उपग्रहटीवी
स्थापनसमये एंटीनायाः दिशां सम्यक् निर्धारयितुं महत्त्वपूर्णम् अस्ति । सूक्ष्म-ट्यूनिङ्ग् इत्यनेन स्थिरं उच्चगुणवत्तायुक्तं च संकेतं प्राप्तुं शक्यते । उपग्रहचैनलदर्शनार्थं सेटिङ्ग् अल्पं वा दोषं विना वा करणीयम् ।उपग्रह-डिश-स्थापनसमये ऊर्ध्वतायाः दिगंशस्य च गणना
- के प्रकाराः कार्यक्रमाः सन्ति
- एंटीना-ट्यूनिङ्ग्-कृते कार्यक्रमाः
- सङ्गणकस्य उपयोगेन उपग्रहस्य स्थापनार्थं कार्यक्रमः
- Satfinder – एण्ड्रॉयड् कृते उपग्रहटीवी एंटीनास्थापनार्थं कार्यक्रमः
- Dishpointer इति अन्यत् सुलभं झांझं सेटिंग् एप् अस्ति
- आफ्सेट् तथा प्रत्यक्षकेन्द्रित उपग्रहव्यञ्जनानां कृते बहुफीड् स्थापनार्थं बहुफीड्
- iPhone इत्यस्य उपयोगेन उपग्रहं कथं स्थापयितव्यम्
- एकस्य लोकप्रियस्य कार्यक्रमस्य उदाहरणं उपयुज्य संकेतं कथं स्थापयितव्यम्
- प्रश्न उत्तराणि च
के प्रकाराः कार्यक्रमाः सन्ति
उपग्रहसाधनस्थापनार्थं प्रयुक्ताः अनुप्रयोगाः उपग्रहस्य दिशां सम्यक् सूचयितुं निर्मिताः सन्ति । यदि एंटीना सम्यक् दिशि स्थापितं भवति तर्हि उपयोक्त्रे उच्चगुणवत्तायुक्तस्य चित्रस्य गारण्टी भवति । विभिन्नप्रकारस्य कार्यक्रमेषु विभिन्नप्रकारस्य एंटीनायाः उपयोगाय समायोजनं भवति । केचन अनुप्रयोगाः केवलं सामान्यतमप्लेट् – डिजाइन – आफ्सेट् – प्रत्यक्ष – फोकस – सह एव कार्यं कुर्वन्ति | परन्तु एतादृशाः कार्यक्रमाः सन्ति ये अधिकजटिलप्रकारस्य एंटीनाभिः सह कार्यं कुर्वन्ति । अधिकांशतया केवलं एकः संकेतस्रोतः ट्यून् भवति, परन्तु एतादृशाः कार्यक्रमाः सन्ति ये एकत्रैव अनेक उपग्रहेषु ट्यून् कर्तुं शक्नुवन्ति ।
एंटीना-ट्यूनिङ्ग्-कृते कार्यक्रमाः
उपयोक्तुः स्मार्टफोनस्य उपयोगेन अथवा सङ्गणकात्, लैपटॉपतः वा सूक्ष्म-समायोजनं कर्तुं शक्यते । एतत् कर्तुं भवद्भिः विशेषकार्यक्रमेषु एकं डाउनलोड् कृत्वा संस्थापनीयम् ।
सङ्गणकस्य उपयोगेन उपग्रहस्य स्थापनार्थं कार्यक्रमः
उपग्रहसाधनं विन्यस्तुं भवान् Fast Satfinder कार्यक्रमस्य उपयोगं कर्तुं शक्नोति ।https://www.fastsatfinder.com/download.html इति लिङ्कात् कार्यक्रमं डाउनलोड् कर्तुं शक्यते। संस्थापनं चालयितुं च न्यूनतमानि आवश्यकतानि एव सन्ति । कार्यं कर्तुं भवद्भ्यः २५६ मेगाबाइट् रैम् इत्यस्य आवश्यकता भविष्यति, तथैव ऑपरेटिंग् सिस्टम् विण्डोज एक्सपी अथवा ततः परं आवश्यकम् । विन्यस्तं कर्तुं भवद्भिः उपग्रह-डिशं सङ्गणकेन वा लैपटॉप्-इत्यनेन वा समुचित-परिवर्तकस्य माध्यमेन संयोजयितुं आवश्यकम् ।
कार्यक्रमः भुक्तः भवति, परन्तु प्रथमसप्तदिनेषु उपयोक्ता तस्य उपयोगं निःशुल्कं कर्तुं शक्नोति ।
सेटिंग् यथा भवति तथा भवति ।
- कार्यं आरभ्यतुं पूर्वं आवश्यकानि उपकरणानि अवश्यमेव संयोजितव्यानि। अनुप्रयोगस्य आरम्भानन्तरं तत्सम्बद्धे विभागे उपलब्धानां उपकरणानां सूची प्रदर्शिता भविष्यति । भवन्तः यत् इच्छन्ति तत् चित्वा क्लिक् कुर्वन्तु ।
- कार्यक्रमः स्वयमेव उपलब्धानि उपग्रहान् अन्वेषयिष्यति।
- भवद्भिः उपग्रहं, ट्रांसपोण्डरं , कार्यं कर्तुं आवश्यकं सर्वं च चयनं कर्तव्यम् । तत्सम्बद्धानां मापदण्डानां सटीकं मूल्यं पटले दृश्यते ।
मुक्तसंस्करणं भवन्तं उपकरणं पूर्णतया विन्यस्तुं शक्नोति । सशुल्कप्रयोक्त्रे भवन्तः अतिरिक्तरूपेण उपकरणानां दूरनियन्त्रणस्य क्षमताम् प्राप्तुं शक्नुवन्ति ।
Satfinder – एण्ड्रॉयड् कृते उपग्रहटीवी एंटीनास्थापनार्थं कार्यक्रमः
एतादृशेषु प्रसिद्धेषु कार्यक्रमेषु अन्यतमः अस्ति SatFinder . उपग्रहात् उच्चगुणवत्तायुक्तं संकेतं प्राप्तुं एंटीनायाः दिशां कोणं च सम्यक् निर्धारयितुं शक्नोति । तस्य उपयोगं कुर्वन् भवान् निम्नलिखितकार्यक्षमतां उपयोक्तुं शक्नोति ।
- अत्र सर्वेषां उपग्रहाणां सूची अस्ति ये दूरदर्शनं प्रसारयन्ति ।
- चैनल्-सूची उपलभ्यते यस्मात् भवान् समुचितं चिन्वितुं शक्नोति ।
- ट्यूनिङ्ग-प्रक्रियायाः समये प्राप्तानि परिणामानि संख्यात्मकरूपेण प्रदर्शयितुं वा मानचित्रे दर्शयितुं वा शक्यन्ते ।
- इष्टस्य उपग्रहस्य दिशि दिगंशं द्रष्टुं शक्यते ।
- न्यूनशक्तियुक्तेषु उपकरणेषु अपि उत्तमवेगः।
- परिवर्तकसेटिंग् इत्यस्य ऊर्ध्वता कोणः च दत्तांशस्य उपयोगेन निर्दिष्टः भविष्यति

- Google Play इत्यत्र गच्छन्तु।
- अन्वेषणपट्टिकायां “SatFinder” इति कार्यक्रमस्य नाम टङ्कयन्तु ।
- अन्वेषणपरिणामसूचौ भवद्भिः कार्यक्रमपृष्ठं गन्तव्यम् ।
- भवद्भिः “Install” इति बटन् नुदितव्यम् । तदनन्तरं स्मार्टफोने प्रोग्राम् डाउनलोड् कृत्वा इन्स्टॉल भविष्यति।
भवान् Google Play इत्यस्य प्रत्यक्षलिङ्कात् कार्यक्रमं डाउनलोड् कर्तुं शक्नोति: https://play.google.com/store/apps/details?id=com.esys.satfinder अस्मिन् कार्यक्रमे रूसीभाषायां अन्तरफलकस्य अनुवादः नास्ति, परन्तु… अन्तरफलकं सम्यक् उपयोगाय पर्याप्तं सरलम् अस्ति । अस्य कार्यं कर्तुं एण्ड्रॉयड् संस्करणं ४.० अथवा नूतनतरं आवश्यकम् । अनुप्रयोगस्य उपयोगाय स्मार्टफोने अवश्यमेव: अन्तर्जाल-प्रवेशः, अन्तः निर्मितः कम्पासः, सम्बद्धः जीपीएसः, कार्यरतः कॅमेरा च । यदि उपर्युक्तेषु कश्चन अपि अभावः अस्ति तर्हि कार्यक्रमस्य केचन कार्याणि कार्यं न करिष्यन्ति ।
Dishpointer इति अन्यत् सुलभं झांझं सेटिंग् एप् अस्ति
Dishpointer इति SatFinder इत्यस्य कार्यक्षमतायाः सदृशः कार्यक्रमः । उपग्रहाणां स्थितिनिर्धारणस्य उच्चसटीकता अस्य एकः लाभः अस्ति । आवश्यकदत्तांशनिर्धारणे न केवलं जीपीएस-संकेतस्य, अपितु चल-सञ्चालकानां दत्तांशस्य अपि उपयोगं कर्तुं समर्थः भवति ।यद्यपि उत्तराणि केषुचित् सन्दर्भेषु साहाय्यं कर्तुं शक्नुवन्ति तथापि तेषां सह प्राप्ताः दत्तांशाः न्यूनसटीकाः भविष्यन्ति । हानिरूपेण कार्यक्रमस्य सामान्यतया भुक्तं तुल्यकालिकं च अधिकं व्ययः विचारयितुं शक्यते । उपग्रह-डिश-स्थापनार्थं Dishpointer-कार्यक्रमं भवान् https://apkpure.com/en/satellite-finder-dishpointer-pro/satfinder.satellitedish.apps.satdetector इत्यत्र निःशुल्कं डाउनलोड् कर्तुं शक्नोति ।
आफ्सेट् तथा प्रत्यक्षकेन्द्रित उपग्रहव्यञ्जनानां कृते बहुफीड् स्थापनार्थं बहुफीड्
मल्टीफीड् अनुप्रयोगः अमानकविन्यासानां उपग्रह-एंटीना-प्रतिरूपैः सह कार्यं कर्तुं समर्थः अस्ति । एतादृशेषु कार्यक्रमेषु एतत् विशेषता दुर्लभतया दृश्यते । विन्यासप्रक्रिया केवलं जीपीएस-उपकरणेन प्राप्तदत्तांशस्य आधारेण भवति । सूचनां प्राप्तुं उपकरणे विडियो कॅमेरा इत्यस्य आवश्यकता नास्ति । एतेन तुल्यपुराणेषु स्मार्टफोनेषु अपि विन्यासः सम्भवः भवति ।एतेन कार्यक्रमेन भवान् एकं एंटीना अनेक उपग्रहेषु ट्यून् कर्तुं शक्नोति । कार्यक्रमः कार्यस्य विशेषसिद्धान्तानां उपयोगेन विन्यासं करोति, येन उपयोक्तृभ्यः किञ्चित् असामान्यं भवति । भवान् https://trashbox.ru/topics/18034/multifid-2.1 इत्यत्र कार्यक्रमं डाउनलोड् कर्तुं शक्नोति। कार्यक्रमस्य हानिः तुल्यजटिलं बोझिलं च अन्तरफलकं भवति । अनुप्रयोगेन सह सफलतया कार्यं कर्तुं भवद्भिः तस्य कार्यं सम्यक् अवगन्तुं आवश्यकम् । कार्यक्रमः भुक्तः भवति, परन्तु मूल्यं मध्यमं इति गणयितुं शक्यते । स्मार्टफोनस्य कृते उपग्रहव्यञ्जनानि स्थापयितुं अनुप्रयोगः: https://youtu.be/AKI6AhCLS4I
iPhone इत्यस्य उपयोगेन उपग्रहं कथं स्थापयितव्यम्
प्रसिद्धस्य SatFinder कार्यक्रमस्य संस्करणम् अस्ति यस्य उपयोगः iPhone (https://apps.apple.com/fr/app/satfinder/id397993104) इत्यत्र कर्तुं शक्यते ।
एकस्य लोकप्रियस्य कार्यक्रमस्य उदाहरणं उपयुज्य संकेतं कथं स्थापयितव्यम्
SatFinder कार्यक्रमेन सह कार्यं निम्नलिखितरूपेण क्रियते ।
- प्रक्षेपणानन्तरं भवद्भिः GPS-दत्तांशं प्राप्तुं अनुमतिः याचिता भविष्यति, यस्याः उत्तरं सकारात्मकरूपेण दातव्यम् । संकेतः पर्याप्तं प्रबलः भवितुमर्हति यत् कार्यक्रमः स्थाननिर्देशाङ्कान् सम्यक् निर्धारयितुं शक्नोति । केषुचित् सन्दर्भेषु एतेन भवनं वीथिं प्रति त्यक्तुं आवश्यकता भविष्यति ।
SatFinder जीपीएस-उपयोगस्य अनुमतिं याचयति
- स्क्रीनस्य उपरि आवर्धककाचस्य चिह्नं नुदन्तु । इष्टस्य नाम टङ्कयित्वा अन्वेषणं आरभणीयम् ।
- कार्यक्रमः स्वयमेव आवश्यकं दिगंशं झुकावकोणं च प्रदर्शयिष्यति । उपग्रहस्य दिशा नक्शे रक्तरेखारूपेण सूचिता भविष्यति । हरितरेखा विन्यस्तस्य उपकरणस्य दिशां सूचयिष्यति । यदि ते मेलन्ति तर्हि सेटअपः कृतः इति अर्थः ।
उपयोक्त्रेण प्राप्तदिशां पश्यन् आवश्यकतानुसारं एंटीनां सेट् कर्तव्यम् । पुस्तकचिह्नं नुत्वा अपि नक्शां उद्घाटयितुं शक्यते । सुविधायै अधिकसुलभरीत्या परिभ्रमितुं शक्यते । SatFinder अनुप्रयोग-अन्तरफलकस्य माध्यमेन उपकरणानां स्थापनायाः विवरणम्: Satfinder Dish Setting कार्यक्रमस्य मुख्यमेनूमध्ये अनेकाः विभागाः सन्ति ये निम्नलिखितस्य कृते अभिप्रेताः सन्ति:
- यदि भवान् “Show AR” इति गच्छति तर्हि उपग्रहं प्रति दिशा कॅमेरेण सह संयुक्ता भविष्यति । एतेन भवन्तः इष्टदिशां सम्यक् द्रष्टुं शक्नुवन्ति तथा च संकेतस्य प्राप्तौ बाधाः न सन्ति इति सुनिश्चितं भविष्यति ।
- “Geocoder” विकल्पेन अन्यस्मिन् बिन्दौ स्थापनार्थं आवश्यकं दत्तांशं प्राप्तुं शक्यते । न तु यत्र वर्तमानकाले उपयोक्ता स्थितः अस्ति। एतत् कर्तुं Google maps उद्घाट्य यस्य बिन्दौ सूचनां प्राप्तुम् इच्छति तस्य विषये दीर्घकालं यावत् प्रेसं कुर्वन्तु ।
- “सेटिङ्ग्स्” इत्यनेन कार्यक्रमस्य केचन लक्षणानि परिवर्तयितुं शक्यन्ते । यथा, भवन्तः नक्शां सर्वदा पर्दायां उत्तरदिशि उपरि सूचयितुं शक्नुवन्ति ।
- अस्य कार्यक्रमस्य सशुल्कं संस्करणम् अपि अस्ति । तत्र गन्तुं भवद्भिः “Go Pro” इति विभागं उद्घाटयितुं आवश्यकम् ।
- “चैनल्स्” इत्यत्र उपयोक्ता तेषु साइट्-स्थानेषु गन्तुं शक्नोति यत्र प्रसारणं कुर्वन्ति उपग्रहाणां सूचीः प्रदत्ताः सन्ति ।
यतः कार्यक्रमः आङ्ग्लभाषायां वितरितः अस्ति, अतः “सहायता” इति विभागे भवन्तः अस्मिन् भाषायां कार्यक्रमस्य वर्णनं प्राप्नुवन्ति ।
प्रश्न उत्तराणि च
प्रश्नः- व्यावसायिक-ट्यूनर्-द्वारा प्रयुक्तानां विशेष-उपकरणानाम् अपेक्षया कार्यक्रमः अधिकः प्रभावी भवितुम् अर्हति वा ? उत्तरम् : न, यतः अस्य कृते कतिपयानि हार्डवेयरक्षमतानि आवश्यकानि सन्ति ये स्मार्टफोनेषु सङ्गणकेषु वा न उपलभ्यन्ते। प्रश्नः- उपग्रहदूरदर्शनस्य स्थापनार्थं कार्यक्रमानां आवश्यकता किमर्थम् ? उत्तरम् : ते यस्य उपग्रहस्य प्रसारणं करोति तस्य सटीकं दिशां सूचयन्ति। एतत् कर्तुं भवद्भिः दिगंशं, झुकावकोणं च ज्ञातव्यम् । प्रश्नः- एंटीना कियत् सटीकरूपेण ट्यून् कर्तव्यम् ? उत्तरम्- यथासम्भवं सम्यक् एतत् कर्तव्यम्। केवलं एकस्य वा द्वौ वा मिलीमीटर् (तथा च एकः डिग्री) व्यभिचारः उच्चगुणवत्तायुक्तं चित्रं प्राप्तुं बहिष्कृतः भवति ।