2025 तमे वर्षे IPTV प्लेयरस्य उपयोगेन टीवी-मध्ये m3u प्रारूपेण कार्यरतं प्लेलिस्ट् कथं डाउनलोड् कृत्वा चालयितुं शक्यते?

Установка плейлиста в IPTV-playerIPTV

नूतनं IPTV
सेवासङ्कुलं भवन्तं उच्चगुणवत्तायां शतशः टीवीचैनलान् द्रष्टुं, स्वस्य व्यक्तिगतप्राथमिकतानुसारं प्लेलिस्ट् चयनं कर्तुं च अवसरं ददाति। द्रष्टुं भवद्भिः IPTV प्लेयर (दूरदर्शनकार्यक्रमप्रसारणार्थं प्लेयर) संस्थापनं विन्यस्तं च करणीयम्, ततः कार्यरतं प्लेलिस्ट् डाउनलोड् कृत्वा चालयितुं आवश्यकम् ।

IPTV प्लेयरस्य डाउनलोड्, इन्स्टॉल, लॉन्चिंग च

टीवी-चैनेल्-अन्वेषणात् पूर्वं भवद्भिः IPTV-player-इत्येतत् डाउनलोड् कर्तव्यं भविष्यति यत् भवन्तः तान् द्रष्टुं शक्नुवन्ति । यदि अन्तर्जालसम्पर्कस्य समस्या अस्ति अथवा अस्मिन् डाउनलोड्-काले टीवी-ग्राहकस्य स्थगितस्य सम्भावनायाः भयात् वा भवन्तः प्लेयरं न केवलं टीवीतः, अपितु सङ्गणकात् अपि डाउनलोड् कर्तुं शक्नुवन्ति अस्मिन् सति सङ्गणकात् अवतरणं कृतं सञ्चिका प्रारूपित-फ्लैश-ड्राइव्-इत्यनेन स्थानान्तरिता भवति, टीवी-मध्ये च संस्थाप्यते । प्रक्रियां शीघ्रं कुशलतया च पूर्णं कर्तुं कार्यक्रमेन सह प्रदत्तानां विस्तृतनिर्देशानां धन्यवादेन IPTV प्लेयरस्य स्थापनायाः प्रक्रिया सरलं भवति IPTV प्लेयरस्य संस्थापनार्थं चरणबद्धनिर्देशाः :

  1. http://borpas.info/iptvplayer इत्यत्र IPTV-player इति लिङ्कं अनुसरणं कुर्वन्तु:IP-TV Player डाउनलोड् कर्तुं लिङ्क् अनुसरणं कुर्वन्तु
  2. एप् स्वस्य डेस्कटॉप् इत्यत्र (अथवा स्वस्य PC इत्यत्र अन्यत्र कुत्रापि) डाउनलोड् कुर्वन्तु ।प्लेयरं डाउनलोड् कर्तुं लिङ्क्
  3. चैनल् प्लेलिस्ट् स्वस्य डेस्कटॉप् मध्ये डाउनलोड् कुर्वन्तु। तदनन्तरं एतौ सञ्चिकाद्वयं तत्रैव स्थितौ भविष्यतः : प्लेयर एव प्लेलिस्ट् च ।प्लेयर सञ्चिकाः डाउनलोड् कृताः
  4. IPTV प्लेयरस्य स्थापना आरभ्यते । एतत् कर्तुं IpTvPlayer-setup.exe सञ्चिकायां द्विवारं क्लिक् कुर्वन्तु । यदि सुरक्षाप्रणाल्याः चेतावनीविण्डो दृश्यते तर्हि “Run” नुदन्तु ।सञ्चिकां उद्घाटितं निष्पादयन्तु
  5. ततः भवता संस्थापकस्य निर्देशानुसारं कार्यं कर्तव्यम् । भाषां चित्वा अग्रे गच्छन्तु।
  6. “Installation Wizard” इत्यत्र संक्रमणं भवति, यत्र भवान् “Next” इति नुदतु ।IP-TV Player संस्थापनम्
  7. संस्थापनविकल्पः चयनितः अस्ति । यदि भवन्तः अद्यापि Yandex.Bar संस्थापनं कर्तुं प्रवृत्ताः सन्ति, तर्हि भवन्तः पूर्णं संस्थापनं चिन्वन्तु । यदि तस्य आवश्यकता नास्ति तर्हि भवन्तः “Settings” इति चित्वा सर्वाणि वस्तूनि अनचेक् कुर्वन्तु । सर्वथा Yandex.Bar इत्यस्य IPTV प्लेयरस्य संचालनेन सह किमपि सम्बन्धः नास्ति तथा च केवलं अतिरिक्त-अनुप्रयोगरूपेण प्रस्तावितं भवति ।Yandex.Bar इत्यस्य संस्थापनं निष्क्रियं कुर्वन्
  8. continue इत्यत्र क्लिक् कुर्वन्तु । विण्डो मध्ये, भवद्भिः संस्थापनार्थं घटकान् चिन्वन्तु, ततः “Next” नुदन्तु:
    • IPTV प्लेयर;
    • VideoLAN VLC0.3 मॉड्यूल्स्;
    • डेस्कटॉप शॉर्टकट्;
    • प्रारम्भमेनूमध्ये शॉर्टकट् ।

    संस्थापनीयस्य कार्यक्रमस्य घटकानां चयनम्

  9. अग्रे गत्वा सञ्चिकानां प्रतिलिपिं समाप्तुं प्रतीक्ष्यताम् ।
  10. “समाप्तम्” नुदन्तु ।

यदा संस्थापनं समाप्तं भवति तदा डेस्कटॉप् मध्ये IPTV प्लेयरस्य शॉर्टकट् निर्मितं भविष्यति । प्लेयरं प्रारम्भं कर्तुं : १.

  1. डेस्कटॉप् मध्ये शॉर्टकट् नुदन्तु, ततः “Empty Profile” इति चित्वा “OK” नुदन्तु ।पूर्वनिर्धारितचयनम्
  2. यत् विण्डो उद्घाट्यते तस्मिन् “Menu” इत्यत्र क्लिक् कुर्वन्तु ।मेनू प्रति गच्छन्तु
  3. “सेटिंग्स्” इति चिनोतु ।"सेटिंग्स्" चयनं करणम् ।
  4. “General” ट्याब् प्रति गच्छन्तु, “Channel list address (M3U file)” इति पङ्क्तौ “Select a file with a channel list …” इति चिनोतु ।सामान्यसेटिंग्स् IP-TV Player
  5. प्लेलिस्ट् मार्गं निर्दिश्य “Open” नुदन्तु ।चैनलसूचीं उद्घाटयन्तु
  6. समुचितस्तम्भे संजाल-अन्तरफलकं चिनोतु (भवतः IP-सङ्केतं सूचयतु, यत् प्रदातृभ्यः प्राप्तुं शक्यते) ।भवतः संजालस्य IP प्रविष्टः
  7. “Close” इति बटन् नुदन्तु ।

२०२१ तमस्य वर्षस्य कृते सशुल्कं निःशुल्कं च iptv m3u प्लेलिस्ट्

IPTV प्लेयरस्य डाउनलोड् कृत्वा संस्थापनस्य अनन्तरं भवद्भिः उच्चगुणवत्तायुक्तस्य m3u दूरदर्शनस्वरूपस्य उपलब्धतायाः पालनं कर्तव्यम् । कस्यापि कार्यक्रमस्य आरामदायकदर्शनाय एतत् आवश्यकम् अस्ति । सूची अस्ति चेदपि प्रसारणस्य व्यत्ययस्य विरुद्धं पूर्णतया बीमा कर्तुं न शक्यते, येन इष्टं टीवी-कार्यक्रमं द्रष्टुं असम्भवं भविष्यति । सुरक्षिततायै भवद्भिः अन्यटीवीचैनलानि डाउनलोड् कर्तव्यानि भविष्यन्ति । यदि सर्वाणि टीवी-चैनलानि डाउनलोड्-कृते प्लेलिस्ट्-मध्ये कार्यं न कुर्वन्ति, तर्हि एषा सर्वथा सामान्या स्थितिः अस्ति: कस्मिन् अपि स्रोते अल्पभागस्य भग्नलिङ्काः भविष्यन्ति । प्लेलिस्ट् अवतरणं कुर्वन् भवन्तः सुनिश्चितं कुर्वन्तु यत् भवन्तः आवश्यकसेवायाः कृते आवश्यकं धनं पूर्वमेव दातव्यम् । अधुना एषः अधिकविश्वसनीयः विकल्पः इति मन्यते । आधिकारिकप्रदातृणां संयोजने किमपि कष्टं न भवेत्। IPTV इत्यनेन सह परिचयं कर्तुं उपयोक्तारः प्रायः सेवायाः संयोजनस्य व्ययस्य परिहाराय प्रयतन्ते, अस्याः सेवायाः गुणवत्तायाः विषये अद्यापि न ज्ञात्वा। अत एव सदस्यताशुल्कं न्यूनं चेदपि निःशुल्कप्लेलिस्ट् अधिकं लोकप्रियं भवति । तत्सह, सेवानां निःशुल्कप्रयोगः टीवीचैनलानां न्यूनगुणवत्तायाः सह भवितुं शक्नोति इति अपि गणनीयम् । एतस्याः स्थितिः परिहरितुं विश्वसनीयविश्वसनीयसंसाधनात् प्लेलिस्ट् अवतरणं कर्तव्यम्, यद्यपि ते निःशुल्काः सन्ति ।
IPTV प्लेलिस्ट्२०२१ तमस्य वर्षस्य वास्तविकं निःशुल्कं स्वयमेव अद्यतनं m3u IPTV प्लेलिस्ट्:

  • रूसी तथा यूक्रेनी क्षेत्रीय चैनल – http://iptv.slynet.tv/FreeBestTV.m3u
  • चलचित्रं कार्टुन् च – http://iptv.slynet.tv/KinodromSlyNet.m3u
  • विदेशीय चैनल – http://iptv.slynet.tv/FreeWorldTV.m3u
  • प्रौढानां कृते टीवीचैनलम् – http://iptv.slynet.tv/AdultsSlyNet.m3u
  • देशस्य अनुसारं चैनलसूची – http://www.dailyptvlist.com

iptv 2021 कृते निःशुल्कं स्व-अद्यतन-m3u प्लेलिस्ट् कार्यं कुर्वन्: https://youtu.be/BXvurzAR0MM https://youtu.be/aQaxUxc3Awg ताजाः सशुल्क-प्लेलिस्ट् सदैव अत्र डाउनलोड् कर्तुं शक्यन्ते:

  • https://cbillingtv.net/ddd/ ८.
  • https://www.ottclub.cc
  • https://www.edem.tv/ ८.

२०२१ तमस्य वर्षस्य IP TV m3u प्लेलिस्ट्: https://youtu.be/pYl1IUvmN4Y

m3u चैनल सूचीं संयोजयन्

प्लेलिस्ट् आरभ्य उपयोक्त्रेण निम्नलिखितम् कर्तव्यम् अस्ति ।

  1. सेटिङ्ग्स् मध्ये “Add playlist” इति गच्छन्तु, ततः “Add URL” इति गच्छन्तु ।
  2. एकं प्लेलिस्ट् चित्वा तस्याः URL गृह्यताम् ।
  3. प्रक्रियां पुष्ट्य अस्मिन् उपकरणे उपलब्धानां टीवी-चैनल-सूचीं परीक्ष्यताम् ।

चैनलसूचीं प्रारम्भं कर्तुं अन्ये विकल्पाः अपि सम्भवन्ति । अधिकांशतया, प्लेलिस्ट् उद्घाटयितुं, केवलं मूषकेन तस्मिन् द्विवारं क्लिक् कृत्वा “Play with …” विण्डो मध्ये इष्टं प्लेयर् चिनोतु । भवान् IPTV प्लेयर् अपि आरभ्य “Browse” इत्यत्र क्लिक् कृत्वा, ततः “Open” इत्यत्र क्लिक् कृत्वा उद्घाटितस्य विण्डो मध्ये प्लेलिस्ट् सञ्चिकां चिन्वतु । भवान् स्वयमेव आद्यतः एव m3u प्रारूपेण प्लेलिस्ट् निर्मातुम् अर्हति । एतत् कथं कर्तव्यम् इति निम्नलिखित-वीडियो-मध्ये दर्शितम् अस्ति: https://www.youtube.com/watch?v=O5a5bJ1IKZ4 TV-मध्ये IPTV-प्लेयरं तस्य कृते प्लेलिस्ट् च संस्थापनेन भवन्तः on-air, digital, cable and… उपग्रहप्रसारणम् । उपयुक्तं ताजां प्लेलिस्ट् चयनं कृत्वा उच्चगुणवत्तायां बहवः भिन्नाः टीवी-प्रदर्शनानि दृष्ट्वा आनन्दं प्राप्तुं पर्याप्तम्।

Rate article
Add a comment

  1. Владимир

    Спасибо, очень помогла ваша статья по установке IPTV плеера. Теперь смотрю телепрограммы.

    Reply
  2. Степан

    У меня понятие не было как создать плейлисты. Мой брат в этом профи. Он живет в другом городе и поэтому попросил его мне помочь по телефону. Он мне объяснил, я сделал все по его словам и в итоге ничего не получилось. Решил поискать в интернете. Наткнулась на вашу статью. Все пошагово рассказано и картинки есть. Пробовал и наконец я смог добавить плейлист с помощью IPTV плеера. Теперь у меня получается добавить нужные URL-адреса или удалить их когда мне захочется. Спасибо вам за такое подробное описание. 

    Reply
  3. lelikxp

    Купил родителям телевизор, с данной функцией, а сам уехал из города. На долго. По приезду был удивлен – всё работает, всё настроено. На мой вопрос – “как?”, мне показали вот эту статью. Родители сами разобрались, что к чему благодаря этой статье. Всё доступным языком. Спасибо. 😎

    Reply
  4. Игорь

    Давно искал обзорную статью такого плана. У меня первое время возникали трудности при установке данного плеера даже при активном подключении сети интернет и при том, что все необходимое программное обеспечение, необходимое для полноценной работы, на самом телевизоре было установлено. Жаль, что данная статься не попала мне в руки ранше. Многих ошибок удалось бы избежать. В частности, с настройкой именно бесплатных плей листов, поскольку местные операторы предпочитают навязать свой пакет платных аналогов. 

    Reply
  5. Юрий

    Купил недавно новый телевизор LG. Увидел случайно новую функцию – IPTV, решил ознакомиться с ней в интернете. Возникли небольшие сложности с добавлением URL. Нашёл у вас нужную информацию, все работает) Теперь могу создавать собственные плейлисты. Большое спасибо!
    😉

    Reply