उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः च

Спутниковое ТВ

उपग्रहदूरदर्शनस्य
युगः क्रमेण क्षीणः भवति, अन्तर्जालदूरदर्शनस्य नूतनावकाशान् उद्घाटयति । परन्तु ग्रहस्य प्रत्येकस्मिन् बिन्दौ इदानीं सार्वजनिकक्षेत्रे अन्तर्जालः नास्ति । उपग्रहयुक्तं स्थलीयसंकेतं च विशालं गृहं प्रदातुं बहुस्विच् इत्यस्य उपयोगः भवति । अस्य यन्त्रस्य विस्तरेण विश्लेषणं कुर्मः, तस्य आवश्यकता किमर्थम्, कथं सम्बद्धम् इति च ।

उपग्रहपात्राणां कृते बहुस्विचः किम् अस्ति किमर्थं च आवश्यकः

बहुस्विच् उपग्रहस्य स्थलीयसंकेतस्य च कृते एकप्रकारस्य “समीकरणस्य” “वितरकस्य” च भूमिकां निर्वहति । वस्तुतः एतत् लघुयन्त्रम् अस्ति यत् टीवी-प्रेमिणां जीवनं बहु सरलीकरोति ।

उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः च
उपग्रह डिशस्य कृते बहुस्विचः

किमर्थं भवतः आवश्यकता अस्ति

बहुस्विचस्य आवश्यकता किमर्थम् इति अवगन्तुं भवद्भिः एकं प्रहेलिका समाधानं कर्तव्यं यत् भवन्तः कथं स्वस्य ग्राहकानाम् उपग्रहप्रकारस्य दूरदर्शनं निर्बाधरूपेण प्रदातुं शक्नुवन्ति । उपग्रहदूरदर्शनस्य चरमलोकप्रियतायाः समये संचालकानाम् कृते एषः गम्भीरः प्रश्नः उत्पन्नः | प्रथमः सुलभतमः च विकल्पः स्पष्टः अस्ति : एकः क्लायन्ट् = एकः एंटीना/उपग्रहः । सूत्रं सरलम् अस्ति। परन्तु सरलविकल्पेन सह सरलसमस्या उत्पद्यते यत् यदि गृहे ४८ अपार्टमेण्ट् सन्ति, तथा च प्रत्येकं अपार्टमेण्टं उपग्रहटीवी स्थापयितुम् इच्छति तर्हि गृहस्य छतौ ४८ एंटीनाः भविष्यन्ति ये दत्तांशं प्रसारयन्ति। संप्रेषकैः पूर्णतया छतम् आच्छादितं भविष्यति इति भावः । केषुचित् स्थानेषु असुविधाजनकं केषुचित् सर्वथा निषिद्धम् । मुख्या असुविधा केबलानां समूहः अस्ति यत् बाह्यवातावरणस्य सम्मुखं भवति, केवलं छततः अपहृतुं शक्यते । द्वितीयः विकल्पः उपग्रहपरिवर्तकं संस्थापनम् अस्तिग्राहकसङ्ख्यायाः तुल्यनिर्गमसङ्ख्यायाः सह । परन्तु अत्र न केवलं गृहे सर्वेषां ग्राहकानाम्, अपितु सम्भाव्यग्राहकानाम् अपि गणना कर्तव्या । अपि च विपण्यां अधुना 4 अधिकानि उत्पादनानि सन्ति इति परिवर्तकं प्राप्तुं कठिनम् अस्ति। उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः च

  • आवासीयभवनानां छतानि मुखौटानि च मुक्तं करोति , सर्वेषां निवासिनः कृते संकेतस्वागतं सुनिश्चितं करोति।
  • के प्रकाराः यन्त्राणि सन्ति इति कथं चिन्वन्तु

    चयनं कुर्वन् भवता द्वयोः कारकयोः आरम्भः करणीयः : संयोजनाय बिन्दुसङ्ख्या, ते एंटीनातः कियत् दूरं स्थिताः इति । मुख्यलक्षणानुसारं बहुस्विचः अत्र विभक्तः अस्ति : १.

    1. विद्युत् आपूर्तिः : 220 V तः 18 V तः च।
    2. इनपुट् तथा आउटपुट् पोर्ट् इत्येतयोः उपलब्धसङ्ख्या ।
    उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः च
    4 TVs कृते उपग्रह-डिशस्य कृते बहुस्विच्
    बिन्दुसङ्ख्या भवन्तं अवगन्तुं शक्नोति यत् भवन्तः संकेतं पूर्णतया अवशोषयितुं कियन्तः आउटपुट् आवश्यकाः सन्ति

    झरनायोग्यः अथवा अन्तीयः

    एंटीनातः दूरं प्रत्यक्षतया बहुस्विचस्य आवश्यकप्रकारस्य प्रभावं करोति: झरनायुक्तं अथवा टर्मिनलम् ।

    उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः च
    Cascaded and End Multiswitch
    Cascaded इत्यस्य व्यापकरूपेण उपयोगः अपार्टमेण्टभवनेषु, निगमकार्यालयेषु, आवासीयभवनेषु च भवति यत्र बहुसंख्याकाः जनाः सन्ति अस्य प्रकारस्य यन्त्रस्य शक्तिः आवश्यकी नास्ति तथा च संकेतवितरणबिन्दौ (प्रायः भवनस्य प्रत्येकं तलम्) श्रृङ्खलाद्वारा योजितं भवति । यन्त्राणि परस्परं सम्बद्धानि भवेयुः इति महत्त्वपूर्णम् । यदि संकेतप्रवर्धकं संयोजयितुं आवश्यकं भवति तर्हि शक्ति-इञ्जेक्टरः संयोजितः भवति, यस्य कृते २२० वोल्ट्-शक्तियुक्तस्य एसी-आउटलेट्-इत्यस्य आवश्यकता भवति । टर्मिनल्बहुस्विचप्रकारस्य निजगृहेषु लघुकक्षेषु वा स्थापनं अनुशंसितम् अस्ति । एतत् एंटीनायाः निकटदूरतायाः कारणेन भवति । यन्त्रं स्विचबोर्ड् मध्ये समाविष्टं भवति, यतः तस्मिन् एव एंटीनातः केबल् प्रविशति यस्मात् केबल्स् ग्राहकं प्रति गच्छन्ति टर्मिनल् मल्टीस्विच् इत्यस्य विद्युत् आवश्यकम् अस्ति । अर्थात् मीटर् त्रिज्यायाः अन्तः २२० वोल्ट् एसी आपूर्तियुक्तः सॉकेट् भवेत् ।

    सक्रियः निष्क्रियः च बहुस्विचः

    सक्रियः निष्क्रियः च बहुस्विच् मॉडल् इत्यादयः वर्गाः अपि सन्ति । सक्रियप्रतिरूपे एकीकृतसंकेतप्रवर्धकः अन्तर्भवति । यदि भवान् वायुमार्गे एंटीना अपि संयोजयितुम् इच्छति तर्हि एतत् विशेषता आवश्यकम् । विकल्पस्य सरलतायै केचन ब्राण्ड्-संस्थाः स्वस्य उत्पादानाम् लेबलं निम्नलिखितरूपेण कुर्वन्ति ।

    1. प – निष्क्रिय ।
    2. अ – कर्मकम् ।
    3. उ – सार्वभौमिक प्रकार।

    निष्क्रियवर्गस्य कृते एषा सम्भावना न प्रदत्ता । एतत् कर्तुं अतिरिक्तं बाह्यप्रकारस्य प्रवर्धकं संयोजितं भवति, यत् पृथक् क्रेतव्यं भविष्यति । निष्क्रियः सक्रियः च बहुस्विचः निवेशसंकेतस्य मापदण्डेषु परस्परं भिन्नः भवति: निष्क्रियः न्यूनतरं सूचकं दास्यति ।

    यन्त्रस्य बहुस्विच्, प्रयोजनं, अनुप्रयोगः च किम् : १.

    https://youtu.be/cggC3FLtdaE

    संयोजनं सेटअपं च

    बहुस्विचः इनपुट् ( परिवर्तकानां कृते आवश्यकः ), तथा च आउटपुट् (ग्राहकानाम् कृते) कृते संयोजकैः सुसज्जितः अस्ति । निर्गमसंयोजकानाम् संख्या संयोजितग्राहकसङ्ख्यायाः तुल्यम् अस्ति । ग्राहकानाम् संख्या सम्बद्धानां ग्राहकानाम् संख्यायाः अनुरूपं भवति । निर्गमसंयोजकानाम् कार्यस्य सारं अवगन्तुं किञ्चित् अधिकं कठिनम् अस्ति । तस्मिन् कु-पट्टिकासंकेतः प्रदत्तः भवति, यः उपपट्टिकाद्वयेन सह ध्रुवीकरणप्रकारेषु विभक्तः भवति । अस्य अर्थः अस्ति यत् एकस्मात् संप्रेषकयन्त्रात् (अस्माकं सन्दर्भे उपग्रहात्) धारायाः पूर्णवर्णक्रमं प्राप्तुं भवद्भिः ४ स्विच-निवेशानां उपयोगः करणीयः भविष्यति, ये चतुर्भिः परिवर्तक-निर्गमैः (केषुचित् सन्दर्भेषु भिन्न-भिन्न-परिवर्तकाः) सह सम्बद्धाः भविष्यन्ति उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः चनियमितं स्थलीय-एंटीना “Terr” उत्कीर्णन-सहितं संयोजकेन सह सम्बद्धं भवेत्, अथवा a बाह्यरूपेण विडियोकैमरातः संकेतः भवति । रेडियल मल्टीस्विच् संयोजयितुं निम्नलिखितयोजनायाः उपयोगः भवति :
    उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः चचित्रे MR516 मॉडल् दृश्यते । सूत्रे नाम आधारेण योजना ५ * १६ भविष्यति । तत्र ५ निवेशाः (१ स्थलीयटीवी कृते), उपग्रहसञ्चारस्य कृते च ४ भविष्यन्ति । ४ संयोजनानि यतः प्रत्येकस्य ध्रुवीकरणस्य द्वौ परिधिः भवति ।

    उपदेशः! निम्न-उच्च-परिधियोः निर्धारकस्य सीमारूपेण ११७०० मेगाहर्ट्ज-आवृत्तेः उपयोगः अनुशंसितः अस्ति । एषः एव सूचकः एकप्रकारः विभागकः ।

    वायुमार्गे एंटीनायाः अनन्तरं टीवी-रेन्ज-प्रवर्धकः स्थाप्यते । प्रायः बहुस्विच्-मध्ये टीवी-समर्थनं निष्क्रियं भवति, यत्र किमपि प्रवर्धनं नास्ति । एतत् वायुमार्गेण संकेतस्य ग्रहणभेदस्य कारणेन भवति, यस्य दुरुपयोगेन भ्रमः उत्पद्यते । अधोलिखिते चित्रे भिन्न-भिन्न-अन्तेनाभ्यः द्वयोः परिवर्तकयोः सह यन्त्रस्य संयोजनस्य आलेखः दर्शितः अस्ति तथा च एकेन स्थलीय-एकेन सह:
    उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः चउपरिष्टाद् चित्रे प्रत्येकं डिशतः क्वाड्-परिवर्तकः कथं बहिः आगच्छति इति दर्शितम् अस्ति अन्ते उपग्रहस्य कृते ८ इनपुट्, ३२ आउटपुट्, टीवी इनपुट् इत्यत्र प्रवर्धनेन सह स्थलीयसंकेतस्य कृते मानकं १ च निर्गतम् । कैस्केड् मल्टीस्विच् निम्नलिखितरूपेण सम्बद्धः अस्ति ।
    उपग्रहस्य डिशस्य कृते बहुस्विचस्य उद्देश्यं, चयनं, उपयोगः चमॉडल MV516 इत्यस्मिन् डाई-कास्ट् मेटल आवासः अस्ति यत् संरचनायाः बाह्यविद्युत्चुम्बकीयहस्तक्षेपात् रक्षति । स्थलीय-टीवी-कृते निष्क्रिय-सक्रिय-मार्गौ स्तः । बहुस्विचस्य उपयोगेन १० टीवी-इत्येतत् एकस्मिन् एंटीना-सङ्गणके कथं संयोजयितुं शक्यते: https://youtu.be/BjFxA5Fv_IM

    बहुधा पृष्टाः प्रश्नाः समाधानं च

    प्रथमः बहुधा पृष्टः प्रश्नः अस्ति यत् “बहुस्विच् कीदृशं संकेतं प्रसारयितुं शक्नोति?” उत्तरम् : स्पष्टस्य उपग्रहरूपान्तरणस्य अतिरिक्तं बहुस्विच् टीवी-निवेशद्वारा वायु-प्रवर्धकान् अपि पूरयति । द्वितीयः प्रश्नः अस्ति यत् “किमर्थं अहं केवलं ग्राहकस्य उपयोगं कर्तुं न शक्नोमि?”। उत्तरम् : भवान् शक्नोति, परन्तु एषः विकल्पः तेषु कक्षेषु उपयुक्तः नास्ति येषु ३ ग्राहकानाम् अधिकं स्थापनं न अनुमतम्। संकेतः विभक्तः इति मा विस्मरन्तु, तस्मात् बद्धहस्तस्य प्रभावः सृजति । तृतीयः प्रश्नः अस्ति यत् “अहं स्वयमेव ग्राहकस्य उपरि आगच्छन्तं भारं कथं न्यूनीकर्तुं शक्नोमि?” उत्तरम् : एतत् कर्तुं बहुस्विच् क्रेतुं शक्यते, यस्मिन् पृथक् विद्युत् आपूर्तिः पूर्वमेव प्रविष्टा अस्ति । चतुर्थः प्रश्नः : “किं अहं एकस्य उपग्रहप्रणाल्याः कृते बहुस्विच्, DiSEqC, द्विप्लेक्सर च उपयोक्तुं शक्नोमि?”।उत्तरम् : “आधुनिकप्रौद्योगिकीभिः एतत् किमपि समस्यां विना कर्तुं शक्यते।” पञ्चमः प्रश्नः- “यूरोपीय-उपग्रहस्य कृते मया कः परिवर्तकः ग्रहीतव्यः?”। उत्तरम् : “सार्वभौमिक”। षष्ठः प्रश्नः : “अहं २ ग्राहकाः एकस्मिन् डिश-सङ्गणके संयोजयितुम् इच्छामि । क्रेतुं सर्वोत्तमः ग्राहकः कः ? उत्तरम् : न, भवतः परिवर्तकस्य आवश्यकता अस्ति। सप्तमः प्रश्नः- “स्विचः किम्?”। उत्तरम् : DiSEqC. यन्त्रस्य मुख्यसिद्धान्तः बहुस्विचसञ्चालनस्य अवधारणा च अतीव सरलः अस्ति : अधिकाः उपयोक्तारः भवितुं न्यूनाः एंटीनाः । खलु च । एकः लघुः स्थिरः लोहपट्टिकानां समूहस्य स्थाने, अनेकजीवनस्थानानां तनावस्य सन्तुलनं च कर्तुं शक्नोति । संकेतं पृथक् कर्तुं प्रयुक्तम् ।

    Rate article
    Add a comment