उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्

Спутниковое ТВ

उपग्रहदूरदर्शने
परिवर्तकः सर्वाधिकं महत्त्वपूर्णः भागः अस्ति , संकेतस्य गुणवत्ता तस्मिन् निर्भरं भवति, एषः आवृत्तिः ध्रुवीकरणं च परिवर्तकः अस्ति तथा च भिन्नाः आवृत्तिः ग्रहीतुं शक्नोति। अस्मिन् लेखे वयं तस्य अर्थस्य विषये, तस्य चयनस्य विषये च वदामः, भवद्भिः किं किं ध्यानं दातव्यम् इति।

उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्
उपग्रह प्रमुखाः

उपग्रहपरिवर्तकः किम्, किं च सेवते

उपग्रहपरिवर्तकः एकस्य संकेतस्य स्वागतं प्रदाति यत् एंटीनायाः पृष्ठतः प्रतिबिम्बितं भवति, उपग्रहटीवी-ट्यूनर् प्रति प्रवर्धितरूपेण च प्रसारितं भवति एतत् जटिलं तन्त्रम् अस्ति यस्मिन् भौतिकशास्त्रस्य मूलभूतनियमाः सन्ति । एतादृशं परिवर्तकं भवन्तः सुलभमूल्येन क्रेतुं शक्नुवन्ति।

परिवर्तकस्य मुख्यं लक्षणं अतिरिक्तः कोलाहलः अस्ति, यः डेसिबेल्-मात्रायां मापितः भवति । यदा अल्पः कोलाहलः भवति तदा टीवी-मध्ये चित्रं बहु न विकृतं भवति ।

विज्ञाने परिवर्तकः उपग्रहसंकेतं संसाधयति ग्राहकः इति परिभाषितः । वस्तुतः एकस्मिन् एकखण्डे द्वौ यन्त्रौ स्तः । प्रथमं यन्त्रं उपग्रहात् प्राप्तं संकेतं प्रवर्धयति । अत्रैव अतिरिक्तकोलाहलस्य स्तरस्य मुख्या भूमिका भवति । न्यूनमूल्येषु, हस्तक्षेपः बहु न्यूनः भविष्यति, – 0.3 – 0.5 dB ।

LNB अथवा न्यूनशब्दखण्डः इति नाम अपि उपग्रहपरिवर्तकेन ​​सह सम्बद्धम् अस्ति ।

द्वितीयं यन्त्रं तरङ्ग-आवृत्तीनां परिवर्तनं करोति । तेषां साहाय्येन दूरस्थप्रवेशद्वारा ग्राहकं वा टीवीं वा संकेतः प्रसारितः भवति । संकेतसञ्चारार्थं ऑफसेट् उपग्रहव्यञ्जनं इष्टतमम् अस्ति । अत्र एतत् सर्वं कथं कार्यं करोति इति प्राथमिकव्याख्यानम् अस्ति :
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्परिवर्तकः प्राप्तं संकेतं दृढतरं करोति । एतेन एंटीना ग्राहकेन सह संयोजयति तस्मिन् केबले हानिः क्षतिपूर्तिः भवति । ग्राहकः संकेते स्वस्य कोलाहलं योजयति । तेषां नित्यं शक्तिः भवति। केवलं एंटीनातः उपग्रहसंकेतः प्रबलः नास्ति, अतः केबलस्य अन्तः दुर्बलः भवति, अतः तस्य प्रवर्धनस्य आवश्यकता वर्तते । परन्तु यन्त्रं संकेते स्वस्य कोलाहलं प्रविशति अतः तेषां लघुत्वं महत्त्वपूर्णम् । परिवर्तकं भिन्न-भिन्न-ब्राण्ड्-भ्यः क्रेतुं शक्यते ।

परिवर्तकः प्राप्तं संकेतं दृढतरं करोति । एतेन एंटीना ग्राहकेन सह संयोजयति तस्मिन् केबले हानिः क्षतिपूर्तिः भवति । ग्राहकः संकेते स्वस्य कोलाहलं योजयति । तेषां नित्यं शक्तिः भवति। केवलं एंटीनातः उपग्रहसंकेतः प्रबलः नास्ति, अतः केबलस्य अन्तः दुर्बलः भवति, अतः तस्य प्रवर्धनस्य आवश्यकता वर्तते । परन्तु यन्त्रं संकेते स्वस्य कोलाहलं प्रविशति अतः तेषां लघुत्वं महत्त्वपूर्णम् । परिवर्तकं भिन्न-भिन्न-ब्राण्ड्-भ्यः क्रेतुं शक्यते ।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्
कन्वर्टर चिप् [/ caption] विकिरणकः एकप्रकारस्य गौण-अन्तेना अस्ति यः मुख्यात् प्रेषितसंकेतान् गृह्णाति । परिवर्तकः उच्च-आवृत्ति-संकेतं प्रवर्धयति, निम्न-आवृत्ति-संकेते परिणमयति च, उदाहरणार्थं, 12000 मेगाहर्ट्ज-संकेतं 1250 मेगाहर्ट्ज-समान-आवृत्तौ परिणमति केबले संकेतः पूर्णतया क्षीणः न भवति इति कार्यं करोति । आदर्शतः उच्चपरिभाषायां उच्चगुणवत्तायुक्ताः संकेताः टीवी-मध्ये प्राप्यन्ते । परिवर्तकः ध्रुवीकरणं अपि स्विच करोति । वाहिनीषु न केवलं भिन्नाः आवृत्तयः सन्ति, अपितु भिन्नाः ध्रुवीकरणाः अपि सन्ति । केचन लम्बवत् ध्रुवीकरणं कुर्वन्ति, केचन क्षैतिजरूपेण। परिवर्तकः कथं परिवर्तितः इति महत्त्वपूर्णम्। पृथिव्याः उपरि विभिन्नेषु स्थानेषु दिशाः भिन्नाः भवन्ति ।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्

उपग्रह-डिश-परिवर्तकाः के प्रकाराः सन्ति

परिवर्तकस्य, अधिकसटीकतया LNB इति उच्यते, तरङ्ग आवृत्तिः “Ku” (10 … 13 GHz) अथवा “C” परिधिं (3.5 … 4.5 GHz) 0.95 … 2.5 GHz यावत् परिवर्तयितुं आवश्यकं भवति, यत्… ग्राहकपर्यन्तं न्यूनतमकेबलहानिभिः संकेतस्य प्रसारणं सम्भवं करोति । एतेन सस्तेन समाक्षीयकेबलस्य उपयोगः सम्भवः भवति तथा च तस्य दीर्घता २०-३० मीटर् यावत् भवति येन संकेतः नष्टः न भवति । K\ सर्वे परिवर्तकाः कोलाहलेन भिन्नाः भवन्ति। तेषां विविधता अन्यथा महती अस्ति। तत्र निम्नलिखित परिवर्तकाः सन्ति : १.

  1. “C” कृते परिवर्तकः ।
  2. “कु” कृते परिवर्तकः ।
  3. सार्वभौमिक”।

[caption id="attachment_3536" align="aligncenter" width="250"]
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्LNB C band satellite antenna converter

कस्मिन् पट्टे, “Ku” अथवा “C”, इदं प्रयुक्तम् इति निर्धारयितुं आवश्यकम् यन्त्राणां मध्ये महत् अन्तरं भिन्न-भिन्न-आवृत्ति-परिधिषु तेषां कार्ये अस्ति । आवृत्तिपरिवर्तकः विविधमौसमस्थितौ कार्यं करोति ।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्

उपग्रहपरिवर्तकस्य संचालनस्य सिद्धान्तः

परिवर्तकः तरङ्गानाम् एकत्रीकरणं कृत्वा विद्युत्मूलसंकेतेषु परिणमयति, ये संकेतं ग्राहकं प्रति प्रसारयन्ति । LNB परिवर्तकः एंटीनायाः केन्द्रस्थाने स्थापितः भवति, यत्र तरङ्गाः केन्द्रीकृताः भवन्ति । संकेतः परिवर्तके प्रवर्धितः भवति, न्यूना आवृत्तौ परिवर्तितः भवति । C अथवा Ki तः L-बैण्ड् मध्ये संकेतं स्थानान्तरयितुं भवन्तः एकं स्थानीयं दोलकं आवश्यकं यत् रेडियो संकेतं जनयति । मिश्रकः तृतीयसंकेतं प्राप्तुं साहाय्यं करोति, यत् प्रथमयोः भेदः अस्ति । फलतः इति निष्पद्यते ।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्कि श्रेण्यां, विपरीतरूपेण उपग्रहात् प्राप्तस्य संकेतस्य आवृत्त्या स्थानीयदोलकस्य आवृत्तिः गण्यते । अन्यत् अपि वैशिष्ट्यम् अस्ति । भवन्तः सम्पूर्णं Ki-बैण्ड् L-बैण्ड् मध्ये स्थानान्तरयितुं न शक्नुवन्ति । वा परिवर्तकस्य एकः स्थानीयः दोलकः भवति तथा च सम्पूर्णं Ki-बैण्ड् न आच्छादयति, अथवा उपग्रहसंकेतः केवलं आंशिकरूपेण L-बैण्ड् मध्ये गच्छति, श्रेण्याः अधः वा उपरि वा सम्मिलितः भवति द्वितीयः प्रकारः परिवर्तकाः सार्वभौमिकः अस्ति , अस्मिन् २ स्थानीयदोलकाः सन्ति, येषु द्वितीयः Ku श्रेणीयाः शीर्षं आच्छादयति । विशेषसंकेतेन नियन्त्रितस्य इलेक्ट्रॉनिककीलस्य उपयोगेन परिधिः स्विचः भवति । परिवर्तकस्य अन्तः धातुनिर्माणम् अस्ति । यन्त्रस्य पूरणं धातुप्रकरणे निगूढं भवति, यत्र F-संयोजकस्य कृते निर्गमः प्रविष्टः भवति । परिवर्तकस्य भिन्नसङ्ख्यायाः निर्गमाः भवितुम् अर्हन्ति । कदाचित् अष्टावधिः भवति ।

उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्
सार्वभौमिक उपग्रह परिवर्तक

परिवर्तकस्य कार्यक्षमतायाः कृते कथं जाँचः करणीयः

परिवर्तकस्य सेवाक्षमतायाः जाँचः अतीव सुलभः अस्ति । यदि भवतः टीवी-इत्यस्य संकेतस्य बोधस्य समस्या अस्ति तर्हि भवतः द्रष्टव्यं यत् वस्तुतः परिवर्तनकर्त्रे विषयः अस्ति वा इति । प्रथमं भवद्भिः ग्राहकात् एंटीनापर्यन्तं केबलं नेत्रेण परीक्षितव्यम्, यदि कुत्रापि भग्नम् अस्ति । यदि केबलं अक्षुण्णं अस्ति तर्हि भवन्तः डिश-शिरः, ततः तारैः सह सम्पर्काः, तत्र सुलभतरः विकल्पः अस्ति, यथा, एतत् शिरः परिवर्त्य पश्यन्तु यत् संकेतः परिवर्तितः अस्ति वा इति। ततः भवन्तः अवगन्तुं शक्नुवन्ति यत् समस्यायाः कारणं भग्नपरिवर्तके अस्ति वा अन्यस्मिन् नोड् मध्ये अस्ति वा । उपग्रहशिरः कथं चयनं कृत्वा उपग्रह-डिश-परिवर्तकस्य कार्यक्षमतायाः जाँचः करणीयः, उपग्रह-डिश-परिवर्तकाः द्वौ, त्रयः चत्वारि च आउटपुट्-युक्ताः: https://youtu.be/s6IW8HPgTEE

LNB कथं चिनोति, किं अन्वेष्टव्यम्

परिवर्तकस्य चयनार्थं कोलाहलचित्रं मुख्यं मापदण्डं भवति । आवृत्तिपरिधिः, चरणकोलाहलः, प्रयुक्तः धारा, ध्रुवता च चयनं कुर्वन् विचारः महत्त्वपूर्णः अस्ति । अत्यन्तं महत्त्वपूर्णाः घटकाः सन्ति कोलाहलस्य आकृतिः, लाभः च । सद्रूपेण पॅकेजिंग् इत्यत्र कोलाहलस्य आकृतिः सूचितव्या । उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्यदि न निर्दिष्टं तर्हि यन्त्रं न क्रीणीत । तत्सह, न्यूनगुणकः अपि परिवर्तकस्य उच्चगुणवत्तायाः भविष्यति इति गारण्टीं न ददाति । एतत् पैरामीटर् केवलं प्रयोगशालायां एव परीक्ष्यते । अतः तेषु स्थानेषु एव यन्त्राणां क्रयणं श्रेयस्करम् येषु परीक्षणं कृत्वा स्वस्य उत्तमं विवरणं दातुं समर्थाः सन्ति । अन्तर्जालस्य रेडियोभागभण्डारयोः च सार्वत्रिकं परिवर्तकं सस्तेन क्रेतुं शक्यते । एषः एव उत्तमः विकल्पः । उपग्रहपरिवर्तकं कथं चयनीयम् : https://youtu.be/nP7UpiEubro

विशिष्टानि आदर्शानि

Tricolor इत्यस्य उपग्रह-व्यञ्जनस्य परिवर्तकः तस्य विश्वसनीयतायाः कारणात् लोकप्रियः अस्ति, तदतिरिक्तं, भवान् तत् सुलभमूल्येन क्रेतुं शक्नोति । महत् मूल्यं न भविष्यति, परन्तु गृहस्वामिभ्यः उच्चगुणवत्तायुक्तं संकेतं प्रदास्यति।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्Tricolor [/ caption] इत्यस्मात् उपग्रहशिरः ALYNO उपग्रहदूरदर्शने द्वयोः परिवर्तकयोः आधारेण संयुक्तः C + Ku परिवर्तकः अस्ति । अस्य आश्रितं उत्पादनं “Ferret direct focus Twin-Twin” अस्ति, यत् एकदा एव द्वयोः श्रेणीयोः नित्यं संकेतस्वागतं प्रदाति: C तथा Ku । केवलं निष्क्रियमल्टीस्विच् 4/2 इत्यनेन सह मिलित्वा कार्यं करोति । ऑफसेट् एंटीना कृते निर्मितम्। पॉलीइथिलीन टोपियां। सामान्य उपग्रह GSLF-51E कनवर्टर तरंगमार्गव्यासस्य सह: 40 मिमी (मानक); connector type: 75 F-प्रकारः ग्राहकानाम् अपि लोकप्रियः अस्ति । परिवर्तकः Galaxy Innovations GI-301 एकः वृत्ताकारध्रुवीकरणपरिवर्तकः अस्ति । दैनन्दिनजीवने अस्य उपयोगः अतीव सुलभः अस्ति ।

एंटीनायां डिजाइनं स्थापना च

विद्युत्चुम्बकीयरेडियोतरङ्गाः दर्पणस्य उपरि पतन्ति । तस्य आकारस्य गोलरूपत्वात् दर्पणक्षेत्रे पतन् संकेतः केवलमेकदिशि प्रतिबिम्बितः भवति, एकस्मिन् बिन्दौ केन्द्रितः किरणः निर्मीयते आवश्यकं यन्त्रं “केन्द्रे” – उपग्रहपरिवर्तके एव स्थापितं भवति । अयं मयूखः तस्य उपरि पतति। परिवर्तकस्य मुख्यतत्त्वानि विकिरणकर्त्ता, तरङ्गमार्गदर्शकः यस्य माध्यमेन संकेतः गच्छति, तरङ्गानाम् नाडीरूपेण परिणमयति इति इलेक्ट्रॉनिक-एककम् परिवर्तकः आवृत्तिं परिवर्तयति, ध्रुवीकरणं, उच्चगुणवत्तायुक्तं संकेतं प्रदाति । उच्चगुणवत्तायां टीवीं द्रष्टुं विनिर्मितम्।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्

चयनं संस्थापनं च कुर्वन् त्रुटयः, तानि कथं परिहर्तव्यानि

प्रायः प्रकरणस्य गुणवत्ता अनुचितरूपेण चयनं भवति । कार्यस्थल – गली। उपयोगकाले तापमानस्य उतार-चढावस्य कारणेन यन्त्रं प्रभावितं भवति । अतः यन्त्रस्य शरीरं उच्चगुणवत्तायुक्तं भवितुमर्हति । हटनीयं सूर्यावरणं विकिरणप्रतिरोधी भवितुमर्हति । अतः पुनः उच्चगुणवत्तायुक्तं सामग्रीं चिन्वन्तु ।

महत्वपूर्णः! यन्त्रस्य किमपि अवसादनिवृत्त्या वायुमण्डलस्य आर्द्रता तत्र प्राप्स्यति, येन भङ्गः भविष्यति ।

शरीरस्य वर्णः उज्ज्वलः न भवेत्, अन्यथा उज्ज्वलप्लास्टिकं चोदयन्तः पक्षिणः आकर्षयिष्यति ।
उपग्रहपरिवर्तकं कथं चयनं कर्तव्यं कथं च परीक्षितव्यम्स्थापनात् पूर्वं यन्त्रं कथं कार्यं कर्तुं समर्थं इति द्रष्टुं महत्त्वपूर्णम् ।

महत्वपूर्णः! एंटीना उपग्रहेण सह न ट्यून् न भवति चेदपि कार्यं कुर्वन् यन्त्रं संकेतं दर्शयति |

प्रश्न उत्तराणि च

परिवर्तकः वा परिवर्तकः वा ? तत्सत्यम् : परिवर्तकः, कस्मिन् अपि मूल्ये च । एतेन रूसीभाषायाः विदेशीयभाषायाः च नियमानाम् अनुपालनं भवति । MTS TV प्राप्तुं कः परिवर्तकः उपयुक्तः अस्ति ? उत्तरम् : रेखीय कु-पट्टी ध्रुवीकरणं भवति। सम्यक् कार्यं करिष्यति। किं मूल्येन उपग्रहपरिवर्तकं क्रेतुं शक्यते ? ३५० रूबलमूल्येन एतत् यन्त्रं क्रेतुं शक्यते । उपग्रहदूरदर्शनस्य मुख्यभागेषु परिवर्तकः अन्यतमः अस्ति । आवृत्तिं परिवर्तयति, ध्रुवीकरणं परिवर्तयति । अतः दक्षिणशिरः क्रेतुं महत्त्वपूर्णं भवति, यस्य कोलाहलः अल्पः भवति, यः च श्रेणीविशेषस्य कृते उपयुक्तः भवति । अतः, परिवर्तकं अतीव सावधानीपूर्वकं चयनं कर्तव्यम् ।

Rate article
Add a comment