टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्

Спутниковое ТВ

उपग्रहचैनेल्
संयोजनेन भवन्तः चलचित्रं द्रष्टुं रोमाञ्चकारी-टीवी-प्रदर्शनानि च प्राप्तुं शक्नुवन्ति । देशस्य अनेकेषु भागेषु उपलभ्यमानाः अधिकांशमार्गाः उपग्रहप्रसारणानि सन्ति । स्मार्टकार्डस्य उपयोगं ज्ञात्वा उपयोक्ता नूतनानि रोचकमार्गाणि प्राप्तुं शक्नोति।

किम् अस्ति तथा च सशर्तप्रवेशमॉड्यूलः कीदृशः दृश्यते

उपग्रहटीवीचैनेल्-प्रवेशस्य सम्भावनायाः लाभं ग्रहीतुं समुचितं उपकरणं सज्जीकर्तुं आवश्यकम् । इसमें निम्नलिखित शामिल होना चाहिए- १.

  1. उपग्रहस्वागतार्थं एंटीना ।
  2. परिवर्तक .
  3. Smart card , येन उपयोक्ता उपग्रहप्रसारणस्य प्रवेशं प्राप्नोति।
  4. CAM मॉड्यूल अथवा रिसीवर की आवश्यकता हो सकती है .

टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्स्मार्टकार्डं मानकप्रमाणस्य कार्डम् अस्ति । अस्मिन् एकः चिप् अस्ति यः तत्सम्बद्धानां टीवी-चैनेलानां प्रदर्शनं प्रति प्रवेशं ददाति । अस्य साहाय्येन न केवलं दर्शनस्य प्रवेशं उद्घाटयति, अपितु उच्चगुणवत्तायां दर्शनस्य आनन्दं प्राप्तुं अवसरं अपि प्रदाति । येषां आवश्यकता वर्तते तेषां कृते सूचना पाठरूपेण उपलभ्यते। कार्डं स्थापयितुं विशेषस्लॉट् आवश्यकम् अस्ति । मानक समाधानं Common Interface (cl module) इत्यस्य उपयोगः संयोजन-अन्तरफलकरूपेण भवति ।

टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्
सामान्य-अन्तरफलक
यदि टीवी-मध्ये न प्रदत्तं तर्हि संयोजयितुं विशेष-ग्राहकस्य उपयोगः भवति । पूर्वं सेवानां मूल्यं दत्त्वा दूरदर्शनप्रदातृतः प्लास्टिकं क्रियते ।

स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति

कार्डेन उच्चगुणवत्तायुक्तानि रोचकाः च चैनलानि प्राप्यन्ते। भुक्तिं कृत्वा उपलभ्यते । स्मार्टकार्ड् मध्ये उपयोक्तुः विषये सूचनाः सन्ति । सेवानां मूल्यं दत्तवन्तः एव दृश्यं उपलब्धं भवति इति सुनिश्चितं करोति । एतत् प्लास्टिकं सक्रियं कृत्वा स्थापितं कृत्वा उच्चगुणवत्तायुक्तं दृश्यं आनन्दयितुं शक्नोति ।

कथं कार्यं करोति

सामान्यतया, सशर्तप्रवेशमॉड्यूलः एडाप्टरेण सह प्रदत्तः भवति । तस्मिन् कार्डं प्रविष्टं भवति, तथा च यन्त्रं दूरदर्शनग्राहकस्य ग्राहकस्य वा समुचितेन अन्तरफलकेन सह संयोजितं भवति । तदनन्तरं टीवी उपयोक्त्रा भुक्तं टीवी कार्यक्रमं दर्शयितुं शक्नोति।

टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्
टीवी पर स्मार्ट कार्ड रीडर

इस समाधान के पक्ष एवं विपक्ष

स्मार्टकार्डस्य उपयोगेन निम्नलिखितलाभान् प्राप्तुं शक्यते।

  1. दर्शकः स्वतन्त्रतया आपूर्तिकर्तायाः कम्पनीं तस्य रुचिकरस्य टीवी-चैनल-सूचीं च चिनोति । आवश्यकतानुसारं अन्येषु प्रसारणसङ्कुलेषु गन्तुं शक्नोति ।
  2. ग्राहकः प्रीपेड सेट् तः चैनल्स् सहजतया संयोजयितुं वा विच्छेदयितुं वा शक्नोति।
  3. अधिकांशतया नियमितकार्यक्रममार्गदर्शिकाः उपलभ्यन्ते ।
  4. उपयोक्त्रे उच्चगुणवत्तायुक्तप्रसारणस्य प्रवेशः अस्ति । सः तान् कार्यक्रमान् द्रष्टुं प्रवेशं प्राप्नोति येषां चित्रं वा ध्वनिगुणवत्ता वा उच्चतममानकान् पूरयति।

दोषेषु एतत् तथ्यं अन्तर्भवति यत् संयोजयति समये समस्याः उत्पद्यन्ते, यद्यपि दुर्लभाः ।

स्मार्टकार्डं टीवी इत्यनेन सह कथं संयोजयितुं शक्यते

संयोजनाय समुचितः संयोजकः आवश्यकः भवति । दूरदर्शनग्राहके तस्य उपस्थितिम् अवलम्ब्य समुचितविधिः चयनिता भवति ।

KAM मॉड्यूल

इदं मॉड्यूल् एकं संकुचितं पेटी अस्ति । तस्य अन्तः एकं अभिगमपत्रं प्रविष्टं भवति । दूरदर्शनग्राहके स्थितस्य पेटीयाः कृते समुचितं संयोजकं अवश्यमेव प्रदातव्यम् । संयोजनं कृत्वा दर्शकः उपलब्धानि टीवी-प्रदर्शनानि द्रष्टुं आरभुं शक्नोति ।

टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्
कैम मॉड्यूल
टीवी स्वयमेव नूतनानां उपकरणानां संयोजनं पश्यति। टीवी चैनल्स् स्वयमेव अन्वेष्टुं शक्यन्ते। यदि एतत् न भवति तर्हि ते हस्तचलितरूपेण अवश्यमेव अन्वेष्टव्याः। अस्य मॉड्यूलस्य उपयोगेन भवान् निम्नलिखितलाभानां लाभं ग्रहीतुं शक्नोति।
  1. तस्य उपयोगः ग्राहकस्य अधिग्रहणात् बहु सस्तो भवति ।
  2. सेटअप प्रक्रिया सरलं सुलभं च अस्ति।
  3. प्रयुक्तस्य मॉड्यूलस्य लघु आकारः।
  4. दूरनियन्त्रणस्य उपयोगेन CAM मॉड्यूलेन सह कार्यं कर्तुं शक्यते ।
टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्
Cam मॉड्यूल mts
संयोजनाय PCMCIA स्लॉट् उपयुज्यते । अधिकांशः निर्मातारः स्वस्य टीवी-मध्ये तस्य उपयोगं कर्तुं अनुमन्यन्ते ।

कन्सोल्

केषुचित् टीवी-माडल-मध्ये सम्यक् संयोजकः नास्ति । एवं सति भवद्भिः उपसर्गः क्रेतव्यः । केचन प्रदातारः क्रयणार्थं वा भाडेन वा ब्राण्ड्-युक्तानि उपकरणानि प्रयच्छन्ति । ग्राहकः सामान्यरीत्या समुचितसंयोजकद्वारा संयोजितः भवति । तादृशे उपसर्गे प्लास्टिकसंयोजनार्थं खण्डः अस्ति ।
टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्

रूसी संचालकों के स्मार्ट कार्ड Rostelecom, NTV, MTS, Tricolor – सुविधाएँ, सेवाएँ, मूल्य

एमटीएस स्मार्टकार्ड् मध्ये IDRETO प्रौद्योगिक्याः उपयोगं करोति . अस्य कम्पनीयाः एडाप्टरः क्रयणार्थं वा किरायेण वा उपलभ्यते। अस्याः कम्पनीयाः कस्मिन् अपि ब्राण्ड्-भण्डारे क्रेतुं शक्यते । टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्अत्र बहूनि शुल्कानि उपलभ्यन्ते, येषु प्रत्येकं उपयोक्ता अवश्यमेव स्वानुकूलानि अन्वेष्टुं समर्थः भविष्यति सः यथा – निम्नलिखितम् उपयोक्तुं शक्नोति ।

  1. मुख्यविकल्पत्वेन “Basic” संकुलस्य उपयोगः अनुशंसितः । अस्मिन् विविधविषयाणां २५ टीवी-चैनेल्-अन्तर्भवति ।
  2. फुटबॉल-प्रशंसकाः तत्तत् विषय-सङ्कुलस्य लाभं ग्रहीतुं शक्नुवन्ति, यस्मिन् ग्राहकस्य विकल्पेन ६ वा २ वा सेट् समाविष्टाः भवितुम् अर्हन्ति ।
  3. तत्र एकं संकुलम् अस्ति यत् कनिष्ठतमदर्शकानां कृते निर्मितम् अस्ति। विशेषज्ञैः बालटीवी-चैनेल्-मध्ये १७ रोचकाः चयनिताः सन्ति ।
  4. ये इच्छन्ति ते एकस्य संकुलस्य प्रवेशं क्रेतुं शक्नुवन्ति यस्मिन् अधिकांशं उपलब्धानि उपग्रहचैनलानि समाविष्टानि सन्ति – २१७ ।
  5. UltraHD संकुलं क्रयणेन उपयोक्ता उच्चगुणवत्तायुक्तं दृश्यं आनन्दयितुं शक्नोति।

दर्शकाः एकं संकुलं चिन्वितुं वा अनेकं क्रेतुं वा शक्नुवन्ति ।

टीवी-मध्ये सशर्त-प्रवेश-मॉड्यूल (स्मार्ट-कार्ड) त्रिरङ्गं संस्थापनम्:

https://youtu.be/8Qc74Rv1RKI NTV-Plus, सेवासमझौतां कृत्वा, दर्शनार्थं आवश्यकानां उपकरणानां उपयोगस्य व्यवस्थां करोति। VIAccess प्रोटोकॉल इत्यस्य उपयोगः कार्यक्रमान् प्रदर्शयितुं भवति । विशेषतः स्मार्टकार्डं संयोजयितुं स्लॉट् युक्तं ब्राण्ड् रिसीवरं क्रेतुं शक्यते ।
टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्आवश्यकसाधनस्य क्रयणं कम्पनीद्वारा प्रमाणितेषु भण्डारेषु उपलभ्यते। उपयोक्ता निश्चयं कर्तुं शक्नोति यत् सः यत् उपकरणं क्रीतवान् तत् कम्पनीयाः गुणवत्तामानकान् पूरयति इति। ग्राहकानाम् कृते संकुलाः उपलभ्यन्ते, येषां कृते विविधविषयाणां रोचकतमाः मार्गाः चयनिताः भवन्ति । तदतिरिक्तं दर्शकाः अत्यन्तं विशेषाणि संकुलानि क्रेतुं शक्नुवन्ति । ते क्रीडाक्रीडाप्रसारणं, चलच्चित्रदर्शनं, सङ्गीतसङ्गीतसमारोहस्य प्रदर्शनम् इत्यादिविषयेषु समर्पिताः भवितुम् अर्हन्ति ।

स्मार्टकार्ड टीवी स्थापनं सक्रियीकरणं च

कार्डं निष्क्रिय-टीवी-मध्ये प्रविष्टं भवति । एकदा सक्षमीकरणं कृत्वा स्वयमेव ज्ञातं भविष्यति । तदनन्तरं भवद्भिः चैनल्स् विन्यस्तं कर्तव्यं भविष्यति ।
टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्दर्शनं आरभ्यतुं भवद्भिः सक्रियीकरणं करणीयम् । अस्य कृते निम्नलिखितविधयः प्रयुज्यन्ते ।

  1. प्रदाता के हॉटलाइन ऑपरेटर को कॉल करके।
  2. एसएमएस सन्देशं प्रेषयित्वा।
  3. यत्र स्मार्टकार्डं क्रीतम् आसीत् तस्मात् विक्रेतुः प्रत्यक्षतया।
  4. कम्पनीयाः आधिकारिकजालस्थले।

सटीकं सक्रियीकरणप्रक्रिया कार्डे, संचालकस्य जालपुटे अथवा प्रदातृणा सह सम्पन्ने अनुबन्धे सूचिता भवति।

चैनल सेटअप

समायोजनं कर्तुं, नियन्त्रणमेनू उद्घाटयितुं दूरनियन्त्रणस्य उपयोगं कुर्वन्तु । ततः भवद्भिः स्वयम्-ट्यूनिङ्ग् कृते विनिर्मितं विभागं गन्तव्यम् ।
टीवी कृते स्मार्टकार्डस्य आवश्यकता किमर्थम् अस्ति, तत् कथं कार्यं करोति तथा च कथं कनेक्ट् कर्तव्यम्भवता उपयुज्यमानस्य टीवी-ब्राण्डस्य आधारेण प्रक्रिया भिन्ना भवितुम् अर्हति । अधिकतया, भवद्भिः संकेतस्रोतस्य चयनं कर्तव्यम्, ततः स्वयम् अन्वेषणार्थं बटनं नुदन्तु । प्रक्रियां सम्पन्नं कृत्वा भवन्तः टीवी-प्रदर्शनानि द्रष्टुं आरभुं शक्नुवन्ति ।

स्मार्ट कार्ड रीडर Zoweetek 12026-1: .

https://youtu.be/Dxmgl_5FYg8

टीवी Samsung, LJ, Sony, Philips इत्यत्र स्मार्टकार्डदोषाः

संयोजयति समये निम्नलिखितसमस्याः सम्भवन्ति ।

  1. कदाचित् कार्डं प्रविष्टस्य समये स्थितिः सम्भवति , परन्तु द्रष्टुं प्रवेशः नास्ति . यदि प्लास्टिकं गलत् प्रविष्टम् आसीत् तर्हि एतत् सम्भवति। यदि एतत् भवति तर्हि पुनः निवेशयितव्यम् । एतत् कर्तुं कार्डं स्लॉट् तः निष्कासितम् अस्ति, टीवी निष्क्रियं कुर्वन्तु। ततः पुनः चालू कृत्वा पुनः सावधानीपूर्वकं कार्डं निवेशयन्तु।
  2. तस्मिन् प्रकरणे यदा उपग्रहटीवीचैनलस्य संयोजनं सफलम् आसीत्, परन्तु कार्यक्रमान् द्रष्टुं कोऽपि उपायः नास्ति . अस्मिन् सति समस्यां कथं निवारयितुं शक्यते इति ज्ञातुं भवद्भिः प्रदातृणां सम्पर्कः करणीयः ।
  3. कदाचित् टीवी चैनलानां स्वचालितं ट्यूनिङ्गं न प्राप्यते . एवं सति भवद्भिः स्वयमेव एतत् कार्यं कर्तव्यम् ।

Cl module or smart card not found Samsung – किं कर्तव्यं कथं च त्रुटिं निवारयितव्यम्: https://youtu.be/uoWx2c_3ODk रिसीवरः Tricolor स्मार्टकार्डं समर्थयति न, त्रुटिः 8 – किं कर्तव्यं कथं च समाधातव्यम्: https://youtu.be/_5KSaIZlIzw केषुचित् टीवी मॉडल् मध्ये कार्ड स्लॉट् लघु भवति। मानक आकारस्य उपसाधनं प्रविष्टुं न उपयुक्तम् । एवं कुर्वन् उपयोक्ता बलस्य प्रयोगं कर्तुं न प्रयतेत, यतः एतेन संयोजकस्य कार्डस्य वा क्षतिः भवितुम् अर्हति । यदि ग्राहकः तादृशी स्थितिः सम्मुखीभवति तर्हि सः एतदर्थं ग्राहकं क्रेतुं अर्हति, यत् समुचितसंयोजकस्य उपस्थितिं व्यवस्थापयति

Rate article
Add a comment

  1. Moj

    👿

    Reply