उपग्रहं स्थापयित्वा , उपयोक्ता दर्जनशः रोचककार्यक्रमानाम् अभिगमनं प्राप्नोति । परन्तु कदाचित् ग्राहकः अन्येभ्यः उपग्रहेभ्यः अतिरिक्तकार्यक्रमं प्राप्तुम् इच्छति परन्तु एकस्मिन् डिश इत्यत्र । एवं सति तस्य निम्नलिखितविकल्पाः सन्ति ।
- प्रत्येकं समये स्वस्य उपग्रहं पुनः समुचितप्रसारण उपग्रहे ट्यून् कुर्वन्तु | एषा श्रमसाध्यः प्रक्रिया यद्यपि अत्यन्तं किफायती अस्ति ।
- उपयोक्तुः रुचिकराः सर्वे उपग्रहाः आच्छादयितुं स्वयमेव द्वौ वा अधिकौ उपग्रहपात्रौ स्थापयन्तु । तेषु प्रत्येकं विन्यस्तं कर्तव्यं भविष्यति । ते भवन्तं आवश्यकान् सर्वान् कार्यक्रमान् प्राप्तुं शक्नुवन्ति, परन्तु एंटीनास्थापनस्य समस्याः भवितुम् अर्हन्ति ।
- केचन प्रकाराः एंटीनाः सन्ति येषां प्रत्येकस्य उपग्रहस्य सूक्ष्म-समायोजनस्य आवश्यकता नास्ति | ते ४०-६० डिग्रीपर्यन्तं क्षेत्रे सर्वान् संकेतान् प्राप्तुं समर्थाः भवन्ति । एतादृशस्य यन्त्रस्य उदाहरणं टोरोइडल् एंटीना अस्ति ।
उपग्रह डिशस्य प्रकाराः - मल्टीफीड् इत्यस्य उपयोगेन एकस्मात् डिशात् एकत्रैव अनेकानाम् उपग्रहाणां प्रवेशं प्राप्तुं शक्नुवन्ति | अस्मिन् सन्दर्भे एकस्मिन् एंटीना-मध्ये अनेकाः परिवर्तकाः स्थापिताः भवन्ति, ये बहु-आहार-मध्ये नियताः भवन्ति, येषु प्रत्येकं विशिष्ट-उपग्रहात् कार्यक्रमानां स्वागतं करोति

किमर्थं बहुभोजनस्य आवश्यकता अस्ति, अथवा सम्पूर्णस्य प्लेटसङ्घस्य अपेक्षया एकं धारकं क्रेतुं सुकरम् अस्ति वा
यः उपयोक्ता कतिपयान् उपग्रहचैनलान् पश्यतितेषां विकल्पेन असन्तुष्टाः भवेयुः। यथा – अन्येभ्यः उपग्रहेभ्यः प्रसारिताः केचन तेषु योजयितुम् इच्छति । स्थितिनिवारणाय तेषां प्रत्येकस्मात् स्वागतस्य आयोजनं कर्तव्यम् । यदि एंटीना कतिपयान् आवश्यकतान् पूरयति तर्हि एकस्मिन् समये अनेकाः परिवर्तकाः स्थापयितुं शक्यन्ते । तेषु प्रत्येकं विशिष्टात् उपग्रहात् स्वागतं करिष्यति । एवं उपयोक्त्रेण तस्य रुचिकरसर्वकार्यक्रमेषु प्रवेशः भविष्यति । यदि ते भुक्ताः सन्ति तर्हि भवद्भिः द्रष्टुं दातव्यं भविष्यति। एकस्मिन् डिश-मध्ये अनेक-उपग्रहेभ्यः कार्यक्रमान् द्रष्टुं बहु-फीड्-इत्यस्य उपयोगः न्यूनतम-महत्त्वपूर्णः विकल्पः अस्ति । अनेक उपग्रहेभ्यः उपग्रहटीवीदर्शनस्य आयोजनस्य एषा पद्धतिः सस्तीतमः इति तथ्यस्य अतिरिक्तं, परन्तु एषा पद्धतिः यथासम्भवं आर्थिकरूपेण अन्तरिक्षस्य उपयोगं कर्तुं शक्नोति, यत् विशेषतया महत्त्वपूर्णम् अस्ति, यदि बहुमहलभवनस्य भित्तिस्थाने एंटीना स्थापितः भवति।


दोषाः तेषां समाधानं च
बहुफीड् इत्यस्य उपयोगेन तेषां उपयोगः आफ्सेट् एंटीना इत्यनेन सह मिलित्वा करणीयः । [caption id="attachment_3555" align="aligncenter" width="332"]
Offset dish wall mount

- भविष्ये स्वामिना अन्येषां उपग्रहाणां कृते परिवर्तकान् पुनः विन्यस्तुं इच्छति । एवं सति तेषां स्थानं परिवर्तते ।
- अन्यं परिवर्तकं संयोजयितुं शक्यते भविष्यति।
- सूक्ष्मतरं समायोजनं कर्तुं अतिरिक्तस्थानस्य आवश्यकता भवितुम् अर्हति ।
स्विच् क्रीणन्ते सति भवद्भिः विद्यमानेन दूरदर्शनग्राहकेन सह संगततायाः विषयाः स्पष्टीकर्तुं आवश्यकाः सन्ति । यदा स्थापिते मॉडले अनेकाः निवेशाः सन्ति तदा एतत् सुविधाजनकं भवति ।