मापदण्डेषु स्वयमेव IP तथा पोर्ट् निर्दिशन्तु, तथा च PC मध्ये प्रॉक्सी इत्यस्य उपयोगेन IP-TV स्वतन्त्रतया पश्यन्तु । यदि सर्वं सम्यक् भवति तर्हि टीवी-चैनेल्-प्रसारणं आरभ्यते ।

कदाचित् भवद्भिः स्वस्य IP-सङ्केतं पोर्ट्-सङ्ख्यां च एतादृशं प्रविष्टव्यं भविष्यति: http://192.168.1.1:1234 ।

एण्ड्रॉयड् ओएस तथा विण्डोज ओएस इत्यत्र संस्थापनम्

स्मार्टफोने सङ्गणके वा एतादृशं टीवी द्रष्टुं भवद्भिः विशेषकार्यक्रमाः संस्थापनं विन्यस्तं च करणीयम् ।

ओसी एण्ड्रॉयड् इत्यत्र

स्मार्टफोने एतादृशं टीवीं द्रष्टुं भवद्भिः गूगलप्ले इत्यस्मात् एप्लिकेशनं डाउनलोड् कर्तव्यम् । यथा “IPTV” इति । एतेन भवन्तः मानक m3u प्रारूपेण TB चैनल् डाउनलोड् कृत्वा अन्यैः विडियो प्लेयर् इत्यनेन सह वादयितुं शक्नुवन्ति । एकदा एप् डाउनलोड् कृत्वा इन्स्टॉल कृत्वा भवद्भिः स्वस्य दूरभाषे प्रॉक्सी स्थापयितुं आवश्यकं भविष्यति। एतत् कर्तुं कार्यक्रमं उद्घाट्य एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।

  1. “Settings” उद्घाट्य तेषु पूर्वमेव “Channel List” इति ।सेटिंग्स्
  2. उपलब्धानां टीवी-चैनलानां (प्लेलिस्ट्) सूचीयुक्तायाः सञ्चिकायाः ​​लिङ्कं उद्घाटयति इति विभागे मुद्गरः, यत् प्रदातृणा प्रदत्तम् आसीत् ।सम्बन्ध
  3. वैधं अन्तर्जालप्रोटोकॉल-सङ्केतं पोर्ट्-सङ्ख्यां च प्रविशन्तु । “Proxy type” इति पङ्क्तौ “UDP to HTTP Proxy” इति चिनोतु ।सम्बोधनम्

सेटअप सफलतया सम्पन्नं भवति, प्लेलिस्ट् मध्ये उपलब्धानि टीवी-चैनलानि पूर्वमेव द्रष्टुं शक्नुवन्ति ।

OS Windows कृते

सङ्गणके IP-TV द्रष्टुं भवान् IP-TV Player इति विशेषकार्यक्रमं द्रष्टुं शक्नोति । तत् डाउनलोड् कृत्वा यथासाधारणं संस्थापयन्तु – अन्येषां इव। ततः निम्नलिखितम् प्रारम्भं कृत्वा चालयन्तु ।

  1. प्रदत्तसूचिकातः “Blank Profile” इति चिनोतु, ततः “OK” नुदतु ।रिक्त प्रोफाइल
  2. “Settings” इति विभागे “General” इत्यत्र क्लिक् कुर्वन्तु, अधिकानि अनुकूलनीयानि विकल्पानि उद्घाटयितुं “All settings” इत्यस्य पार्श्वे स्थितं पेटीम् चेक कुर्वन्तु ।सेटिंग्स्
  3. अत्र भवद्भिः “Address of the channel list”, तथैव “Network interface” अपि पूरयितुं आवश्यकम् । प्रथमे क्षेत्रे प्रोटोकॉल-सङ्केतं, द्वितीयक्षेत्रे च पोर्ट् चिनोतु ।संजालस्य अन्तरफलकम्
  4. “Update” इत्यत्र क्लिक् कृत्वा सेटअपं सम्पूर्णं कुर्वन्तु ।

तत् एव, भवान् स्वस्य PC मध्ये IP-TV चैनल्स् द्रष्टुं आरभुं शक्नोति। बहुप्रसारणप्रवाहं न स्वीकुर्वन्ति तेषु खिलाडिषु IPTV TV चैनल्स् वादयितुं UDP प्रॉक्सी कार्यं आवश्यकम् अस्ति । तान् स्थापनस्य प्रक्रिया यस्मिन् यन्त्रे भवन्तः IPTV द्रष्टुं योजनां कुर्वन्ति तस्य उपरि निर्भरं भवति, तथैव रूटरस्य प्रकारे अपि निर्भरं भवति, यदि टीवी-मध्ये दर्शनं भविष्यति ।

Rate article
Add a comment

  1. Заррина

    Пару месяцев назад мне порекомендовали использовать UDP-to-HTTP прокси, заявив, что это поможет для стабильной работы IPTV провайдера в приложениях на домашнем SMART TV, либо на смартфонах планшета с ОС Андроид. Решила проверить, так как действительно, когда смотришь на смартфона бывает сбои. Мне настроили UDP прокси и сделали все у меня на глазах. После настройки пару дней все работало нормально потом вовсе перестало работать. Потом я решила сама посмотреть настройки и нашла ваш сайт. Сделала все пошагово как в статье написано, и действительно, в настройке допускали ошибки. Спасибо, что даете такие четкие инструкции. 

    Reply
  2. Гульсара

    Ваш сайт очень позновательный,все четко и ясно,по шагово показано.Мой муж смог настроить только благодаря вашему сайту!Удачи вам ,спасибо

    Reply