ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग

Спутниковое ТВ

प्रसारितध्वनिप्रतिबिम्बस्य गुणवत्तायाः दृष्ट्या अन्येभ्यः एंटीनाभ्यः
उपग्रहस्य अनेकाः लाभाः सन्ति । उपग्रह-अन्तेनाः आफ्सेट्-प्रत्यक्ष-केन्द्रित-रूपेण विभक्ताः सन्ति (ग्राहक- उपग्रह-टीवी -मध्ये टोरोइडल्- इत्यस्य उपयोगः अत्यन्तं दुर्लभः भवति), येषु प्रत्येकस्य स्वकीयाः लाभाः, हानिः च सन्ति लेखः एतादृशानां प्लेट्-मध्ये भेदानाम्, स्थापनायाः, संचालनस्य च विषये कथयति ।

ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
उपग्रह डिशस्य प्रकाराः

आफ्सेट् तथा डायरेक्ट् फोकस सैटेलाइट डिश किम्

दर्पणक्षेत्रयुक्ताः एंटीनाः आफ्सेट्, डायरेक्ट् फोकस इति विभक्ताः भवन्ति । उभयत्र प्रतिबिम्बितपरवलयिकव्यञ्जनानि सन्ति, परन्तु महत्त्वपूर्णाः भेदाः सन्ति । आफ्सेट् एंटीना द्वितीयस्य इव विस्तृतरूपेण सेवां न प्राप्नोति । प्रत्यक्ष-केन्द्रित-अन्तेनानां अन्यत् नाम अस्ति – अक्षसममितम्, यतः तेषां समरूपता एकं अक्षं परितः निर्मितं भवति । तेषां दर्पणं क्रान्तिस्य पराबोलोइड् अस्ति, आकारः गोलः अस्ति, संरचना ज्यामितीय-अक्षस्य विद्युत्-अक्षस्य सह संयोगे योगदानं ददाति तस्मिन् एव अक्षे परावर्तकस्य किनारेषु विशेषनिर्माणयुक्तः परिवर्तकः संलग्नः भवति । ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गयदि उपग्रहाः परस्परं समीपे सन्ति तर्हि द्वयोः उपस्थितौ एकेन ऑफसेट् एंटीनाद्वारा ते गृह्यन्ते त्रीणि वा परिवर्तकाः । मल्टिफ्रिड् इत्यस्य उपयोगेन अतिरिक्तपरिवर्तकाः संलग्नाः भवन्ति । कदाचित् चतुर्णां उपग्रहाणां स्थापनं सम्भवति । उपग्रहत्रयस्य स्थापनां विचार्यताम् । एंटीना स्थापयितुं , उपग्रहाः कक्षायां कुत्र सन्ति इति निर्धारयितुं आवश्यकम् । तत्र कार्यक्रमाः, यन्त्राणि च सन्ति ये स्थानं निर्धारयन्ति, परन्तु समीपस्थैः प्लेटैः मार्गदर्शनं कर्तुं शक्नुवन्ति ।

ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
उपग्रहस्य दिगंशं ऊर्ध्वतां च समायोजयन्
कक्षां उत्तलसेतुरूपेण कल्पयामः । प्रथमः परिवर्तकः मध्ये स्थिते उपग्रहे स्थापितः भवति । पार्श्वे परिवर्तकाः दर्पणप्रतिमानुसारं स्थापिताः भवन्ति अर्थात् यदा उपग्रहः वामे उपरि च भवति तदा परिवर्तकः दक्षिणतः मुख्यस्य अधः च स्थापितः भवति वृक्षोच्छ्रगृहादिरूपेण मार्गे बाधाः न स्युः इति महत्त्वपूर्णम् ।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
उपग्रह-डिश-स्थापनार्थं समीचीनस्थानं चयनं प्रथमं कार्यम्
उपग्रह-डिश-स्थापनम्:
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
ऑफसेट् एंटीना संस्थापनं विन्यस्तं च
वयं भित्तिमाउण्ट् छततः ९० डिग्री कोणे लम्बवत् स्थापयामः . वयं बोल्ट्, डवेल इत्यनेन दृढतया संलग्नाः भवेम। लंगरबोल्ट् छिद्रेषु चालयित्वा दृढतया पेचयन्ति, अङ्गुष्ठाः विकृष्यन्ते, भित्तिस्थापनं स्थापनीयं, अन्ते च अङ्गुष्ठाः कठिनाः भवन्ति
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
ऑफसेट प्लेट दीवार माउंट

अवधानम्‌! गृहस्य सम्पूर्णं संरचनां स्थापयित्वा ततः भित्तिपर्वते स्थापयितुं श्रेयस्करम्।

कोष्ठके एकः केन्द्रीयः परिवर्तकः स्थापितः भवति तथा च बहुफीड् स्थापिताः भवन्ति येषु पार्श्वपरिवर्तकाः संलग्नाः भवन्ति । प्रथमं वयं उच्चतमस्य उपग्रहस्य कृते बहुफीड् सेट् कुर्मः (यदि भवान् एंटीनायाः सम्मुखः अस्ति तर्हि सः वामभागे अस्ति), चापस्य उपरि बन्धकाः स्थापिताः, एकत्र आकृष्यन्ते, अन्यस्मिन् अन्ते वलयरूपेण बन्धकाः अवश्यमेव स्थापनीयाः अस्य दण्डस्य तत्र धातुनलिकां स्थाप्यते, यस्मिन् परिवर्तकाः धारिताः भवन्ति । बहुभोजने परिवर्तकः स्थापितः भवति । इदं प्रायः १०० अंशं प्रतिघटिकायाः ​​दिशि परिभ्रमति । एकः विभागः प्रायः पञ्चाङ्कानां समः भवति । सूत्रयुक्तं संयोजनम् – षड्वादने। उपग्रहमार्गस्य स्थापना कथं करणीयम् इति विवरणम् .

अवधानम्‌! दक्षिणतः पूर्वदिशि उपग्रहस्थापनकाले परिवर्तकं विपरीतदिशि वेष्टितं भवितुमर्हति ।

द्वितीयतृतीयपरिवर्तकं वयं तथैव सेट् कुर्मः, अल्पसंख्याकेन डिग्रीभिः । वयं यत् स्थापितवन्तः तत् कठिनं कुर्मः। परन्तु भवद्भिः कट्टरतां विना कर्तव्यम्, यथा प्रयत्नस्य क्षणेन अतिशयोक्तिः न भवति। वयं तारस्य त्रीणि खण्डानि सज्जीकृत्य, तान् स्वच्छं कृत्वा F-संयोजकानाम् उपरि विवर्तयामः, रक्षात्मकरबर-आवरणेषु तारानाम् अन्तान् स्वच्छं कुर्मः, एतानि संयोजकानि स्थापयामः। उपग्रहस्य स्थापनम् : १.

  1. कार्यस्य आरम्भे भवद्भिः मुख्यं उपग्रहं स्थापनीयम् । परिवर्तकात् तारः DiSEqC इत्यस्य इनपुट् 1 इत्यनेन सह सम्बद्धः भवति, DiSEqC स्विचस्य “Receiver” इत्यस्य आउटपुट् इत्यस्मात् केबलं रिसीवरस्य (ट्यूनर) इनपुट् इत्यनेन सह सम्बद्धं भवति तथा च उपकरणं उपग्रहेण सह ट्यून् भवति यस्य अस्माकं विशेषे आवश्यकता वर्तते विषय। एतदर्थं उपग्रहग्राहकः टीवी-उपरि आवश्यकेषु मापदण्डेषु स्थापितः भवति । इष्टा आवृत्तिः हस्तचलितरूपेण सेट् भवति ।ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
  2. यदा “LEVEL + QUALITY” इति संकेतः दृश्यते तदा भवद्भिः “QUALITY” इत्यत्र ध्यानं दातव्यम् । लम्बवत् स्थितः एंटीना दक्षिणवामयोः भ्रमति, संकेतस्य अभावे सानुः परिवर्तते । यदा संकेतः गृह्यते तदा वयं अधिकतमं प्राप्नुमः । ततः वयं Scanning इति आरभ्य पश्यामः यत् अस्माभिः समीचीनः उपग्रहः चितः वा इति ।
  3. वयं स्थिरीकरण-नट्स् कठिनं कुर्मः।
  4. वयं परिवर्तकं इष्टेन निवेशेन सह संयोजयामः ।
  5. वयं DiSEqC स्विच् संयोजयामः ।
  6. “Antenna installation” मोड् इत्यस्मिन् उपग्रहग्राहकस्य मेनूमध्ये परिवर्तकसेटिंग्स् चयनं कृत्वा वयं उपग्रहान् क्रमेण DiSEqC सेट् कुर्मः ।
  7. “Automatic setting” मोड् मध्ये वयं सर्वान् उपग्रहान् स्कैन् कुर्मः । ते गृहीताः सन्ति वा इति अस्माभिः पश्यितव्यम्। यदि सर्वं सुष्ठु अस्ति तर्हि भवन्तः टीवीं द्रष्टुं शक्नुवन्ति।

ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गउपग्रहपात्राणां मुख्यप्रकाराः : https://youtu.be/46D9LqMqbzo

प्रत्यक्षं फोकस एंटीना कथं संस्थाप्य स्थापयितव्यम्

संस्थापनस्य सिद्धान्तः अपि तथैव अस्ति, परन्तु सेटअपः किञ्चित् भिन्नः अस्ति । भवन्तः ऊर्ध्वतां दिगंशं च अन्वेष्टुम् अर्हन्ति | तेषां गणना ऑनलाइन गणकयंत्रेण कर्तुं शक्यते । मेनू अध्ययनं कुर्वन्तु, तत्र “Signal level” इति विभागः अस्ति, यः “Level” तथा “Quality” इत्यादीन् महत्त्वपूर्णान् मापदण्डान् दर्शयति ।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गवयं एंटीना संयोजयामः। प्रथमं विवरणं एतादृशं दृश्यते यत्
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गपरावर्तकं संयोजयन्तु । यदि प्रक्षालकाः सन्ति तर्हि तेषां स्थापना अवश्यं करणीयम्। यथा यथा दृढं डिजाइनं भवति तथा तथा उत्तमम्, भवद्भिः एतानि सर्वाणि विशेषतानि उपयोक्तव्यानि ।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गवयं क्लैम्प्स्, नट्स् इत्येतयोः साहाय्येन अर्धान् संयोजयामः ।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गवयं समर्थनसंरचनां संयोजयामः, पादं क्लैम्पेन बध्नामः।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गफास्टनर् चयनं कुर्वन्तु। तदनन्तरं भवता पादौ प्लेट् सेट् कर्तव्यम् । ततः समग्रं संयोज्यते यस्य पादौ मकरसदृशम् । अन्तः नलिकां प्रायः २ मीटर् यावत् बहिः भवितव्यम् । पादयोः स्केलः यदि अस्ति तर्हि कुत्रचित् ३८-४० इति स्थापितः भवति । उपग्रहद्वयस्य कृते प्रत्यक्ष-केन्द्रित-उपग्रह-डिशस्य स्थापना यमल (९०) + एबीसी (७५): https://youtu.be/4vixVSd_-RY

संचालनविशेषताः

कदाचित् एंटीनासंकेतः अतीव दुर्बलः भवति । ततः भवद्भिः पश्यितव्यं यत् प्लेट्-दर्पणाः एतादृशरीत्या विकृताः सन्ति यत् अष्ट-आकृति-सदृशं भवति । महत्त्वपूर्णं यत्, यदि भवान् उद्घाटनस्य समानान्तरं परावर्तकं पश्यति तर्हि किनारेषु एकस्मिन् रेखायां विलीयते । यदि ग्राहकः सम्यक् कार्यं न करोति तर्हि भवद्भिः नूतनं क्रेतव्यम् । कदाचित् न्यूनमहत्त्वपूर्णं कोलाहलचित्रं युक्तं परिवर्तकं क्रेतुं आवश्यकं भवति । कदाचित् भवन्तः तस्यैव बैचस्य अन्यं प्रतिलिपिं क्रीतुम् अर्हन्ति । महत्त्वपूर्णं यत् परिवर्तकस्य फीड् परावर्तकस्य f/d इत्यस्य अनुरूपं भवति।

ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग
विनिर्देशः
यथा यथा परिवर्तकः परावर्तकस्य समीपं गच्छति तथा दूरं गच्छति तथा तथा भवान् फोकल-दीर्घतां जाँचयितुं शक्नोति ।

रोचक तथ्य। वर्षे द्विवारं शरदवसन्तविषुवयोः उपग्रहेण ग्राहक-अन्तेना च सह सूर्यः दृश्यते । ततः उपग्रहसंकेतेन सह सौरविकिरणं परिवर्तके भवति । एतेन संकेतस्य गुणवत्ता न्यूनीभवति । एतेन उपकरणस्य क्षतिः भवितुम् अर्हति । अतः विकिरणकर्तुः पुरतः समये गत्ता अथवा पॉलीइथिलीन (अपारदर्शी) पटलं स्थापयितुं आवश्यकम् ।

भवतः कार्याणां कृते थाली कथं चिन्वितव्या

प्रत्येकं एंटीना स्वकीयेन प्रकारेण उत्तमम् अस्ति। भित्तिपार्श्वे आफ्सेट् स्थापनं सुलभम् अस्ति । ते हिमवृष्टिं न प्राप्नुवन्ति।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्गपरवलयिक-अन्तेना प्रायः उपग्रहेण सह सम्बद्धः भवति [/ caption] परन्तु प्रत्यक्ष-केन्द्रित-अन्तेना फीड्-उपरि विद्युत्-चुम्बकीय-बिन्दुः भवति, सर्वविध-विकृति-रहितः, यः प्रतिबिम्बं सकारात्मकरूपेण प्रभावितं करोति आफ्सेट् एंटीना वर्षणस्य प्रभावेण न प्रभावितं भवति । अस्य अधः गुरुत्वाकर्षणकेन्द्रं नियतं भवति । परन्तु प्रत्यक्ष-केन्द्रित-अन्तेना बृहत्तरे प्रमाणे सेव्यते । अतः कस्य एंटीनायाः चयनं कर्तव्यमिति स्वामिनः एव निर्णयं कुर्वन्ति । किञ्चित्पर्यन्तं आफ्सेट् प्लेट् इत्यस्य उपयोगः अधिकसुलभः भवति, विशेषतः यतः निजीगृहेषु इदं प्राधान्यं भवति । परन्तु तत्सह, उभयम् अपि एंटीना स्वकीयेन प्रकारेण उत्तमम् अस्ति । यदि इष्टं भवति तर्हि बहवः प्रत्यक्ष-केन्द्रित-अन्तेना-अवक्षेपणात् रक्षितुं सफलाः भवन्ति । प्लास्टिकस्य शीशीतः लघुविजर्द्वारा परिवर्तकविकिरणकस्य एव रक्षणाय पर्याप्तम् । अतः प्लेट् इत्यस्य उभयरूपं स्वकीयेन प्रकारेण उत्तमम् अस्ति, व्यक्तिगतस्थित्याः प्रवर्तनं आवश्यकम्।
ऑफसेट् तथा डायरेक्ट फोकस उपग्रह डिश: अन्तरं तथा ट्यूनिङ्ग

निगमन

अतः, उपग्रह-पात्राणि, ये आफ्सेट्-प्रत्यक्ष-केन्द्रीकरणं च भवन्ति, उभौ उपग्रह-संकेतान् सम्यक् गृह्णतः, एतत् तेषां साम्यं । ते पराबोलोइडस्य स्थाने अंशतः आकारे च भिन्नाः भवन्ति, अर्थात्, ऑफसेट् एंटीना समकोणे तिष्ठति, प्रत्यक्षकेन्द्रित-अन्तेना च क्षैतिजरूपेण स्थितः भवति आफ्सेट् एंटीना सर्वविधवृष्टिभ्यः अधिकं रक्षितः भवति, तस्य गुरुत्वाकर्षणकेन्द्रं च उत्तमं भवति, यद्यपि अक्षसममितपात्रे अविकृतं विद्युत्चुम्बकीयबिन्दुः भवति

Rate article
Add a comment