नूतनं IPTV
सेवासङ्कुलं भवन्तं उच्चगुणवत्तायां शतशः टीवीचैनलान् द्रष्टुं, स्वस्य व्यक्तिगतप्राथमिकतानुसारं प्लेलिस्ट् चयनं कर्तुं च अवसरं ददाति। द्रष्टुं भवद्भिः IPTV प्लेयर (दूरदर्शनकार्यक्रमप्रसारणार्थं प्लेयर) संस्थापनं विन्यस्तं च करणीयम्, ततः कार्यरतं प्लेलिस्ट् डाउनलोड् कृत्वा चालयितुं आवश्यकम् ।
IPTV प्लेयरस्य डाउनलोड्, इन्स्टॉल, लॉन्चिंग च
टीवी-चैनेल्-अन्वेषणात् पूर्वं भवद्भिः IPTV-player-इत्येतत् डाउनलोड् कर्तव्यं भविष्यति यत् भवन्तः तान् द्रष्टुं शक्नुवन्ति । यदि अन्तर्जालसम्पर्कस्य समस्या अस्ति अथवा अस्मिन् डाउनलोड्-काले टीवी-ग्राहकस्य स्थगितस्य सम्भावनायाः भयात् वा भवन्तः प्लेयरं न केवलं टीवीतः, अपितु सङ्गणकात् अपि डाउनलोड् कर्तुं शक्नुवन्ति अस्मिन् सति सङ्गणकात् अवतरणं कृतं सञ्चिका प्रारूपित-फ्लैश-ड्राइव्-इत्यनेन स्थानान्तरिता भवति, टीवी-मध्ये च संस्थाप्यते । प्रक्रियां शीघ्रं कुशलतया च पूर्णं कर्तुं कार्यक्रमेन सह प्रदत्तानां विस्तृतनिर्देशानां धन्यवादेन IPTV प्लेयरस्य स्थापनायाः प्रक्रिया सरलं भवति IPTV प्लेयरस्य संस्थापनार्थं चरणबद्धनिर्देशाः :
- http://borpas.info/iptvplayer इत्यत्र IPTV-player इति लिङ्कं अनुसरणं कुर्वन्तु:
- एप् स्वस्य डेस्कटॉप् इत्यत्र (अथवा स्वस्य PC इत्यत्र अन्यत्र कुत्रापि) डाउनलोड् कुर्वन्तु ।
- चैनल् प्लेलिस्ट् स्वस्य डेस्कटॉप् मध्ये डाउनलोड् कुर्वन्तु। तदनन्तरं एतौ सञ्चिकाद्वयं तत्रैव स्थितौ भविष्यतः : प्लेयर एव प्लेलिस्ट् च ।
- IPTV प्लेयरस्य स्थापना आरभ्यते । एतत् कर्तुं IpTvPlayer-setup.exe सञ्चिकायां द्विवारं क्लिक् कुर्वन्तु । यदि सुरक्षाप्रणाल्याः चेतावनीविण्डो दृश्यते तर्हि “Run” नुदन्तु ।
- ततः भवता संस्थापकस्य निर्देशानुसारं कार्यं कर्तव्यम् । भाषां चित्वा अग्रे गच्छन्तु।
- “Installation Wizard” इत्यत्र संक्रमणं भवति, यत्र भवान् “Next” इति नुदतु ।
- संस्थापनविकल्पः चयनितः अस्ति । यदि भवन्तः अद्यापि Yandex.Bar संस्थापनं कर्तुं प्रवृत्ताः सन्ति, तर्हि भवन्तः पूर्णं संस्थापनं चिन्वन्तु । यदि तस्य आवश्यकता नास्ति तर्हि भवन्तः “Settings” इति चित्वा सर्वाणि वस्तूनि अनचेक् कुर्वन्तु । सर्वथा Yandex.Bar इत्यस्य IPTV प्लेयरस्य संचालनेन सह किमपि सम्बन्धः नास्ति तथा च केवलं अतिरिक्त-अनुप्रयोगरूपेण प्रस्तावितं भवति ।
- continue इत्यत्र क्लिक् कुर्वन्तु । विण्डो मध्ये, भवद्भिः संस्थापनार्थं घटकान् चिन्वन्तु, ततः “Next” नुदन्तु:
- IPTV प्लेयर;
- VideoLAN VLC0.3 मॉड्यूल्स्;
- डेस्कटॉप शॉर्टकट्;
- प्रारम्भमेनूमध्ये शॉर्टकट् ।
- अग्रे गत्वा सञ्चिकानां प्रतिलिपिं समाप्तुं प्रतीक्ष्यताम् ।
- “समाप्तम्” नुदन्तु ।
यदा संस्थापनं समाप्तं भवति तदा डेस्कटॉप् मध्ये IPTV प्लेयरस्य शॉर्टकट् निर्मितं भविष्यति । प्लेयरं प्रारम्भं कर्तुं : १.
- डेस्कटॉप् मध्ये शॉर्टकट् नुदन्तु, ततः “Empty Profile” इति चित्वा “OK” नुदन्तु ।
- यत् विण्डो उद्घाट्यते तस्मिन् “Menu” इत्यत्र क्लिक् कुर्वन्तु ।
- “सेटिंग्स्” इति चिनोतु ।
- “General” ट्याब् प्रति गच्छन्तु, “Channel list address (M3U file)” इति पङ्क्तौ “Select a file with a channel list …” इति चिनोतु ।
- प्लेलिस्ट् मार्गं निर्दिश्य “Open” नुदन्तु ।
- समुचितस्तम्भे संजाल-अन्तरफलकं चिनोतु (भवतः IP-सङ्केतं सूचयतु, यत् प्रदातृभ्यः प्राप्तुं शक्यते) ।
- “Close” इति बटन् नुदन्तु ।
२०२१ तमस्य वर्षस्य कृते सशुल्कं निःशुल्कं च iptv m3u प्लेलिस्ट्
IPTV प्लेयरस्य डाउनलोड् कृत्वा संस्थापनस्य अनन्तरं भवद्भिः उच्चगुणवत्तायुक्तस्य m3u दूरदर्शनस्वरूपस्य उपलब्धतायाः पालनं कर्तव्यम् । कस्यापि कार्यक्रमस्य आरामदायकदर्शनाय एतत् आवश्यकम् अस्ति । सूची अस्ति चेदपि प्रसारणस्य व्यत्ययस्य विरुद्धं पूर्णतया बीमा कर्तुं न शक्यते, येन इष्टं टीवी-कार्यक्रमं द्रष्टुं असम्भवं भविष्यति । सुरक्षिततायै भवद्भिः अन्यटीवीचैनलानि डाउनलोड् कर्तव्यानि भविष्यन्ति । यदि सर्वाणि टीवी-चैनलानि डाउनलोड्-कृते प्लेलिस्ट्-मध्ये कार्यं न कुर्वन्ति, तर्हि एषा सर्वथा सामान्या स्थितिः अस्ति: कस्मिन् अपि स्रोते अल्पभागस्य भग्नलिङ्काः भविष्यन्ति । प्लेलिस्ट् अवतरणं कुर्वन् भवन्तः सुनिश्चितं कुर्वन्तु यत् भवन्तः आवश्यकसेवायाः कृते आवश्यकं धनं पूर्वमेव दातव्यम् । अधुना एषः अधिकविश्वसनीयः विकल्पः इति मन्यते । आधिकारिकप्रदातृणां संयोजने किमपि कष्टं न भवेत्। IPTV इत्यनेन सह परिचयं कर्तुं उपयोक्तारः प्रायः सेवायाः संयोजनस्य व्ययस्य परिहाराय प्रयतन्ते, अस्याः सेवायाः गुणवत्तायाः विषये अद्यापि न ज्ञात्वा। अत एव सदस्यताशुल्कं न्यूनं चेदपि निःशुल्कप्लेलिस्ट् अधिकं लोकप्रियं भवति । तत्सह, सेवानां निःशुल्कप्रयोगः टीवीचैनलानां न्यूनगुणवत्तायाः सह भवितुं शक्नोति इति अपि गणनीयम् । एतस्याः स्थितिः परिहरितुं विश्वसनीयविश्वसनीयसंसाधनात् प्लेलिस्ट् अवतरणं कर्तव्यम्, यद्यपि ते निःशुल्काः सन्ति ।२०२१ तमस्य वर्षस्य वास्तविकं निःशुल्कं स्वयमेव अद्यतनं m3u IPTV प्लेलिस्ट्:
- रूसी तथा यूक्रेनी क्षेत्रीय चैनल – http://iptv.slynet.tv/FreeBestTV.m3u
- चलचित्रं कार्टुन् च – http://iptv.slynet.tv/KinodromSlyNet.m3u
- विदेशीय चैनल – http://iptv.slynet.tv/FreeWorldTV.m3u
- प्रौढानां कृते टीवीचैनलम् – http://iptv.slynet.tv/AdultsSlyNet.m3u
- देशस्य अनुसारं चैनलसूची – http://www.dailyptvlist.com
iptv 2021 कृते निःशुल्कं स्व-अद्यतन-m3u प्लेलिस्ट् कार्यं कुर्वन्: https://youtu.be/BXvurzAR0MM https://youtu.be/aQaxUxc3Awg ताजाः सशुल्क-प्लेलिस्ट् सदैव अत्र डाउनलोड् कर्तुं शक्यन्ते:
- https://cbillingtv.net/ddd/ ८.
- https://www.ottclub.cc
- https://www.edem.tv/ ८.
२०२१ तमस्य वर्षस्य IP TV m3u प्लेलिस्ट्: https://youtu.be/pYl1IUvmN4Y
m3u चैनल सूचीं संयोजयन्
प्लेलिस्ट् आरभ्य उपयोक्त्रेण निम्नलिखितम् कर्तव्यम् अस्ति ।
- सेटिङ्ग्स् मध्ये “Add playlist” इति गच्छन्तु, ततः “Add URL” इति गच्छन्तु ।
- एकं प्लेलिस्ट् चित्वा तस्याः URL गृह्यताम् ।
- प्रक्रियां पुष्ट्य अस्मिन् उपकरणे उपलब्धानां टीवी-चैनल-सूचीं परीक्ष्यताम् ।
चैनलसूचीं प्रारम्भं कर्तुं अन्ये विकल्पाः अपि सम्भवन्ति । अधिकांशतया, प्लेलिस्ट् उद्घाटयितुं, केवलं मूषकेन तस्मिन् द्विवारं क्लिक् कृत्वा “Play with …” विण्डो मध्ये इष्टं प्लेयर् चिनोतु । भवान् IPTV प्लेयर् अपि आरभ्य “Browse” इत्यत्र क्लिक् कृत्वा, ततः “Open” इत्यत्र क्लिक् कृत्वा उद्घाटितस्य विण्डो मध्ये प्लेलिस्ट् सञ्चिकां चिन्वतु । भवान् स्वयमेव आद्यतः एव m3u प्रारूपेण प्लेलिस्ट् निर्मातुम् अर्हति । एतत् कथं कर्तव्यम् इति निम्नलिखित-वीडियो-मध्ये दर्शितम् अस्ति: https://www.youtube.com/watch?v=O5a5bJ1IKZ4 TV-मध्ये IPTV-प्लेयरं तस्य कृते प्लेलिस्ट् च संस्थापनेन भवन्तः on-air, digital, cable and… उपग्रहप्रसारणम् । उपयुक्तं ताजां प्लेलिस्ट् चयनं कृत्वा उच्चगुणवत्तायां बहवः भिन्नाः टीवी-प्रदर्शनानि दृष्ट्वा आनन्दं प्राप्तुं पर्याप्तम्।
Спасибо, очень помогла ваша статья по установке IPTV плеера. Теперь смотрю телепрограммы.
У меня понятие не было как создать плейлисты. Мой брат в этом профи. Он живет в другом городе и поэтому попросил его мне помочь по телефону. Он мне объяснил, я сделал все по его словам и в итоге ничего не получилось. Решил поискать в интернете. Наткнулась на вашу статью. Все пошагово рассказано и картинки есть. Пробовал и наконец я смог добавить плейлист с помощью IPTV плеера. Теперь у меня получается добавить нужные URL-адреса или удалить их когда мне захочется. Спасибо вам за такое подробное описание.
Купил родителям телевизор, с данной функцией, а сам уехал из города. На долго. По приезду был удивлен – всё работает, всё настроено. На мой вопрос – “как?”, мне показали вот эту статью. Родители сами разобрались, что к чему благодаря этой статье. Всё доступным языком. Спасибо. 😎
Давно искал обзорную статью такого плана. У меня первое время возникали трудности при установке данного плеера даже при активном подключении сети интернет и при том, что все необходимое программное обеспечение, необходимое для полноценной работы, на самом телевизоре было установлено. Жаль, что данная статься не попала мне в руки ранше. Многих ошибок удалось бы избежать. В частности, с настройкой именно бесплатных плей листов, поскольку местные операторы предпочитают навязать свой пакет платных аналогов.
Купил недавно новый телевизор LG. Увидел случайно новую функцию – IPTV, решил ознакомиться с ней в интернете. Возникли небольшие сложности с добавлением URL. Нашёл у вас нужную информацию, все работает) Теперь могу создавать собственные плейлисты. Большое спасибо!
😉