कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति

Спутниковое ТВ

आधुनिकजगति दूरदर्शनस्य श्रव्यप्रसारणस्य च महत्त्वं मूल्यं च नकारयितुं असम्भवं, दूरदर्शनकार्यक्रमस्य प्रसारणं सम्पूर्णे विश्वे अतीव लोकप्रियं जातम् इति ज्ञायते। कार्डशेयरिंग् इत्यस्य साहाय्येन उपग्रहटीवी सस्तेन प्राप्तुं शक्यते । कार्डशेयरिङ्गस्य लोकप्रियसर्वरस्य च विषये प्रदत्तानां सूचनानां अध्ययनानन्तरं प्रत्येकं ग्राहकः स्वस्य कृते दूरदर्शनचैनलस्य एकं संकुलं चिन्वितुं शक्नोति यत् एकस्मिन् वा अन्यस्मिन् वा कार्डशेयरिंग् सर्वरे तस्य आवश्यकतां पूरयति
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति

कार्डशेयरिंग् (eng. cardsharing – “card sharing”) इति एकः पद्धतिः यस्य अनुसारं अनेके ग्राहकाः एकस्य प्रवेशकार्डस्य उपयोगं कुर्वन् केबलस्य अथवा उपग्रहदूरदर्शनस्य सशुल्कचैनलस्य स्वतन्त्रतया प्रसारणं कुर्वन्ति Cardsharing इति पदं अस्माकं कृते इङ्ग्लैण्डदेशात् आगतं, तस्य द्वौ भागौ भवतः, अर्थात्: कार्डं कार्डं च साझां वा साझां वा।

कथं कार्यं करोति, प्रौद्योगिक्याः सारः किम्

उदाहरणेन व्याख्यातुं सुकरम् अस्ति। यथा, एकस्य व्यक्तिस्य आधिकारिकं कार्डं भवति यत् एनटीवी + एच् डी संकुलस्य उपयोगं कर्तुं शक्नोति । तस्य ग्राहकस्य माध्यमेन तस्य क्षमता अस्ति यत् सः अद्यतन-कीलानि उपलब्धानि कर्तुं शक्नोति येन भवान् उपग्रह-चैनल-दर्शनं कर्तुं शक्नोति । एवं दशशः शतशः ग्राहकाः सर्वेषां कृते एकं कार्डं उपयुञ्जते । अवश्यं एषा सेवा भुक्तं भवति, आधिकारिककार्डस्य स्वामिनः च येषां ग्राहकानाम् अभिगमनं वितरन्ति तेभ्यः भुक्तिं प्राप्नुवन्ति । सामान्यतया मासिकं भुक्तिः कतिपयानि डॉलररूप्यकाणि भवति, यत् उपग्रहटीवीसञ्चालकात् प्रत्यक्षतया संकेतं प्राप्तुं अतुलनीयरूपेण सस्ता भवति ।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिउपग्रहमार्गेषु आधिकारिकप्रवेशस्य व्ययस्य गणनां कृत्वा, यत् प्रतिमासं कतिपयानां दशडॉलर्-रूप्यकाणां बराबरं भवति, वास्तविकं बचतं प्राप्यते कार्डशेयरिंग् कार्यप्रवाहस्य कृते समुचितसाधनस्य मूल्यं गृहीत्वा अपि एतेषां व्ययस्य प्रतिपूर्तिः अल्पतमसमये एव भविष्यति।

कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति
कार्यं करोति

भवद्भिः कार्डशेयरिंग् इत्यस्य उपयोगः किं आवश्यकम्

अस्य प्रौद्योगिक्याः उपकरणानि सन्ति- १.

  1. उपग्रह डिश . तस्य व्यासः उपग्रहसंकेतस्य शक्तिस्तरस्य अनुरूपः भवेत् ।कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति
  2. वृत्तीय अथवा रेखीय ध्रुवीकरण वाला परिवर्तक । वृत्ताकारः एनटीवी + संकुलं द्रष्टुं शक्नोति, रेखीयेन सह हॉट्बर्ड् उपग्रहेण चैनल् द्रष्टुं शक्नोति । ग्राहकः उच्चावृत्तिकेबलस्य उपयोगेन परिवर्तकेन ​​सह सम्बद्धः भवति ।कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति
  3. रिसीवर : स्थिर उपग्रह ट्यूनर (Dreambox अथवा Openbox) अथवा कम्प्यूटर PCI DVB-कार्ड।कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति
  4. अतिरिक्त उपकरण – केबल , मल्टीफीड , मल्टीस्विच , डेसिक् .
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति
उपग्रहः multifeed इत्यत्र गच्छति
कार्डशेयरिंग् प्रणाल्याः डिकोडिंग् कुञ्जीप्राप्त्यर्थं स्थायी अन्तर्जालसंयोजनस्य आवश्यकता भवति । भवान् समर्पितायाः ADSL रेखायाः माध्यमेन अथवा GPRS मार्गेण सम्बद्धः भवितुम् अर्हति ।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति

निःशुल्क कार्डशेयरिंग् कथं चयनं कर्तव्यम् – मूल्यानि, सदस्यताशर्ताः, चैनलसमूहाः

सस्ते वा निःशुल्कं वा कार्डशेयरिंग् साइट् अपि चिनुत।

एनटीवी+ एचडी वेस्ट 36ई

उपग्रहसञ्चालकः एनटीवी प्लस् घरेलुदूरदर्शनक्षेत्रस्य अग्रणी अस्ति, दशवर्षेभ्यः निरन्तरं प्रेक्षकाणां विस्तारं कुर्वन् अस्ति । सम्प्रति रूसदेशे, सीआइएस-देशेषु च एनटीवीप्लस् -दर्शकानां कुलसंख्या २० लक्षं जनानां अधिका अस्ति । एनटीवी+ स्वग्राहिभ्यः २०० तः अधिकानि घरेलुविदेशीयचैनलानि प्रदाति, येषु बहवः विषयगताः सन्ति – चलच्चित्रं, क्रीडां, मनोरञ्जनं, शैक्षिकं, बालानाम्, संगीतं च अन्येषां बहूनां च दर्शनार्थम् संकुलमूल्यं – प्रतिमासं 2.80 USD तः।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिकार्डशेयरिंग् कृते सर्वर साइट् https://ntvsharing.com/.

telecard इति

उपग्रहदूरदर्शनस्य बहवः उपयोक्तारः न्यूनमूल्येन उच्चगुणवत्तायुक्तं सेवां प्राप्तुं Telecard इति चयनं कुर्वन्ति । अस्मिन् किफायती कार्डशेयरिंग् इत्यत्र निःशुल्कं सशुल्कं च चैनल् अन्तर्भवति । सः मन्यते- १.

  • व्यावसायिकं घरेलुं च;
  • गियरस्य आदर्शचयनेन सह;
  • सस्तो;
  • व्यावसायिक एंटीनाभिः सह;
  • उच्चगुणवत्तायुक्तं उपग्रहटीवी।

रूसीसङ्घस्य सर्वान् प्रदेशान् आच्छादयन् एकस्मात् उपग्रहात् एतानि चैनलानि प्रसारितानि सन्ति । उपयोक्तारः एतत् दूरदर्शनं चित्वा उच्चगुणवत्तायुक्तस्य संकेतस्य अतिरिक्तं विश्वसनीयं उच्चगुणवत्तायुक्तं च चित्रं प्राप्नुवन्ति । टेलिकार्ड् टीवी महाद्वीपस्य एनालॉग् अस्ति . अस्य मूल्यं प्रतिमासं १४९ रूबलतः भविष्यति | आधिकारिक वेबसाइट https://www.telekarta.tv/non_abonent/।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इति

महाद्वीप टीवी एचडी 85ई

होल्डिङ्ग् कॉन्टिनेण्ट् टीवी इत्येतत् कतिपयवर्षेभ्यः दूरदर्शनसेवाप्रदातुं आधुनिकविपण्ये प्रमुखः खिलाडी इति मन्यते । अस्माकं देशे अस्य अग्रणीस्थानं वर्तते। दर्शकः ३० विदेशीयानां चॅनेलानां सहितं शताधिकं चैनल् द्रष्टुं शक्नोति । दूरदर्शनस्य प्रसारणं उच्चगुणवत्तायुक्तेन एच्.डी. उपयोक्त्रे विस्तृताः मार्गाः प्रदत्ताः सन्ति ये तेषां विविधतायाः कृते रोचकाः सन्ति । तेषां विषयः दर्शकानां कस्यापि वर्गस्य कृते उपयुक्तः अस्ति, तेषां स्वरुचिभिः, प्राधान्यैः च सह । बालकाः, गृहिणीः, व्यापारिणः, क्रीडाप्रेमिणः च भवितुम् अर्हन्ति । Continent TV HD 85E संकुलस्य निम्नलिखितचैनलाः सन्ति : चलच्चित्रं, वार्ता, क्रीडा, पाककला, एनिमेशन इत्यादयः बहवः । एकमासस्य कृते संकुलस्य मूल्यं २.४० USD तः अस्ति । कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिसर्वर साइट https://kontinent-tv.com/connection.htm

एचडी प्लस (DEUTSCHLAND) 19

इदं डिजिटलजर्मनदूरदर्शनं स्पष्ट उच्चगुणवत्तायुक्ते HDTV इत्यत्र स्वस्य चैनलानि प्रसारयति । एतादृशं स्पष्टं चित्रं सामान्यापेक्षया ५ गुणाधिकं भवति । सर्वेषु आधुनिकपत्रसाझेदारीषु एतादृशी उन्नतप्रसारणप्रौद्योगिकी नास्ति । अस्य संचालकस्य संकुलस्य मध्ये उपयोक्तृभ्यः उच्चमूल्याङ्कनयुक्ताः विविधविषयसमूहाः सन्ति । परीक्षणकार्डशेयरिंग् इत्यनेन चित्रस्य गुणवत्तां सीमितं विना HD Plus TV चैनलेषु परीक्षणप्रवेशः प्राप्तुं शक्यते । एतत् संकुलं प्रतिमासं 0.80 USD मूल्येन क्रेतुं शक्यते।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिhttps://www.hd-plus.de/ .

एनटीवी+ वोस्टोक ५६ई

एनटीवी इत्यस्य बृहत्तमानां उपग्रहप्रसारणसञ्चालकानां मध्ये एकस्य संकुलेन भवान् कस्यापि आयुवर्गस्य दर्शकस्य रुचिः प्राधान्यानुसारं च कार्यक्रमान् कार्यक्रमान् च द्रष्टुं शक्नोति। एनटीवी प्लस् वोस्टोक् इत्यस्य प्रस्तावे पञ्चाशत् अधिकानि रोचकचैनलानि सन्ति । तेषां विषयेषु प्राकृतिकविज्ञानं यथा डिस्कवरी, नेशनल् जियोग्राफिक्, तथैव क्रीडा, पाककला, संगीतं, कार्टुन् इत्यादयः पक्षाः सन्ति । यदि दर्शकः Mgcamd 1.45, Oscam तथा Wicard एमुलेटर् इत्यस्य उपयोगं करोति तर्हि एतत् Newcamd प्रोटोकॉल-सङ्कुलं चैनल्-दृश्यं प्रदाति । Cccam प्रोटोकॉलद्वारा, सर्वेषां Cccam 2.3.0 तथा उच्चश्रृङ्खलाग्राहकानाम् उपयोगेन । निर्दिष्टानां संस्करणानाम् अपेक्षया बहु प्राचीनाः संस्करणाः २४० बाइट् इत्यस्य ECM दीर्घतां समर्थयितुं न समर्थाः सन्ति, अतः प्रस्तावितानि चॅनेल्स् एतेषु उपकरणेषु प्रसारिताः न भविष्यन्ति । अस्य प्रस्तावस्य मूल्यं प्रतिमासं २.०० USD तः न्यूनं नास्ति ।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिhttps://globalservis.net/hi/मूल्यनिर्धारणम्/4

सर्वोत्तमाः स्थिराः कार्डशेयरिंग् – विशेषताः, मूल्यानि, सदस्यतायाः शर्ताः, चैनल्स् च

सूचनाप्रौद्योगिक्याः प्रवेशाय कार्डशेयरिंग् इति तुल्यरूपेण नूतना सेवा अस्ति । ये उपयोक्तारः मासिकशुल्कं विना बन्दं उपग्रहचैनलम् द्रष्टुम् इच्छन्ति तेषां कृते एतत् सर्वाधिकं उपयुक्तम् अस्ति । एतेषां चैनलानां प्रसारणं सम्भवति यदि अन्तर्जालसङ्गणकेन सह सम्बद्धः एंटीना, उपग्रहग्राहकः च अस्ति यः कार्डसाझेदारी समर्थयति । कस्यापि आधुनिकस्य उपग्रहग्राहकस्य अस्याः सेवायाः समर्थनं अन्तःनिर्मितं भवति । कार्डशेयरिंग् इत्यस्य सम्भावनानां उपयोगाय भवद्भ्यः आवश्यकं भविष्यति:

  • चयनितप्रदातृणां समीपे पञ्जीकरणं कुर्वन्तु;
  • चालानं दातव्यम्;
  • उपग्रहग्राहके प्राप्तानि सेटिङ्ग्स् प्रविशन्तु । एषः दत्तांशः प्रदातृणा प्रदत्तः भवति ।

उत्तमकार्डशेयरिंग् मध्ये निम्नलिखितसर्वर् अन्तर्भवति .

सेवा zargacum.net

zargacum.net कार्डशेयरिंग् सर्वरे संकुलानाम् महत्त्वपूर्णः चयनः अस्ति, रूस, जर्मनी, बेलारूस्, नेदरलैण्ड् इत्यादीनां कृते बहवः सर्वराः सन्ति । उपयोक्ता एकं परीक्षणदिनं यावत् तत् संयोजयितुं शक्नोति। एकं संकुलं चिन्वितुं अपि शक्यते: “VIP+ All packages”, “VIP-5+”, “5 selected” इति । ग्राहकानाम् कृते बहु प्रचारः, बोनसः, मञ्चः च प्रस्ताविताः भवन्ति। पञ्जीकरणं कम्पनीयाः कार्यालयैः सह सम्पर्कं विना स्वतन्त्रतया क्रियते। एतत् कर्तुं ग्राहकः कस्मात् अपि उपलब्धयन्त्रात् साइट् प्रविशति, केचन सरलपदार्थाः करोति, zargacum.net सेवायां खातं प्राप्नोति च । विस्तृत पञ्जीकरणनिर्देशाः : १.

  • लिङ्कस्य उपयोगेन आधिकारिकजालस्थलं उद्घाटयन्तु: https://zargacum.net/register/;
  • पञ्जीकरणप्रपत्रं पूरयन्तु, ई-मेल-सङ्केतं सूचयन्;
  • प्रणाल्याः उपयोगाय प्रवेशं रचयन्तु;
  • प्राधिकरणार्थं गुप्तशब्दं कल्पयन्तु;
  • अन्तर्जालसाझेदारी, मेघसाझेदारी अथवा प्रति-माङ्ग-साझेदारी इत्यस्मात् खातं चिनोतु।

कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिवैकल्पिकरूपेण ग्राहकः स्वस्य ICQ, Viber, Skype, WhatsApp, Jabbe इति सूचयति। अधः क्षेत्रे स्वस्य दूरभाषसङ्ख्यां प्रविशन्तु। तदनन्तरं “Continue” इति बटनं सक्रियं भवति ।

सेवा कार्डसाझेदारी-सर्वर

स्थिरः Cardsharing-Server इत्यस्य विविधसङ्कुलानाम् कृते लोकप्रियः अस्ति ये कार्डशेयरिंग् इत्यनेन सह सम्बद्धाः सन्ति तथा च न्यूनदराणि सन्ति । उपयोक्तुः परीक्षणसंस्करणं संयोजयितुं अवसरः भवति । यदि सः खातं शतप्रतिशतम् पूरयति तर्हि बोनसः सञ्चितः भवति । अस्मिन् सेवायां ग्राहकसमर्थनार्थं विस्तृतं मञ्चं उपयोक्तुं शक्नुवन्ति । अस्मिन् अनेके कार्यक्रमाः सन्ति येषां डाउनलोड् कर्तुं सुलभाः सन्ति, प्लग-इन्, मैनुअल् इत्यादीनि सेवाः सन्ति, यत्र स्काइप्, आईसीक्यू इत्येतयोः माध्यमेन समर्थनं च अस्ति ।
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिhttps://www.cardsharingserver.com/ अन्यः गुणवत्तापूर्णः कार्डशेयरिंग् सर्वरः Meoks https://meoks.com/, द्वौ घण्टां यावत् निःशुल्कपरीक्षणकालः उपलभ्यते:
कार्डशेयरिंग् किम्, सेवायाः उपयोगः कथं करणीयः, सस्तां सर्वरं च कथं चिनुत इतिअद्यत्वे कार्डशेयरिंग् सर्वरस्य विविधता अत्यन्तं विशाला अस्ति, अतः तेषु विकल्पः सर्वथा सुलभः नास्ति । अस्य कारणात् कम्पनयः ग्राहकानाम् उत्पादानाम् निःशुल्कपरीक्षणं प्रयच्छन्ति । एतेन ग्राहकाः सम्यक् विकल्पं कर्तुं शक्नुवन्ति ।

Rate article
Add a comment

  1. Kukuruznjak Remus

    Ezt már így lehet, nyíltan? 😯

    Reply