एनटीवी प्लस् रूसदेशस्य प्रथमः उपग्रहटीवीसञ्चालकः अस्ति, प्रदातृणां मध्ये दीर्घकालीनः अपरिवर्तनीयः नेता च अस्ति । अद्यत्वे कम्पनी उत्तमगुणवत्तायां रोमाञ्चकारीणां विशालविविधतां प्रदाति। सेवानां व्ययः मध्यमः भवति, परन्तु प्रत्येकस्य अतिरिक्तस्य टीवी-सम्बद्धस्य भुक्तिः भवति । न बहवः जनाः जानन्ति, परन्तु प्रवेशकार्डस्य अतिरिक्तं न दातुं , भवान् कार्डसाझेदारीसेवायाः उपयोगं कर्तुं शक्नोति । प्रौद्योगिक्याः विषये अधिकं पठन्तु अधः।
- कार्डशेयरिंग् कथं कार्यं करोति
- कार्डशेयरिंग् एनटीवी + – तस्य लाभाः के सन्ति ?
- एनटीवी कार्डशेयरिंग् इत्यनेन सह सम्पर्कः
- एनटीवी उपग्रहटीवीसाझेदारीसेवाः प्रदातुं सेवाः
- कार्डशेयरिंग् SERVER PRO100NTV – NTV+ कृते सर्वोत्तमेषु अन्यतमम्
- एनटीवी साझाकरणम्
- एक डॉलरस्य कृते एनटीवी उपग्रहटीवी-प्रवेशस्य साझेदारी
- एनटीवी प्लस् निःशुल्कं साझाकरणम्
- कार्डशेयरिंग् कृते के ग्राहकाः अनुशंसिताः सन्ति ?
कार्डशेयरिंग् कथं कार्यं करोति
विषयं अवगन्तुं अवधारणायाः आरम्भं कुर्मः। अतः, कार्डशेयरिंग् (आङ्ग्ल-कार्डतः – कार्ड्, साझां कर्तुं – साझां कर्तुं, साझां कर्तुं; अक्षरशः – कार्डं साझां कर्तुं) एकः आधुनिकः प्रौद्योगिकी अस्ति यया स्वतन्त्राः ग्राहकाः केवलं एकस्य प्रवेशकार्डस्य उपयोगेन उपग्रह – केबल-टीवी-चैनलेषु प्रवेशं प्राप्नुवन्ति तस्मिन् एव काले दूरदर्शनसंकेतः एव अद्यापि उपग्रहपात्रेण केबलद्वारा वा प्राप्यते । साझेदारी इत्यस्य तान्त्रिक आधारः सर्वरः अस्ति . ग्राहकाः अन्तर्जालमाध्यमेन तया सह सम्बद्धाः भवन्ति, ये एन्कोडेड् उपग्रहसंकेतं प्राप्य तस्य विगुप्तीकरणं कुर्वन्ति । विकोडीकरणार्थं विशेषसॉफ्टवेयरस्य उपयोगः भवति – अनुकरणकः ।एतस्याः सेवायाः संयोजनाय, उपयोगाय च नियमतः अतिरिक्तसाधनानाम् आवश्यकता नास्ति । साझेदारी-सञ्चालनस्य मुख्याः शर्ताः सन्ति- १.
- सक्रियः अबाधितः अन्तर्जालसम्पर्कः;
- कार्डसाझेदारी अथवा DVB-कार्डस्य समर्थनयुक्तः ग्राहकः;
- संकेतग्राह्यार्थं उपग्रहपात्रम्;
- कार्डशेयरिंग् इत्यस्य सदस्यता।
कार्डशेयरिंग् प्रौद्योगिक्याः अनेके लाभाः सन्ति । मुख्यः लाभः, यस्य कृते सेवा वस्तुतः सक्रियः भवति, सः दूरदर्शनव्ययस्य महती न्यूनता अस्ति । तस्मिन् एव काले प्रसारणस्य गुणवत्ता रक्षिता भवति, अद्यापि उपयोक्तुः उपयुक्तस्य चैनल्-सङ्कुलस्य विकल्पः अस्ति ।
टीका! कार्डशेयरिंग् अनधिकृतप्रवेशप्रक्रिया नास्ति । चैनल्-प्रवेशार्थं ये सर्वे कुञ्जिकाः आवश्यकाः सन्ति, ते संचालकस्य कार्डे स्थिताः सन्ति । तस्य स्वामिना सह अनुज्ञापत्रसम्झौता भवति । परन्तु सेवा पूर्णतया वैधानिकं नास्ति । तस्य च उपयोगस्य उत्तरदायित्वं अन्त्यप्रयोक्तुः एव भवति।
कार्डशेयरिंग् एनटीवी + – तस्य लाभाः के सन्ति ?
सम्प्रति एनटीवी प्लस् २४० तः अधिकानि उच्चगुणवत्तायुक्तानि टीवीचैनलानि प्रदाति । अधिकांशं सशुल्कं संकुलं HD तथा Full HD प्रारूपेण प्रस्तुतं भवति, तत्र 3D चैनल् अस्ति। सामग्री विविधा अस्ति, सर्वेषां परिवारजनानां रुचिकरं भविष्यति। अत्र संघीयचैनलानि, वार्ता, शैक्षिकं, संगीतं, क्रीडा, बालानाम्, तथैव चलच्चित्रश्रृङ्खलानां प्रसारणं कुर्वन्तः टीवीचैनलाः सन्ति, इत्यादीनि बहुविधानि च । ये उपयोक्तारः एतत् दूरसञ्चारसञ्चालकं चयनं कृतवन्तः तेषां कृते एनटीवी-साझेदारी रोचकम् अस्ति । तथा च अस्मिन् सन्दर्भे सेवायाः सक्रियीकरणं एनटीवी-प्लस्-प्रवेशकार्डस्य भूमिकां अपि निर्वहति । अर्थात् सर्वाणि आवश्यकानि टीवी-चैनलानि अनलॉक् करोति । एनटीवी-साझेदारी एकदिनस्य कृते, मासस्य कृते, एकवर्षस्य च कृते अपि सक्रियं कर्तुं शक्यते । प्रौद्योगिक्याः सक्रियीकरणस्य शर्ताः, व्ययः च चयनितसेवायाः उपरि निर्भरं भविष्यति । तदनन्तरं वयं एनटीवी कार्डशेयरिंग्, लोकप्रियसेवाः,
एनटीवी कार्डशेयरिंग् इत्यनेन सह सम्पर्कः
यथा पूर्वं उक्तं, कार्डशेयरिंग् प्रौद्योगिकीम् सक्रियीकरणात् पूर्वं भवद्भिः उपग्रहटीवी संयोजयितुं विन्यस्तुं च आवश्यकं भविष्यति । एवं सति निम्नलिखितसाधनानाम् उपयोगः भवति ।
- उपग्रह डिश . प्लेट् इत्यस्य व्यासः ०.६ अथवा ०.९ मीटर् भवति, यत् निवासप्रदेशेन निर्धारितं भवति । एनटीवी-प्लस् उपग्रहं प्रति प्रेष्यते (यूरोपीयक्षेत्रस्य कृते इदं EUTELSAT W4 / W7 अथवा EUTELSAT 36A / 36B / 36C अस्ति) ।
- रेखीय अथवा वृत्ताकार परिवर्तक .
- एकः ग्राहकः यः कार्डशेयरिंग् समर्थयति . प्रायः सर्वेषु आधुनिकमाडलयोः विकल्पः उपलभ्यते । तस्य अभावे पुरातनग्राहकं पुनः स्फुरितुं वा नूतनं क्रेतुं वा शक्नुवन्ति ।
- COM पोर्ट विस्तार केबल अथवा शून्य मोडेम केबल . अस्य उपकरणस्य चयनं ग्राहकस्य उपरि निर्भरं भवति ।
- SAT केबलम् .

टीका! पञ्जीकरणकाले केचन सेवाः पूर्वमेव पञ्जीकृतप्रयोक्तृभ्यः अनुशंसां याचन्ते । यदि एतत् सम्भवं नास्ति तर्हि भवान् अभिगमनार्थं अनुरोधेन समर्थनेन सह सम्पर्कं कर्तुं शक्नोति । केषुचित् सन्दर्भेषु एतेन समस्यायाः समाधानं भवति ।
अग्रिमः सोपानः संतुलनस्य पुनः पूरणम् अस्ति । एतेन भवन्तः सशुल्कसेवासु प्रवेशं कर्तुं शक्नुवन्ति । यदि सेवा अपरिचिता अस्ति तर्हि अनुरोधितसेवाः प्राप्तुं आवश्यकं न्यूनतमं राशिं स्थानान्तरयितुं अनुशंसितम् । भुगतानविधिविषये अधिकविवरणं साझासर्वरस्य आधिकारिकजालस्थलेषु प्राप्यते । केषुचित् साझेदारीषु एनटीवीसाझेदारीपरीक्षाः अपि उपलभ्यन्ते, उदाहरणार्थम् अत्र (https://www.cardsharingserver.com/):अन्तिमपदं रुचिसङ्कुलस्य चयनं, क्रयणं च भवति
एनटीवी उपग्रहटीवीसाझेदारीसेवाः प्रदातुं सेवाः
There are a lot of sharing services , परन्तु ते सर्वे विश्वसनीयाः न सन्ति। अतः सर्वाधिकं लोकप्रियं, सिद्धं, सुलभं च संसाधनं विचारयन्तु।
कार्डशेयरिंग् SERVER PRO100NTV – NTV+ कृते सर्वोत्तमेषु अन्यतमम्
प्रथमं वयं Cardsharing SERVER PRO100NTV (लिङ्क् https://pro100ntv.ru/.) इति परीक्षितवन्तः । मञ्चेषु कृताः चर्चाः दृष्ट्वा अयं संसाधनः लोकप्रियतमेषु अन्यतमः अभवत् । Cardsharing pro100 NTV इत्यत्र 5 संकुलाः चयनार्थं प्रदत्ताः सन्ति:
- “Light NTV +” इति NTV + HD 36 E तथा NTV + HD 56 E. अस्य संकुलस्य मूल्यं प्रतिमासं 70 रूबलं भविष्यति।
- अन्यत् लोकप्रियं समाधानं “Light Continent” अस्ति, यस्मिन् “Continent 85.2” “Telecard 85 E” च सन्ति । मूल्यं मानवीयम् अस्ति – मासे केवलं ६० रूबलम्।
- VIP-ALL संकुलं सर्वाधिकं सङ्ख्यायां चैनल्स् समाविष्टाः सन्ति । तथा च मासे १०० रूबलं मूल्यं भविष्यति।
टीका! साइट् मध्ये पञ्जीकरणं कृत्वा उपयोक्तारः एकदिनस्य कृते VIP-ALL संकुलस्य निःशुल्कपरीक्षां प्राप्नुवन्ति ।
- संकुल “यूरोप” – प्रतिमासं 70 रूबल।
- “एशिया” – मूल्यं ८० रूबलम् अस्ति ।
सेवानां कृते भवान् बहुधा ऑनलाइन-रूपेण भुक्तिं कर्तुं शक्नोति।
एनटीवी साझाकरणम्
अन्यत् सिद्धं संसाधनं एनटीवी-शेयरिंग् अस्ति । “https://ntvsharing.com/” इति साइट् इत्यत्र आतिथ्यं कृतम् । अस्मिन् सेवायां भवन्तः नित्यं मासिकं वा सेवानां भुक्तिं कर्तुं शक्नुवन्ति । तत्र बोनस-व्यवस्था अस्ति, यस्यानुसारं मूल्यस्य एतादृशः क्रमः : १.
- $15 राशियां शेषं पुनः पूरयन् $20 खाते निक्षिप्तं भवति;
- $२० कृते वयं २८ प्राप्नुमः;
- बोनसपुनर्पूरणस्य अधिकतमं राशिः ५० डॉलरः भवति, यदा तु वयं १०० प्राप्नुमः ।
विभिन्नवर्गस्य नागरिकानां कृते संकुलस्य विस्तृतश्रेणी। सस्तीतमं बजट-सङ्कुलं ORF-सङ्कुलम् अस्ति, यस्य मूल्यं प्रतिदिनं $०.०२ अथवा प्रतिमासं $०.६ अस्ति । “VIP” संकुलस्य सर्वेषां संकुलानाम् सामग्रीः समाविष्टा अस्ति । मूल्यं प्रतिदिनं केवलं $०.१६ अथवा प्रतिमासं $४.८ अस्ति । साइट्-अन्तरफलकं अत्यन्तं उपयोक्तृ-अनुकूलम् अस्ति । अत्र भवान् किमपि आवश्यकं सूचनां सहजतया अन्वेष्टुं शक्नोति: संकुलस्य सूचीं तेषां सामग्रीं च अन्वेष्टुम्, आवश्यकसेवायाः मूल्यं ज्ञातुं, भुक्तिविधिं चिनोतु अन्यसूचनाः च।
एक डॉलरस्य कृते एनटीवी उपग्रहटीवी-प्रवेशस्य साझेदारी
अन्तर्जालस्य उपरि एनटीवी-साझेदारी-सर्वर्-इत्येतत् बहु अस्ति । अतः प्रत्येकं संसाधनं स्वग्राहकस्य कृते अनिवार्यतया युद्धं करोति, उपयोक्तृणां कृते रोचकं लाभप्रदं च प्रस्तावम् आविष्करोति । एतेषु एकं सर्वेभ्यः उपलब्धप्रदातृभ्यः HD scrambled channels इत्यस्य प्रवेशः मासे $1 अथवा 10 सेण्ट् इत्येव न्यूनतया मूल्येन भवति । प्रलोभनम्, किं न ? एतादृशः प्रस्तावः Stable Cardsharing NTV+ (https://www.cardsharing.cc/) तथा 10cent.in website (https://www.10cent.in/) इत्यादिभिः प्रसिद्धैः साझेदारीस्थलैः प्रदत्तः भवति साइट् मध्ये पञ्जीकरणं कृत्वा सेवायाः निःशुल्कं परीक्षणं कर्तुं शक्यते ।
एनटीवी प्लस् निःशुल्कं साझाकरणम्
सर्वे उपयोक्तारः न जानन्ति, परन्तु एनटीवी कार्डशेयरिंग् इत्यस्य भुक्तिः अपि बाईपासं कर्तुं शक्यते । एकः विकल्पः अस्ति यत् Microbox receiver इत्यस्य उपयोगः करणीयः ।यन्त्रस्य तान्त्रिकलक्षणं तु अत्यन्तं मामूली अस्ति, परन्तु ग्राहकः महत् न भवति, अल्पमात्रायां विद्युत् उपभोगं करोति । परन्तु तस्य मुख्यः लाभः अस्ति यत् अयं ट्यूनरः उपग्रह-डिश-तः प्रत्यक्षतया एन्कोडेड्-संकेतं प्राप्नोति । मुख्यः समस्या अस्ति यत् समुचितं फर्मवेयरं कृत्वा प्रणालीं सम्यक् संस्थापयितुं आवश्यकता अस्ति । यदि Microbox इत्येतत् com-port मार्गेण अन्येन tuner इत्यनेन सह सम्बद्धं भवति तर्हि सामग्री न केवलं व्यावहारिकरूपेण निःशुल्कं, अपितु अन्तर्जालसम्बद्धतां विना अपि उपलभ्यते
टीका! एनटीवी तथा त्रिकलर ग्राहकयोः कृते माइक्रोबॉक्स रिसीवर इत्यनेन सह निःशुल्कं दृश्यं उपलभ्यते ।
कार्डशेयरिंग् कृते के ग्राहकाः अनुशंसिताः सन्ति ?
वयं निश्चितरूपेण Microbox, Openbox, Dreambox च अनुशंसयामः । प्रत्येकं ग्राहकः कार्डशेयरिंग् कृते उपयुक्तः अस्ति, स्वस्य क्षमताभिः सम्यक् संचालनेन च भवन्तं आनन्दयिष्यति।कार्डशेयरिंग् एनटीवी सरलं, सुविधाजनकं, किफायती च अस्ति । मुख्यं कार्यं सर्वरस्य चयनेन सह त्रुटिः न कर्तव्या । ततः च भवतः प्रियं उपग्रहचैनलं द्रष्टुं सुखदं रोमाञ्चकं च भविष्यति।