DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते

Спутниковое ТВ

उपग्रहटीवी
पश्यन् एकस्मात् उपग्रहात् संकेतः प्राप्यते । परिवर्तकं प्रति गच्छति , यस्मात् उपग्रहग्राहकं प्रति प्रसारितं भवति । यदि केनचित् कारणेन उपयोक्ता अनेकेभ्यः उपग्रहेभ्यः उच्चगुणवत्तायुक्तं संकेतं प्राप्तुम् इच्छति तर्हि तेषां प्रत्येकस्य कृते पृथक् परिवर्तकस्य उपयोगः अवश्यं करणीयः । परन्तु तेषु एकमेव ग्राहकेन सह एकस्मिन् समये संयोजितुं शक्यते । DiSEqC इति स्विचः यः परिवर्तकस्य ग्राहकस्य च मध्ये सम्बद्धः भवति । इदं स्वस्य कार्यक्रमान् द्रष्टुं इष्टस्य उपग्रहात् परिवर्तकं संयोजयति । DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेइत्यनेन सह संयोजनम् अस्य स्विचस्य संचालनं समाननामस्य प्रोटोकॉलस्य आधारेण भवति । तत्सम्बद्धं मानकं कार्यान्वितुं अभिप्रेतम् अस्ति । संचालनार्थं समाक्षीयकेबलस्य उपयोगः भवति । तस्य माध्यमेन संकेतः, परिवर्तकस्य आपूर्तिवोल्टेजः, नियन्त्रणस्वरसंकेतः च प्रसारितः भवति । प्रोटोकॉल मध्ये उपयोगस्य अनेकस्तराः प्रदत्ताः सन्ति, ये श्रेणीबद्धरूपेण व्यवस्थापिताः सन्ति । यदि यन्त्रं तेषु एकं समर्थयति तर्हि सर्वेषां अधःप्रवाहानाम् उपयोगं अपि सुनिश्चितं करिष्यति । मानकस्य अनेकाः संस्करणाः उपयुज्यन्ते, येषु सर्वाधिकं सामान्यं DiSEqC 1.0 अस्ति । अस्मिन् यन्त्रे अन्तः सूक्ष्मनियन्त्रकं विशेषसॉफ्टवेयरं च भवति । एतादृशाः स्विचः एकस्य एंटीना इत्यस्य उपयोगेन अनेकेभ्यः उपग्रहेभ्यः संकेतान् प्राप्तुं शक्नुवन्ति |. एतेन कार्यक्रमान् पश्यन् विकल्पस्य स्वतन्त्रता वर्धते ।

डिस्क कथं कार्यं करोति

एतत् यन्त्रं उपग्रहग्राहकेन, अनेकैः परिवर्तकैः च सह सम्बद्धम् अस्ति । प्रायः द्वौ वा चत्वारः उपग्रहसंकेतग्राहकाः DiSEqC इत्यनेन सह सम्बद्धाः भवन्ति । संयोजयित्वा ग्राहकः विन्यस्तः भवति । अधिकजटिलसंयोजनयोजनानां उपयोगं कुर्वन्, भवान् संयोजितपरिवर्तकानां संख्यां महत्त्वपूर्णतया वर्धयितुं शक्नोति ।

DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते
डिस्काः कथं कार्यं कुर्वन्ति
चित्रे एतादृशस्य संयोजनस्य विकल्पेषु एकं दर्शयति । परिवर्तकाः प्रत्यक्षतया द्वयोः DiSEqC 1.0 इत्यनेन सह सम्बद्धाः सन्ति । एते उपकरणाः DiSEqC 1.1 इत्यनेन सह सम्बद्धाः भवन्ति । एवं ग्राहकः अष्टभिः परिवर्तकैः सह संयोजितुं शक्यते । परिवर्तकं संयोजयन् केबलस्य दीर्घता ३ मीटर् अधिका न भवति इति सुनिश्चितं कुर्वन्तु । अन्यथा ग्राहकेन प्राप्तस्य संकेतस्य गुणवत्ता क्षीणा भविष्यति ।

संयोजनप्रक्रियायाः समये भवद्भिः ग्राहकस्य क्षतिं न भवेत् इति कृत्वा तस्य शक्तिं निष्क्रियं कर्तव्यम् ।

कीदृशाः DiSEqC स्विचः विपण्यां सन्ति

DiSEqC 1.0 इति सर्वाधिकं सामान्यः प्रकारः अस्ति । एतादृशानि यन्त्राणि चतुर्भिः उपग्रहग्राहकैः सह युगपत् संयोजितुं शक्यन्ते ।

DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते
DiSEqC 1.0
DiSEqC 1.1 इत्यस्य उपयोगेन भवान् 16 पर्यन्तं संयोजितयन्त्राणां संख्यां वर्धयितुं शक्नोति।एतत् यन्त्रं प्रत्यक्षतया परिवर्तकैः सह सम्बद्धं कर्तुं वा कार्यं कर्तुं वा शक्नोति अन्ये स्विचः। एतत् भवन्तं चत्वारि DiSEqC 1.0 संयोजयितुं शक्नोति, येषु प्रत्येकं 4 परिवर्तकैः सह कार्यं करोति ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेDiSEqC 1.1 इत्यस्य स्थापना – 8 उपग्रहान् कथं संयोजयितुं शक्यते: https://youtu.be/f9lzw5vT-I8 DiSEqC 1.2 अतिरिक्तरूपेण उपग्रह डिश रोटेटररूपेण कार्यं करोति । प्रसारयन्तं उपग्रहं प्रति एंटीना सम्यक् स्थापयितुं तस्य उपयोगः भवति । स्विचः प्रत्यक्षतया परिवर्तकान् संयोजयितुं शक्नोति । केचन DiSEqC 1.2 मॉडल् अन्यैः परिवर्तकैः सह कार्यं कर्तुं क्षमताम् न ददति ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेतत्र DiSEqC 2.X अस्ति, यत् आदेशान् निष्पादयति समये पुष्टिकरणं प्राप्तुं क्षमताम् अयच्छति । एवं स्विचः स्वसम्बद्धानां यन्त्राणां विषये अतिरिक्तसूचनाः प्राप्तुं शक्नोति ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेDiSEqC 3.X मानके परिधीययन्त्रैः सह संवादं कर्तुं क्षमता अस्ति । एतस्य अवसरस्य पूर्णतया उपयोगः अद्यापि न कृतः । भविष्ये एवं प्रकारेण स्वचालितविन्यासः सुनिश्चितः कर्तुं योजना अस्ति ।

DiSEqC कथं सम्यक् संयोजयित्वा उपकरणं कथं सेट् अप करणीयम्

तदनन्तरं वयं DiSEqC 1.0 इत्यस्य Amos, Hotbird, Astra उपग्रहैः सह संयोजनस्य विषये वदामः ।

DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते
उपग्रहटीवी-शिरः त्रयः लोकप्रियाः उपग्रहाः – तथाकथितः ड्रैगनः
प्रति ट्यून् कृताः सन्ति [/caption] एंटीना-स्थापनानन्तरं भवद्भिः सुनिश्चितं कर्तव्यं यत् परिवर्तकाः संकेतान् प्राप्नुवन्ति तत्सम्बद्धेभ्यः उपग्रहेभ्यः । ततः भवद्भिः प्रत्येकं परिवर्तकं तत्सम्बद्धेन DiSEqC संयोजकेन सह संयोजयितुं आवश्यकम् । DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेइत्यत्र संयोजकाः यदा ग्राहकः निष्क्रियः भवति तदा केबलस्य उपयोगेन स्विचेन सह संयोजयन्तु । एतत् कर्तुं समुचितं DiSEqC संयोजकं उपयुज्यताम् । ततः ग्राहकः प्रज्वलितः भवति। इदानीं भवद्भिः विन्यस्तं कर्तव्यम् । एतत् कर्तुं ग्राहकः दूरदर्शनग्राहकस्य तत्सम्बद्धेन संयोजकेन सह सम्बद्धः भवति । टीवी चालू कृत्वा भवद्भिः रिसीवर सेटिङ्ग्स् मध्ये गन्तव्यम् । उल्लिखितानां उपग्रहाणां कृते पैरामीटर् सेटिङ्ग् दर्शितं भविष्यति । यदा सेटिङ्ग्स् उद्घाट्यन्ते तदा यत् मेनू दृश्यते तस्मिन् “TV Channel Manager” इति विभागं गच्छन्तु । तदनन्तरं “Installation” उपविभागं गन्तव्यम् । तदनन्तरं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेDiSEqC रेखायां 1/4 इति अंशं स्थापयन्तु । तस्मिन् गणकः तस्य संयोजकस्य संख्या यत्र तत्सम्बद्धः परिवर्तकः संयोजितः आसीत्, हरः च उपलब्धसंयोजकसङ्ख्यायाः तुल्यः भवति अत्र अस्ट्रा उपग्रहस्य मापदण्डाः दर्शिताः सन्ति । तदनन्तरं Hotbird इति विन्यस्तं कुर्वन्तु, यस्मात् केबलात् द्वितीय-पोर्ट्-सङ्गणकेन सह सम्बद्धं भवति ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेDiSEqC पैरामीटर् 2/4 भविष्यति । अमोस् उपग्रहः पोर्ट् ३ इत्यनेन सह सम्बद्धः आसीत् ।
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेअत्र तत्सम्बद्धः पैरामीटर् ३/४ अस्ति । सेटिङ्ग्स् समाप्तस्य अनन्तरं उपयोक्ता टीवी-कार्यक्रमं द्रष्टुं आरभुं शक्नोति । भिन्न-भिन्न-ग्राहकानाम् सेटअप-प्रक्रिया समाना अस्ति, परन्तु विवरणं भिन्नं भवितुम् अर्हति । सेटिंग्स् स्क्रीन् इत्यस्य अधः प्राप्तस्य संकेतस्य लक्षणं दृश्यते । स्तरः गुणवत्ता च प्रतिशतरूपेण दर्शिता अस्ति । इनपुट् समाप्तस्य अनन्तरं भवद्भिः कृतानि सेटिङ्ग्स् रक्षितव्यानि । एतत् कर्तुं केवलं “Menu” कीलम् नुदन्तु । यदि अधिकजटिलस्विचतारचित्रस्य उपयोगः भवति तर्हि अंशस्य हरकः उपलब्धसंयोजकानाम् कुलसङ्ख्यां सूचयिष्यति । यदि कालान्तरे स्वामिना नूतनं ग्राहकं क्रीणाति अथवा तस्य फर्मवेयरं अद्यतनं करोति तर्हि पुनः सेटअपं कर्तव्यं भविष्यति । DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यतेDiSEqC किम्, कथं कार्यं करोति तथा च diseqc कथं संयोजयितुं शक्यते: https://youtu.be/A6T_fel1Sbk

दैसिकं कथं चिनोति

DiSEqC क्रेतुं पूर्वं भवता निर्णयः करणीयः यत् भवता किं कृते तस्य उपयोगः कर्तुं योजना अस्ति । कियन्तः परिवर्तकाः संयोजिताः भवेयुः इति अवलम्ब्य यन्त्रस्य प्रकारं संयोजनयोजनां च चिनोतु । क्रयणकाले भवद्भिः विश्वसनीयं निर्मातारं चयनं कर्तव्यम् । यथा, एतदर्थं भवन्तः प्रसिद्धतमेषु ब्राण्ड्-मध्ये ध्यानं दातुं शक्नुवन्ति । प्रथमानि एव मॉडल् केवलं द्वयोः परिवर्तकयोः सह संयोजितुं शक्यन्ते स्म । अधुना एषा संयोजकसङ्ख्या अपर्याप्तं मन्यते । सर्वाधिकं प्रयुक्तं DiSEqC 1.0, यत् चतुर्भिः उपकरणैः सह कार्यं कर्तुं विनिर्मितम् अस्ति । षड्-अष्ट-आउटलेट्-युक्ताः विकल्पाः सन्ति । तयोः मूल्यभेदस्य तुच्छत्वात् उत्तरस्य क्रयणं श्रेयस्करम् । DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते

सम्भाव्यसंयोजनसमस्याः

DiSEqC इत्यस्य उपयोगेन एकत्रैव अनेकानाम् उपग्रहाणां प्रवेशः भवति । परन्तु कदाचित् अस्य स्विचस्य माध्यमेन संयोजयित्वा संकेतः पूर्णतया वा आंशिकरूपेण वा अन्तर्धानं भवति । एतत् निम्नलिखितविषयाणां कारणेन भवितुम् अर्हति ।

  1. तस्य कारणं सर्वाधिकं सम्भाव्यं स्वागतगुणवत्ता दुर्बलः भवितुम् अर्हति | अतः एंटीना-संरेखणस्य सटीकतायां परीक्षणं महत्त्वपूर्णम् अस्ति । भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् सम्यक् स्थितम् अस्ति तथा च संकेतमार्गे बाधाः नास्ति इति ।
  2. केषुचित् सन्दर्भेषु केबलं सुव्यवस्थितरूपेण न प्रविष्टम् इति कारणं भवितुम् अर्हति . एतत् परीक्षितुं भवद्भिः प्रत्येकं संयोजनं परीक्षितव्यम् ।
  3. कदाचित् उपयोक्ता सशुल्कचैनलस्य भुक्तिं विस्मृतवान् इति कारणेन स्वागतसमस्याः भवितुम् अर्हन्ति | एवं सति भवद्भिः शेषं परीक्ष्य भुक्तिं कर्तुं आवश्यकं धनं प्रविष्टव्यम् ।
  4. यदि एंटीना दीर्घकालं यावत् प्रयुक्तः अस्ति, तथा च DiSEqC बहिः स्थापितः अस्ति, तर्हि दुर्गतेः कारणेन तस्य क्षतिः भवितुम् अर्हति इति संभावना निराकर्तुं न शक्यते
DiSEqC किम्, कथं चयनं कर्तव्यं तथा च dysic कथं संयोजयितुं शक्यते
उपग्रहटीवीसंयोजनसाधनम्
DiSEqC एकं जटिलं इलेक्ट्रॉनिकयन्त्रम् अस्ति । डिस्कस्य कार्यक्षमतां सुनिश्चित्य तस्य कार्यानुष्ठानस्य नियमानाम् अनुसरणं आवश्यकम् । dysik इत्यस्य कार्यक्षमतां कथं पश्यन्तु: https://youtu.be/iXkmymR0K98

प्रश्न उत्तराणि च

प्रश्नः- “यदि कश्चन उपयोक्ता उपग्रहपात्रं क्रीतवन् उपग्रहद्वयात् संकेतान् प्राप्तुम् इच्छति तर्हि सः अस्य कृते द्वितीयं न क्रेतुं शक्नोति वा?” उत्तरम् : “ multifeed -इत्यस्य साहाय्येन भवन्तः एंटीनाम् द्वयोः वा अधिकयोः उपग्रहयोः कृते ट्यून् कर्तुं शक्नुवन्ति । प्रयुक्तानां परिवर्तकानाम् संख्या प्रसारित-उपग्रहानां संख्यायाः अनुरूपं भवितुमर्हति । तेषु प्रत्येकं DiSEqC-यन्त्रेण सह, तस्य माध्यमेन च उपग्रहग्राहकेन सह सम्बद्धं भवति । ततः चैनलानां स्वागतं समायोजितव्यम्। प्रश्नः- “यदि अनेकाः उपग्रहाः संयोजिताः सन्ति, परन्तु तेभ्यः प्राप्तः संकेतः पर्याप्तगुणवत्तायाः नास्ति तर्हि मया किं कर्तव्यम्?”उत्तरम् : “एवं सति भवता द्वयोः कार्ययोः एकं कर्तव्यम् : प्रत्येकं सूक्ष्मरूपेण ट्यून करणीयम् अथवा एंटीनायाः परिमाणं वर्धयितव्यम् । केषुचित् सन्दर्भेषु संकेतमार्गे बाधकं दूरीकर्तुं आवश्यकम् । यथा – यदि कश्चन वृक्षः तम् अस्पष्टं करोति तर्हि उपग्रहस्य डिशं अन्यस्मिन् स्थाने स्थापनीयम् ।

Rate article
Add a comment