टीवी कृते CI एडाप्टर तथा cam module इति किम्

Спутниковое ТВ

CI मॉड्यूल् (CI+ CAM module) इति यन्त्रस्य पृष्ठभागे स्थितः स्लॉट् अस्ति । एषा प्रणाली उपयोक्तारं उपग्रहटीवीद्वारा वितरितानां पूर्वं गुप्तसामग्रीणां प्रवेशं प्रदातुं शक्नोति | एतत् तदा प्रासंगिकं यदा अनुपलब्धाः मार्गाः सन्ति, अथवा कश्चन दत्तांशकोशः अस्ति यस्य भवद्भिः प्रवेशः उद्घाटयितुं आवश्यकः, यथा, चलच्चित्रं वा एनिमेशनं वा ।

इदं संक्षिप्तं Conditional Access Module (ci cam conditional access module) इति भवति, यदा तु मॉड्यूलरतत्त्वं स्वयं विशेषे CI (common interface) स्लॉट् मध्ये सम्मिलितं भवति ।

टीवी कृते CI एडाप्टर तथा cam module इति किम्

कथं कार्यं करोति

तदनन्तरं डिकोडिंग् कृते CAM मॉड्यूल् मध्ये किञ्चित् स्मार्टकार्ड् स्थापयितुं योजना अस्ति , यत् उपग्रहेण अथवा केबलटीवी प्रदातृणा प्रदत्तम् अस्ति ।

टीवी कृते CI एडाप्टर तथा cam module इति किम्
उपग्रहटीवीसञ्चालकस्य MTS तः टीवी कृते स्मार्टकार्ड् तथा कैम मॉड्यूलम्
एतत् कार्डं विना, मॉड्यूल् कार्यं न करिष्यति, तथ्यं दृष्ट्वा यत् सर्वे आँकडा , विगुप्तीकरणाय प्रासंगिकाः प्रत्यक्षतया अस्मिन् तत्त्वे स्थिताः सन्ति । अस्य कार्डस्य उपस्थितिः सेवाप्रदातृणां प्रदत्तानां सशुल्कसामग्रीणां प्रवेशं प्रतिनिधियति ।

किं सर्वे टीवी-इत्येतत् कैम-मॉड्यूलेन सुसज्जिताः सन्ति

नियमतः CAM मॉड्यूल् प्रत्यक्षतया टीवी सेट् इत्यनेन सह समाविष्टं भवति । परन्तु एतत् ज्ञातव्यं यत् सर्वेषु टीवी-मध्ये एतत् यन्त्रं न भवति । यस्मिन् सन्दर्भे मॉड्यूलर-तत्त्वं न उपलब्धं भवति तर्हि भविष्ये तस्य पृथक् क्रयणस्य आवश्यकता भविष्यति । वैकल्पिकरूपेण सेवाप्रदातारः सेवायाः एव सह प्रत्यक्षतया एतत् उपकरणं प्रदातुं शक्नुवन्ति । परन्तु प्रायः अत्यल्पधनेन भाडेन प्रदत्तं भवति ।

टीवी कृते CI एडाप्टर तथा cam module इति किम्
त्रिरंग मॉड्यूल इव

टीवी कृते कैम मॉड्यूलस्य उपयोगस्य लाभाः

मुख्यलाभः अस्ति यत् यदा अन्तः निर्मितं कैम-मॉड्यूल् भवति तदा दूरदर्शनस्य प्रसारणार्थं आवश्यकानां उपकरणानां परिमाणं न्यूनतमं भवति । तदा भवतः डिजिटलटीवी प्राप्तुं सेट्-टॉप्-बॉक्सस्य आवश्यकता नास्ति , तथैव उपग्रहदूरदर्शनस्य प्रसारणार्थं प्रयुक्तस्य ट्यूनरस्य आवश्यकता नास्ति । लाभेषु एतदपि अन्तर्भवति- १.

  1. प्रयुक्तं उपकरणं न्यूनीकर्तुं, तथ्यं गृहीत्वा यत् cam TV module प्रत्यक्षतया बहु स्थानं गृह्णाति।
  2. अतिरिक्तस्य आउटलेट् इत्यस्य आवश्यकता नास्ति यस्य माध्यमेन ट्यूनर् अथवा सेट्-टॉप् बॉक्स् सम्बद्धः भवति ।
  3. भवन्तः एकं नियन्त्रणपटलं सहजतया उपयोक्तुं शक्नुवन्ति, द्वितीयस्य आवश्यकता नास्ति, यथा सेट्-टॉप्-बॉक्स-सहितं दूरदर्शनं प्रसारयन् भवति ।
  4. प्रसारणं प्रदातुं अन्ये केबल्-प्रयोगः न भवति ।
  5. अन्ये खण्डाः नास्ति, येषां उपस्थितिः चित्रस्य, शब्दस्य च गुणवत्तां महतीं प्रभावितुं शक्नोति ।
  6. अतिरिक्तसाधनक्रयणार्थं ठोसधनस्य विक्रयणस्य आवश्यकता नास्ति।
  7. केवलं सेट् अप कृत्वा कनेक्ट् कुर्वन्तु।

डिकोडिंग् कथं कार्यं करोति ?

अङ्कीयदूरदर्शनस्य अन्तः सामग्रीवितरणं प्रत्यक्षतया एन्क्रिप्टेड् रूपेण भवति । एतत् संकेतं अनलॉक् कर्तुं भवद्भ्यः एकः कोडः आवश्यकः भविष्यति यः उपरिष्टात् अल्गोरिदम् अनुसारं प्रत्यक्षतया प्रदातृणा परिवर्तितः भवति । स्थानान्तरणं डिकोडिंग् स्मार्टकार्डतः भवति, यत् सेवाक्रयणसमये प्रत्यक्षतया प्रदातृणा निर्गतं भवति । विशेषरूपेण भुक्ताः, तथैव शुल्कयोजनायां समाविष्टाः चॅनेलाः भविष्ये अनलॉक् भविष्यन्ति ।
टीवी कृते CI एडाप्टर तथा cam module इति किम्अन्ये मार्गाः प्रत्यक्षतया बन्दाः एव तिष्ठन्ति। अनलॉक् कर्तुं भवद्भिः अतिरिक्तरूपेण विशेषट्यूनर्-सञ्चारः करणीयः । एते संकेताः केबलटीवी कृते DVB-C / DVB-C2 मानके प्राप्यन्ते, उपग्रहस्य कृते तु – DVB-S / DVB-S2 .

TV इत्यनेन सह cam मॉड्यूल् कथं संयोजयितुं शक्यते: संस्थापनं विन्यासश्च

विशिष्टस्य मॉडलस्य आधारेण कैम मॉड्यूल् प्रत्यक्षतया CI स्लॉट् मार्गेण अथवा टीवी इत्यनेन सह प्रत्यक्षतया आपूर्तिकृतस्य पृथक् एडाप्टरस्य माध्यमेन संयोजितुं शक्यते । टीवी-पृष्ठभागे एकं मॉड्यूलर-यन्त्रं स्थापितं भवति:

टीवी कृते CI एडाप्टर तथा cam module इति किम्
टीवी-मध्ये cam-मॉड्यूल् सम्यक् कथं कुत्र च सम्मिलितं कर्तव्यम्
प्रथमे case, भवद्भिः निम्नलिखितम् कर्तव्यं भविष्यति:
  1. मॉड्यूले सशर्तप्रवेशं प्रदातुं स्मार्टकार्डं सम्मिलितं कुर्वन्तु।
  2. कार्डं सम्यक् संस्थापितम् अस्ति वा इति पश्यन्तु, विशेषतः, चिप् सम्पर्काः प्रत्यक्षतया अस्य मॉड्यूलस्य अग्रभागं प्रति कठोररूपेण निर्देशिताः भवेयुः ।
  3. इदं कार्डं मॉड्यूलैः सह न क्रीयते, तस्य भुक्तिः टीवीसेवाप्रदातृणां च प्राप्तिः भवितुमर्हति ।
टीवी कृते CI एडाप्टर तथा cam module इति किम्
कैम मॉड्यूलस्य माध्यमेन स्मार्टकार्डं संस्थापनम्

CI एडाप्टरद्वारा संस्थापनम्

टीवी-सहितः एडाप्टरः प्रदत्तः अस्ति । यदि वस्तु नष्टं भवति तर्हि विशेषसेवाकेन्द्रे क्रेतुं शक्नुवन्ति । संस्थापनप्रक्रिया एतादृशी दृश्यते ।

  1. टीवी इत्यस्य पृष्ठभागे यत्र एडाप्टरः स्थापितः अस्ति तत्र स्टिकरं हर्तुं आवश्यकम् ।
  2. अस्य कृते प्रदत्तेषु छिद्रेषु सम्पर्कतत्त्वैः सह एडाप्टरः स्थापितः भवति ।टीवी कृते CI एडाप्टर तथा cam module इति किम्
  3. एडाप्टरं निपीड्य भवन्तः तत् संयोजकेन सह सहजतया संयोजयितुं शक्नुवन्ति ।
  4. तत्त्वं पर्याप्ततया दृढतया सम्बद्धं भवति, तत्सह, न स्तब्धं भविष्यति इति सुनिश्चितं कुर्वन्तु ।
  5. अभिगमपत्रं समुचितमॉड्यूले सम्मिलितं कुर्वन्तु ।
  6. कार्डस्य धातुसंपर्कानाम् अभिमुखीकरणं गृहीत्वा कार्डं सम्यक् संयोजितं इति भवद्भिः सुनिश्चितं कर्तव्यं भविष्यति ।
  7. कार्डं स्वयं अस्याः सेवायाः प्रदातृणां प्रदातृणां पृथक् क्रियन्ते ।
  8. सम्मिलितकार्डसहितं मॉड्यूलतत्त्वं सक्रियएडाप्टरेण सह सम्बद्धं भवति ।

CAM मॉड्यूल् कथं संस्थाप्य विन्यस्तं कर्तव्यम्: https://youtu.be/Y0Ppa1E1utU

इदं सुनिश्चितं कर्तुं महत्त्वपूर्णं यत् मॉड्यूलः यावत् न स्थगयति तावत् दृढतया प्रविष्टः अस्ति तथा च प्रत्यक्षतया सम्यक् पक्षेण सह।

कैम मॉड्यूल त्रिरंग: https://youtu.be/iq_WCuH0NUA

CAM मॉड्यूलस्य तथा CI एडाप्टरस्य विविधाः

अस्य एडाप्टरस्य संस्करणस्य आधारेण एकं वा द्वौ वा अभिगमपत्रौ समर्थयितुं शक्यते । यदा प्रत्यक्षतया द्वयोः प्रदातृयोः सामग्रीभिः सह कार्यं कर्तुं इच्छा भवति तदा एतत् प्रासंगिकं भवति । पारम्परिक एडाप्टरस्य अतिरिक्तं “+” चिह्नयुक्तं परिवर्तनमपि ज्ञातुं शक्नुवन्ति । एषः विकासः एकस्य प्रणाली-उत्पादस्य पूर्णतया अद्यतनं संस्करणम् अस्ति यत् समुद्री-चोरी-विरुद्धं पूर्णं रक्षणं दातुं शक्नोति । संचालकस्य कृते केचन अतिरिक्तविशेषताः कार्यान्विताः सन्ति, येषु अन्तर्भवन्ति :

  1. सॉफ्टवेयर उत्पादस्य अभिलेखनस्य निषेधः।
  2. एकवारं मीडियासामग्री द्रष्टुं अनुमतिः।
  3. विज्ञापनक्रियाकलापस्य प्रावधानस्य निषेधः।

मॉड्यूलाः एव भवितुम् अर्हन्ति : १.

  1. एकस्य प्रणाल्याः कृते विनिर्मितम्।
  2. बहुमुखी डिजाइन।

एक-प्रणाली-मॉड्यूलर-तत्त्वानि केवलं एकेन एन्कोडिंग्-नाम्ना सह कार्यं कर्तुं शक्नुवन्ति । अनुबन्धस्य समाप्तेः समये ते स्मार्टकार्डेन सह वितरिताः भवन्ति। सार्वभौमिकयन्त्राणि अनेकाः भिन्नाः एल्गोरिदम्, एन्कोडिंग् च समर्थयन्ति । ततः विविधप्रदातृणां कार्डस्य स्थापना उपलब्धा भवति। तत्सह, यन्त्राणि स्वतन्त्रतया निर्धारयन्ति यत् कोऽपि डिकोडिंग् क्रमः कस्मिन् अपि परिस्थितौ प्रासंगिकः भविष्यति । यदा उपयोक्तुः सार्वत्रिकं मॉड्यूलरतत्त्वं भवति तदा केवलं प्रदातृणां कार्डं प्राप्तुं पर्याप्तं भविष्यति ।
टीवी कृते CI एडाप्टर तथा cam module इति किम्

ci cam module इत्यस्य अनुपलब्धाः अन्ये च त्रुटयः – समस्यानां समाधानं कथं करणीयम्

लापता कैम मॉड्यूल

“Common interface” इति मेनू-वस्तु सक्रिय-स्थितौ अस्ति वा इति परीक्षितुं पर्याप्तम् । एतत् यथावत् क्रियते । F, H, J श्रृङ्खलायां (2013-2015) प्रस्तुतानां मॉडलानां कृते, भवद्भिः “Broadcast” मेन्यू मध्ये प्रवेशः करणीयः भविष्यति, तस्य माध्यमेन च “Common interface” इति मदं चयनं कर्तव्यं भविष्यति । श्रृङ्खला C, D, E (2010-2012) कृते, “System” इति मेन्यू प्रविष्टुं, ततः “Common interface” मेन्यूतः निर्गन्तुं पर्याप्तं भविष्यति । यदि एतत् द्रव्यं निष्क्रियं भवति तर्हि भवन्तः टीवीं मुख्यमार्गात् विच्छिन्दितुं प्रवृत्ताः भविष्यन्ति । एडाप्टरं मॉडलं च पुनः संयोजयित्वा। परन्तु यदि एतादृशी सम्भावना अस्ति तर्हि परीक्षां कर्तुं भवद्भिः अन्यं मॉड्यूल् संयोजयितुं आवश्यकं भविष्यति ।

स्क्रैम्बल चैनल्स

यदा कार्यं सक्रियं भवति, परन्तु चैनल्स् डिकोड् न भविष्यन्ति, तदा भवद्भिः समानं चैनल् समायोजनप्रक्रिया कर्तव्या भविष्यति । अन्ते आवश्यके सति सम्यक् सूचनां स्पष्टीकर्तुं सेवाकेन्द्रेण सह सम्पर्कं कर्तव्यं भविष्यति।

मासिकशुल्कं विना टीवी कृते CAM मॉड्यूल – कुत्र प्राप्तुं कथं च स्थापयितव्यम् इति

अस्मिन् सन्दर्भे भवद्भिः विशेषसेवाया: सम्पर्कः करणीयः भविष्यति, या भवतः टीवी-कृते आवश्यकानि कार्ड्स् प्राप्तुं साहाय्यं करिष्यति ।

लाभाः हानिः च

कस्मिन्चित् प्रदेशे अङ्कीयदूरदर्शनस्य समर्थनयुक्तानां टीवी-समूहानां कृते भविष्ये भवद्भिः अतिरिक्त-प्रभावशालिनी-राशिः दातव्या भविष्यति । परन्तु एतादृशस्य अतिरिक्त-भुगतानस्य अतिरिक्तं भवद्भिः मॉड्यूलस्यैव अतिरिक्त-देयता अपि दातव्या भविष्यति । विशेषतः शुल्कं प्रायः पूर्णग्राहकस्य व्ययेन सह प्रत्यक्षतया तुलनीयं भविष्यति । कैमोड्यूल् इत्यस्य उपयोगं कुर्वन् टीवी-इत्येतत् न केवलं टीवी-संकेत-स्वागतं, अपितु कार्यक्रमानां अन्यसामग्रीणां च रिकार्ड्-करणं कर्तुं शक्नोति, अतः टीवी-कार्यक्रमानाम् अद्यतनं संग्रहणं निर्मास्यति भविष्ये कार्यक्रमस्य समीक्षा अथवा अविरामं दर्शनार्थं विरामः अपि प्रस्तावितः ।

Rate article
Add a comment