SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति

Спутниковое ТВ

उपग्रहस्य उपयोगेन अनेके रोचकाः कार्यक्रमाः द्रष्टुं शक्यन्ते । उत्तमं संकेतं दातुं भवद्भिः स्वस्य उपग्रहस्य सूक्ष्म-समायोजनं करणीयम् । कतिपयानां अंशानां अपि दोषः संकेतहानिः भवितुम् अर्हति । एतादृशं सेटिंग् कर्तुं विशेषकार्यक्रमानाम् उपयोगः भवति । उपग्रहपात्राणां संरेखणार्थं प्रयुक्तेषु उच्चतमगुणवत्तायुक्तेषु अनुप्रयोगेषु SatFinder अन्यतमम् अस्ति ।

SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
SatFinder अन्तरफलक

एतत् कीदृशं अनुप्रयोगम्, उपग्रह-अन्वेषकस्य किं विशेषता अस्ति

भवान् स्वयमेव उपग्रहं स्थापयितुं शक्नोति . एतत् कर्तुं भवद्भिः कथं कर्तव्यमिति ज्ञातव्यं तथा च संकेतं प्रसारयति उपग्रहस्य विषये सर्वाणि आवश्यकानि सूचनानि भवेयुः । सटीकं दिशां ज्ञात्वा, तेषां निर्देशांकानाम् आधारेण, उपयोक्ता एंटीनाम् गुणात्मकरूपेण ट्यून् कर्तुं अवसरं प्राप्नोति ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इतिSatFinder अनुप्रयोगः भवन्तं निम्नलिखितम् कर्तुं शक्नोति:

  1. Sat Findr इत्यत्र सर्वेषां उपलब्धानां उपग्रहाणां सूची अस्ति यत्र तेषां विषये मूलभूतदत्तांशः अस्ति ।
  2. समीचीनं चित्वा भवन्तः सटीकं दिगंशं ज्ञात्वा तेषां ऊर्ध्वतां, परिवर्तकस्य आवश्यकं झुकावं च निर्धारयितुं शक्नुवन्ति ।SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
  3. प्रत्येकस्य उपग्रहस्य कृते उपलब्धानां चैनलानां सूचीं प्राप्तुं शक्नुवन्ति ।
  4. उपग्रहदत्तांशः न केवलं अङ्कीयरूपेण प्रस्तुतुं शक्यते, अपितु मानचित्रेषु अपि प्रतिबिम्बितुं शक्यते
  5. यदि भवतः स्मार्टफोने कम्पासः अन्तर्निर्मितः अस्ति तर्हि एतेन भवतः प्रत्यक्षतया दिशा निर्धारयितुं साहाय्यं भविष्यति ।
  6. अत्र संवर्धितवास्तविकतासिद्धान्तः प्रयुक्तः । वीडियो कॅमेराद्वारा पश्यन् चयनितस्य उपग्रहस्य दिशां द्रष्टुं शक्यते ।

SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इतिउपयोक्ता उपग्रहप्रसारणं उत्पादयन्तः उपग्रहेषु कस्यापि उपलब्धस्य उपग्रहस्य निःशुल्कचैनलेषु ट्यून कर्तुं शक्नोति | सामान्यतया ग्राहकः प्रदातृणा सह सम्झौतां कृत्वा सशुल्कचैनेल्-प्रवेशं प्राप्नोति । धनं निक्षेप्य सः तान् द्रष्टुं प्रवेशं प्राप्नोति । उत्तरे सः सम्यक् जानाति यत् कस्मात् उपग्रहात् प्रसारणं भवति । SatFinder उपयोक्तारः निम्नलिखितलाभानां लाभं ग्रहीतुं शक्नुवन्ति:

  1. कार्यक्रमस्य वितरणं निःशुल्कं भवति।
  2. उपग्रहं प्रति दिशि दिगंशं, झुकावकोणं च निर्धारयितुं उच्चसटीकतां प्रदाति ।
  3. कार्यकाले कदापि भवन्तः स्क्रीनशॉट् ग्रहीतुं शक्नुवन्ति, प्राप्तं दत्तांशं निश्चयं कुर्वन्ति ।
  4. अन्तरफलकस्य सरलता युक्तियुक्तता च। नवीनः अपि अस्य अनुप्रयोगस्य उपयोगं सहजतया शिक्षितुं शक्नोति।
  5. प्रणालीसंसाधनानाम् अल्पं उपभोगः।
  6. उच्चवेगः।

प्रसारण-उपग्रहानां स्थानं निर्धारयितुं SatFinder इत्येतत् लोकप्रियतमं प्रस्तावम् अस्ति ।

कुत्र डाउनलोड् कर्तव्यं कथं च satfinder app

SatFinder एप् एण्ड्रॉयड् स्मार्टफोने डाउनलोड् कृत्वा इन्स्टॉल कर्तुं शक्यते। https://play.google.com/store/apps/details?id=com.esys.satfinder इत्यत्र उपलभ्यते । एतत् कर्तुं स्मार्टफोनतः निर्दिष्टं पतां उद्घाट्य पृष्ठे “Install” इति बटन् नुदन्तु । तदनन्तरं स्वयमेव एप्लिकेशनं डाउनलोड् कृत्वा संस्थाप्यते। यदि केनचित् कारणेन अस्मिन् क्षणे Google Play उपलब्धं नास्ति तर्हि भवान् कार्यक्रमस्य अन्वेषणार्थं अन्वेषणयन्त्रस्य उपयोगं कर्तुं शक्नोति, उदाहरणार्थं Yandex इति । यथा, यदि भवान् “SatFinder for Android smartphone” इति पाठं प्रविशति तर्हि अन्वेषणपरिणामाः पृष्ठानि दर्शयिष्यन्ति यस्मात् भवान् अनुप्रयोगं डाउनलोड् कर्तुं शक्नोति ।

उपकरण आवश्यकताएँ

एण्ड्रॉयड् ४.१ अथवा उच्चतरस्य संस्करणं स्मार्टफोने संस्थापितम् अस्ति चेत् एषः कार्यक्रमः कार्यं करिष्यति । कार्यप्रक्रियायां भवन्तः GPS इत्यस्य उपयोगं कर्तुं शक्नुवन्ति। उपग्रहस्य दिशां निर्धारयितुं अन्तःनिर्मितकम्पासस्य आवश्यकता भवेत् । तद्विना कार्यक्रमः कार्यं न करिष्यति। कार्यं कर्तुं भवतः दूरभाषे एकः विडियो कॅमेरा भवितव्यः । एताः शर्ताः न पूरयित्वा भवन्तः कार्यक्रमस्य उपयोगं कर्तुं न शक्नुवन्ति ।

उपग्रह-डिश-स्थापनार्थं स्वस्य दूरभाषे उपग्रह-अन्वेषकस्य उपयोगः कथं भवति

कार्यं आरभ्यतुं पूर्वं भवद्भिः सेटिंग्स् करणीयम् । निम्नलिखितबिन्दवः सम्यक् कर्तव्याः भविष्यन्ति।

  1. Audio Alert – उपग्रहस्य समीचीनदिशां निर्धारयन्ते सति ध्वनिसंकेतं सक्षमं निष्क्रियं वा कर्तुं शक्नोति ।
  2. इष्टदिशायाः अन्वेषणं किञ्चित् समीचीनतया भविष्यति। अस्मिन् सेटिंग्स् मदं सेट् कर्तुं शक्यते । यदि अति उच्चं भवति तर्हि भवद्भिः सटीकदिशानिर्धारणाय पर्याप्तं परिश्रमः कर्तव्यः भविष्यति । यदि अपर्याप्तं भवति तर्हि प्राप्तस्य संकेतस्य गुणवत्तां प्रभावितं करिष्यति ।
  3. उपग्रहसूची विभागे , येषां उपग्रहैः सह कार्यं क्रियते तेषां सूची प्रस्तुता भविष्यति एषः अनुप्रयोगः विश्वस्य प्रायः सर्वैः प्रसारण-उपग्रहैः सह कार्यं करोति । तेषां भागमात्रस्य आवश्यकता भवति इति मनसि धारयितव्यम् । अत्र भवान् कार्यक्रमे प्रदर्शितानां उपग्रहानां लघुसूचीं कर्तुं शक्नोति । आवश्यके सति पूरकं वा लघुकरणं वा कर्तुं शक्यते ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
उपग्रहसूची
यदा भवान् प्रथमवारं कार्यक्रमं आरभते तदा भवान् GPS-उपयोगस्य अनुमतिं याच्यते । यदि एतत् न क्रियते तर्हि SatFinder स्वकार्यं कर्तुं न शक्नोति ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
SatFinder GPS इत्यस्य उपयोगाय अनुमतिं याचते
  1. अन्तर्जालं चालू कृत्वा भवनानां अन्तः स्थित्वा जीपीएस-प्रवेशः सर्वदा न सम्भवति इति मनसि स्थापयितुं आवश्यकम् । वीथिकायां वा खिडकीपार्श्वे वा भवितुं वांछनीयम् | केषुचित् सन्दर्भेषु उपयोक्तुः स्थाननिर्धारणं मन्दं भवितुम् अर्हति । यदि एतत् भवति तर्हि भवन्तः यावत् एतत् न भवति तावत् प्रतीक्षितुम् अर्हन्ति ।
  2. अग्रिमः सोपानः इष्टं उपग्रहं निर्दिष्टुं भवेत् | एतेन क्षितिजस्य उपरि ये सन्ति तेषां नामानि प्राप्तव्यानि । एतत् कर्तुं भवद्भिः आवर्धककाचस्य चिह्नं क्लिक् कर्तव्यम् । प्रस्ताविते सूचीयां भवद्भिः इष्टं उपग्रहं चयनं कर्तव्यं भविष्यति ।
    SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
    उपग्रह अन्वेषकेषु उपग्रहानां सूची
  3. ततः परं आवश्यकगणनाः क्रियन्ते तथा च उपयोक्त्रे उपग्रहं प्रति दिशि दिगंशः, ऊर्ध्वता, झुकावः च प्रदत्ताः भवन्ति दिगंशनिर्धारणे चुम्बकीयप्रवणता गृह्यते । एवं सति हरितरेखा उपग्रहं प्रति निर्देशिता भविष्यति, रक्तरेखा च तस्मिन् क्षणे स्मार्टफोनस्य दिशां दर्शयिष्यति । उपयोक्त्रेण दूरभाषस्य स्थानं परिवर्तयितव्यं यथा एतयोः रेखायोः मेलनं भवति ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
उपग्रहं प्रति दिशायाः दिगंशः, ऊर्ध्वता, झुकावः च

सटीकं मूल्यं प्राप्तुं प्रथमं भवद्भिः अन्तः निर्मितं कम्पासं मापनं करणीयम् । एतत् कर्तुं, चालू कृत्वा, भवद्भिः त्रयाणां अक्षाणां विषये अनेकवारं गजेट् परिभ्रमितुं आवश्यकम् ।

आवर्धककाचचिह्नस्य पार्श्वे पुस्तकचिह्नयुक्तं चिह्नम् अस्ति । यदि भवान् तस्मिन् क्लिक् करोति तर्हि गूगल-नक्शा उद्घाट्यते, यस्मिन् उपयोक्तुः स्थानं चिह्नितं भविष्यति । ट्यूनिङ्ग् कृते अन्वेषणविधिद्वयं उपयोक्तुं शक्यते : चापप्रदर्शनम्, पिनपॉइण्ट्-स्थापनं च । प्रथमे सति विडियो कॅमेराद्वारा दर्शनं क्रियते । चित्रे निम्नलिखितदत्तांशः प्रदर्शितः भवति ।

  1. एकः दृश्यचापः (क्लार्कस्य मेखला इति अपि उच्यते) यस्मिन् सर्वे उपलब्धाः उपग्रहाः विविधस्थानेषु स्थिताः सन्ति ।
    SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति
    क्लार्कस्य बेल्ट
  2. चयनित उपग्रहस्य दिशायाः सटीकं चिह्नं भवति ।
  3. पटलस्य अधः उपग्रहस्य दिशि अङ्कीयरूपेण लक्षणं दर्शयति सटीकदत्तांशः सूचितः भवति । ते रेखाद्वयं व्याप्नुवन्ति।

एतेन पद्धत्या प्रसारितउपग्रहस्य दिशां दृग्गतरूपेण निर्धारयितुं शक्यते । एवं सति संकेतग्रहणे बाधाः सन्ति वा इति द्रष्टुं शक्नुवन्ति । आवश्यके सति अत्र दर्शितसूचनाः गृहीतुं स्क्रीनशॉट् ग्रहीतुं शक्नुवन्ति ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इतिदिशां निर्धारयितुं भवन्तः सटीकपरिचयविधानस्य उपयोगं कर्तुं शक्नुवन्ति । तस्मिन् एव काले पटले दृष्टिसदृशं चित्रं दर्शितं भवति । केन्द्रे उपग्रहस्य ऊर्ध्वताकोणः, तस्य दिशि दिगंशः च सूचितः भवति । चतुष्टयेषु पीतानि बाणानि दर्शयितुं शक्यन्ते । ते तदा दृश्यन्ते यदा भवन्तः तत्सम्बद्धदिशि दूरभाषस्य स्थितिं सम्यक् कर्तुं प्रवृत्ताः भवन्ति।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इति

एकदा सम्यक् दिशा स्थापिता जातः तदा बाणाः हरिताः भवन्ति, पटलस्य केन्द्रं दर्शयिष्यन्ति, ततः बजरः ध्वनिं करिष्यति ।

उपग्रहटीवीस्थापनार्थं Sat finder Android अनुप्रयोगस्य अवलोकनम्:

https://youtu.be/o8brGu4RSdo

SatFinder इत्यनेन उपग्रहटीवी कथं स्थापयितव्यम्

संस्थापनप्रक्रियायाः अग्रे गन्तुं भवान् विशेषमापनयन्त्रस्य उपयोगं कर्तुं शक्नोति । टीवी अथवा ट्यूनरस्य अन्तःनिर्मितक्षमता एतत् कार्यं कर्तुं पर्याप्तं न भवेत् । एतादृशं यन्त्रं SatFinder इति कथ्यते । अस्य नाम तस्य उद्देश्यं प्रतिबिम्बयति – उपग्रहस्य अन्वेषणं, संकेतग्राह्यस्य इष्टतममापदण्डनिर्धारणम् ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इतिDevice SatFinder [/ caption] अस्मिन् उपकरणे द्वौ संयोजकौ स्तः । तेषु एकं उपग्रह-डिशं (TO LNB इति पदनामयुक्तं) संयोजयितुं निर्मितम् अस्ति, ट्यूनरतः केबलं अन्येन सह (TO REC) सम्बद्धं भवति । यदा यन्त्रं प्रयुक्तं नास्ति तदा संयोजकानाम् उपरि प्लग् भवन्ति । तत्र समायोजन-गुटिका अस्ति यत् वाम-दक्षिण-भ्रमणं कर्तुं शक्यते । स्केले ० तः १० पर्यन्तं सङ्ख्याः सन्ति अत्र एकः बाणः अस्ति, यः सूक्ष्मतया व्यवस्थितः सन् बृहत्तमां संख्यां दर्शयितव्यम् । ट्यूनिङ्ग् कर्तुं भवद्भिः एंटीना , ट्यूनर् च यन्त्रेण सह संयोजितव्यम् । ट्यूनिङ्ग इत्यत्र इष्टतमस्थानं अन्वेष्टुं एंटीनायाः दिशां परिवर्तयितुं भवति । यदा संकेतः दृश्यते तदा यन्त्रं बीपं कर्तुं आरभते । यन्त्रं यथा यथा उच्चैः बीपं करोति तथा तथा सेटिंग् अधिकं सटीकं भवति ।
SatFinder इत्यनेन सह उपग्रह-ट्यूनिङ्ग्: कथं डाउनलोड् करणीयम्, कथं च उपयोगः करणीयः इतिततः परं संकेतस्य उन्नयनार्थं समायोजन-नॉब् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । तत् विवर्त्य उपग्रहसंकेतं अधिकं समीचीनतया ट्यून् कर्तुं शक्नुवन्ति । सम्यक् दिशां प्राप्तस्य अनन्तरं भवद्भिः एंटीनायाः स्थानं निश्चयितुं आवश्यकम् । ततः ग्राहकः प्रत्यक्षतया उपग्रहपात्रेण सह सम्बद्धः भवति । SatFinder उपकरणस्य उपयोगेन स्वहस्तेन उपग्रहं कथं स्थापयितुं शक्यते: https://youtu.be/jkB05w8GlGA

समस्याः समाधानं च

दुर्बल-वीडियो-कॅमेरा-युक्तेषु दूरभाषेषु भवान् दिवा उज्ज्वल-सूर्यप्रकाशे कार्यं करोति वा इति दत्तांशं द्रष्टुं कठिनं भविष्यति । एवं सति ट्यूनिङ्गकार्यं प्रातः वा सायं वा सर्वोत्तमम् । यदि भवान् उच्चसेटिंग् सटीकतामापदण्डं सेट् करोति तर्हि मापनदोषस्य कारणेन विफलं भवितुम् अर्हति । सटीकता तादृशी भवितुमर्हति यत् उच्चसंकेतगुणवत्तां प्रदाति।. यदि अधिकं उत्थापितं भवति तर्हि तस्य सुधारः न भविष्यति, अपितु समायोजनं दुष्करं एव करिष्यति । कदाचित् भवद्भिः उपग्रहस्य सम्यक् दिशां निर्धारयितुं आवश्यकं भवति यत्र उपयोक्ता स्थितः अस्ति तस्मात् परं स्थाने । कार्यक्रमे एतादृशः अवसरः प्राप्यते। एतत् कर्तुं भवद्भिः सेटिङ्ग्स् मध्ये तत्सम्बद्धं द्रव्यं सक्रियं कर्तव्यम् । यदा कार्यक्रमः प्रचलति तदा भवद्भिः विज्ञापनं द्रष्टव्यम् । यदि भवान् सशुल्कं संस्करणं क्रीणाति तर्हि एतत् निष्क्रियं कर्तुं शक्यते । एतेषु विकल्पेषु अन्ये भेदाः न सन्ति । मुक्तसंस्करणं पूर्णतया कार्यात्मकम् अस्ति ।

Rate article
Add a comment

  1. Iman soleymani

    💡

    Reply