उपग्रहपात्रस्य उपयोगस्य प्रथमः महत्त्वपूर्णः च लाभः अस्ति यत् देशस्य दूरस्थेषु कोणेषु उच्चगुणवत्तायां बहूनां चैनलानां दर्शनस्य क्षमता अस्ति अपि च, तथाकथितस्य डिश-अन्तेना-चयनस्य लाभेषु भिन्न-भिन्न-चैनल-विस्तृत-चयनस्य सम्भावना अन्तर्भवति, परन्तु वायु-प्रसारणं वा केबल-दूरदर्शनं केवलं तत् एव प्रसारयति यत् बहुसंख्यकाः दर्शकाः पश्यन्ति
- उपग्रहः किम्, कथं कार्यं करोति च
- उपग्रहपात्रस्य संचालनस्य सिद्धान्तः उपग्रहदूरदर्शनस्य प्रसारणार्थं एंटीनायाः यन्त्रं च
- उपग्रहपात्राणां परिकल्पना व्यवस्था च
- उपग्रहमार्गाः के प्रकाराः सन्ति ?
- गोल प्रत्यक्ष फोकस एंटीना
- ऑफसेट प्लेट्स
- बहुकेन्द्रीय
- जाल उपग्रह डिश
- समीचीन उपग्रहपात्रं कथं चयनीयम्
- अन्तर्जालस्य कृते एंटीना चयनम्
- टीवी कृते एंटीना चयनम्
- अन्तर्जालस्य दूरदर्शनस्य च कृते कः उपग्रहः श्रेष्ठः
- दानाय एंटीना चिन्वन्
- उपग्रहं कथं लम्बयित्वा स्थापयितव्यम् ?
उपग्रहः किम्, कथं कार्यं करोति च
उपग्रहदूरदर्शनपात्रं उपग्रहात् आगच्छन्तं संकेतं प्राप्तुं शक्नुवन्तं विशेषं यन्त्रं भवति । अद्यत्वे एतादृशानि यन्त्राणि प्रायः दैनन्दिनजीवने दृश्यन्ते, यतः उपग्रहस्य साहाय्येन विश्वस्य कस्मिन् अपि कोणे दूरदर्शनचैनलानि द्रष्टुं शक्यन्ते । वर्तमानसमये उपग्रहटीवी- कृते सर्वे पक्वान्नं क्रीतुम् अर्हन्ति , परन्तु अत्र मुख्यं वस्तु उत्पादस्य सम्यक् विकल्पः करणीयः, यतः ते भिन्नप्रकारस्य आगच्छन्ति
उपग्रहपात्रस्य संचालनस्य सिद्धान्तः उपग्रहदूरदर्शनस्य प्रसारणार्थं एंटीनायाः यन्त्रं च
उपग्रहमार्गात् संकेतं प्राप्तुं द्वयोः चरणयोः भवति । प्रथमं टीवी-संकेतः एकस्मिन् बिन्दौ गृहीतः, केन्द्रितः च भवति । एवं सति तस्य पर्याप्तं विशालं आयामं भवति इति आवश्यकम् । ततः परं संकेतस्य प्रवर्धनं, संसाधितं च आरभ्यते । टीवी-प्लेट्-मध्ये २ मुख्यतत्त्वानि सन्ति । एतेषु परिवर्तकः , विक्षेपकः च अन्तर्भवति । प्रथमं उच्चावृत्तौ विकिरणं प्रतिबिम्बयितुं केन्द्रीकृत्य च कार्यं करोति, द्वितीयं च तरङ्गसंकेतं वोल्टेज-उतार-चढावेषु परिवर्तयति यत् गृहोपकरणानाम् कृते अवगम्यते टीवी-कृते उपग्रह-पात्रस्य अन्ये घटकाः सहायकाः सन्ति । तेषां सूची निर्देशपुस्तिकायां सूचिता अस्ति।
ऑफसेट प्लेट्स
आफ्सेट् प्रकारस्य उपग्रहपात्रेषु अण्डाकारः विक्षेपकः भवति । एतादृशः परावर्तकः कतिपयेषु मापदण्डेषु द्वयोः वा अधिकयोः स्रोतांशयोः संकेतं प्राप्तुं सम्भवं करोति । उपयोक्तृसमीक्षानुसारं वयं वक्तुं शक्नुमः यत् समानपरिस्थितौ एतादृशस्य पक्वान्नस्य निर्गमतरङ्गः गोलमाडलानाम् अपेक्षया न्यूनः भवति, यतः अण्डाकारविक्षेपके परावर्तकलेपनं लघुतरं भवति फलतः परिवर्तकं प्रति प्राप्तस्य संकेतस्य प्रवाहः अपि न्यूनः भवति ।
बहुकेन्द्रीय
बहुकेन्द्रित उपग्रहपात्राणि अनेकेभ्यः उपग्रहेभ्यः तरङ्गं प्राप्नुवन्ति । एतादृशेषु उपकरणेषु एकादशाधिकं परिवर्तकाः स्थापिताः भवन्ति । सूचकानाम् गणना व्यक्तिगतरूपेण भवति । कदाचित् ते एकं क्लासिकं विक्षेपकं, अनुनादप्रतिबिम्बकानां समूहं च स्थापयन्ति ।
जाल उपग्रह डिश
एते एंटीनाः वक्रजालवत् दृश्यन्ते, येषु आश्रयाः, परिवर्तकः च संलग्नाः भवन्ति । एतादृशाः परिकल्पनाः एकदा एव द्वयोः सिद्धान्तयोः कार्यं कुर्वन्ति, संकेतं प्रतिबिम्बयन्ति, अनुनादस्य घटनायाः कारणेन च उत्पद्यन्ते । वस्तुतः एते संप्रेषकाः ग्राहकाः च उपग्रहाः सन्ति येषु तरङ्गप्रतिनादप्रभावः प्रयुक्तः भवति । वाई-फाई-संकेतस्य शक्तिं प्रवर्धयितुं संकुचितमाडलाः लोकप्रियाः सन्ति । संकेतप्राप्त्यर्थं क्लायन्ट्-स्थलस्थानकेषु स्थापिताः लघु-पोर्टेबल-एण्टेना-युक्ताः अपि डिजाइनाः सन्ति । एतत् T2 प्रसारणस्वरूपम् अस्ति ।
समीचीन उपग्रहपात्रं कथं चयनीयम्
उपग्रहात् संकेतं प्राप्यमाणानां एंटीनानां परिमाणं भिन्नं भवितुम् अर्हति । प्रसारणसञ्चालकाः उपयोक्तृभ्यः प्रायः समानानि परिस्थितयः प्रयच्छन्ति । केचन प्रदातारः, यथा, उदाहरणार्थं, MTS , भिन्नक्षेत्रेषु भिन्नानि एंटीना-एककानि कार्यान्वन्ति ।प्रणाल्याः संचालनसिद्धान्तानुसारं उपग्रहपात्राणां आयामानां का भूमिका भवति इति स्पष्टम् । विक्षेपकस्य परावर्तनपृष्ठं यावत् बृहत् भवति तावत् अधिका तरङ्गशक्तिः सङ्गृह्य परिवर्तकं प्रति निर्देशयति । उपग्रहप्रसारणचैनलस्य गणना प्रायः औसतमापदण्डानुसारं भवति । एवं इष्टतमस्वागतक्षेत्रे उपयोक्ता ६० से.मी.व्यासस्य क्लासिकं पक्वान्नं स्थापयितुं शक्नोति यत्र संकेतः न्यूनः भवति तत्र ९० से.मी.व्यासस्य विक्षेपकयुक्तस्य एंटीनास्य उपयोगः श्रेयस्करः भवति
अन्तर्जालस्य कृते एंटीना चयनम्
उपग्रह-अन्तर्जाल-सञ्चालकं चयनं कृत्वा भवद्भिः समुचितं “डिश” चयनं कर्तव्यम् । वस्तुतः, इदं सुलभम् अस्ति। एतदर्थं भवता भौतिकशास्त्रं सूत्रं वा ज्ञातव्यं नास्ति, किमपि गणनायाः आवश्यकता नास्ति । विक्रेतारः उपग्रह-अन्तर्जालस्य कृते किट्-सहितं उपयुक्तं एंटीनां चिन्वितुं शक्नुवन्ति ।
टीवी कृते एंटीना चयनम्
यदि भवान् स्वस्य टीवी-कृते उपग्रह-व्यञ्जनं क्रेतुं इच्छति तर्हि तस्य आकारस्य विचारः करणीयः । अयं पैरामीटर् प्रत्यक्षतया यन्त्रस्य लाभेन सह सम्बद्धः अस्ति । तस्य आकारः यथा यथा बृहत् भवति तथा लाभपैरामीटर् बृहत्तरः भविष्यति । इष्टस्य ट्रांसपोण्डरस्य प्राप्त्यर्थं यत् डिश-आकारः अनुमतस्य अपेक्षया न्यूनः भवति तस्मिन् सन्दर्भे “no signal” इति सन्देशः पटले दृश्यते । चित्रं “चतुष्कोणेषु” पतति, यदि एंटीना उपग्रहेण सह सम्यक् न ट्यून् भवति तर्हि अपि तथैव भविष्यति । भिन्न-भिन्न उपग्रह-संकेत-स्वागत-शक्तेः कृते भिन्न-भिन्न-डिश-व्यासस्य आवश्यकता भवति (53 dbW – 0.6 m, 48 dbW – 0.8 m, 45 dbW – 1.0 m, 40 dbW – 1.5 m)
अन्तर्जालस्य दूरदर्शनस्य च कृते कः उपग्रहः श्रेष्ठः
उपग्रहटीवी, अन्तर्जालं च प्राप्तुं आफ्सेट् एंटीना सर्वाधिकं उपयुक्ताः सन्ति । आफ्सेट् प्लेट् क्रान्तिस्य पराबोलोइड् इत्यस्मात् असममितकटआउट् भवन्ति, यस्मिन् विकिरणकः भवति । अस्य तत्त्वस्य केन्द्रं एंटीनायाः एव ज्यामितीयकेन्द्रात् न्यूनं भवति । एतत् स्थानं एंटीना-फीड्-इत्यस्य उपयोगी-पृष्ठात् छायाम् अपसारयति, तथैव तस्य समर्थन-स्तम्भान् अपि दूरीकरोति । एतेन समानदर्पणक्षेत्रेण सह उपयोगी संचालनसूचकाङ्कः वर्धते । एतादृशेषु डिजाइनषु विकिरणकः प्लेट् इत्यस्य गुरुत्वाकर्षणकेन्द्रात् न्यूनः भवति । एवं वायुप्रकोपेषु एंटीनायाः स्थिरतां वर्धयति ।
दानाय एंटीना चिन्वन्
उपग्रहात् संकेतं प्राप्यन्ते ये एंटीना, तेषां एनालॉग् संस्करणवत्, ते भूगोपुरात् आगच्छन्ती तरङ्गस्य उपरि आश्रिताः भवन्ति । यदि दुर्बलं भवति तर्हि प्रसारणं दुर्गुणं भविष्यति। अस्य कारणात् भवन्तः पुनरावर्तकस्य दूरं विचार्य विशेषप्रवर्धकाः क्रीणीत । अपि च, मौसमस्य स्थितिं न विस्मरन्तु । दोषाणां परिहाराय निम्नलिखितनियमान् अवलोक्य दानाय एंटीना चयनीयम् ।
- डिजाइनं 300 – 3000 मेगाहर्ट्जस्य प्राप्तावृत्तिपरिधिषु कार्यं कर्तव्यम्;
- भूगोपुरस्य दूरस्य आनुपातिकः बूमः भवितुमर्हति;
- तरङ्गं ग्रहीतुं शक्तिसूचकाः अवश्यमेव ट्यून् करणीयाः;
- मुक्तस्य वा वनक्षेत्रस्य वा कृते विविधानि उत्पादनानि क्रियन्ते ।
टीका! विक्षेपकस्य व्यासस्य सापेक्षं एंटीना चयनं तु अत्यन्तं सरलम् अस्ति । निम्नलिखितजालपरिमाणयुक्तं उत्पादं क्रेतुं श्रेयस्करम् अस्ति यत् यदि संचालकः ९० से.मी.
उपग्रहं कथं लम्बयित्वा स्थापयितव्यम् ?
गृहे उपग्रहपात्रं स्थापयितुं भवद्भ्यः निम्नलिखितसाधनानाम् आवश्यकता भविष्यति ।
- ३ सॉकेट् कृते विस्तारतारः;
- लंगरैः वा डवेलैः वा कोष्ठकस्य स्थापनार्थं आवश्यकव्यासस्य ड्रिलयुक्तेन मुष्टिकर्ता वा ड्रिलः वा;
- १३ मि.मी., १० मि.मी. च आकारस्य कुञ्जिकाः (अधिकं द्वौ);
- फिलिप्स् पेचकशः;
- मुद्गरः;
- चिपकणपट्टिका वा प्लास्टिकस्य बन्धनं वा।
यदा भवन्तः एंटीना संयोजयन्ति तदा सावधानीपूर्वकं बोल्ट् कठिनं कुर्वन्तु, अपि च धोतकानां विषये न विस्मरन्तु। भवन्तः कन्वर्टरधारके 2 मल्टीफीड्स् स्क्रू कर्तुं प्रवृत्ताः सन्ति | एकं दक्षिणभागे, द्वितीयं – वामे परिवर्तकेन सह पेच्यते। अतीव कठिनतया आकर्षितुं न योग्यम्। एंटीना माउण्ट् इत्यस्य अपि तथैव भवति ।त्रयाणां उपग्रहाणां कृते उपग्रहपात्रस्य स्थापनायां बहुभोजनस्य लोकप्रियः उपयोगः [/ caption] कोष्ठकं भित्तिस्थाने स्थापनीयम् । तदनन्तरं भवन्तः एंटीनां लम्बयन्तु यथा दक्षिणं दक्षिणपूर्वं वा निर्देशितं भवति । तदनन्तरं भवद्भिः विस्तारतारं तानयित्वा टीवीं प्रत्यक्षतया ट्यूनर् अथवा रिसीवर इत्यनेन सह संयोजयितुं आवश्यकम् । सर्वं, एतत् प्रकरणस्य अन्तः अस्ति। उपसंहाररूपेण उपग्रहपात्राणां व्ययः पतति इति वक्तुं शक्नुमः । शीघ्रमेव सर्वे एतादृशं “विलासिता” स्वीकुर्वन्ति, अनेकानि चॅनेलानि च द्रष्टुं शक्नुवन्ति । ग्राहकात् केवलमेकं वस्तु आवश्यकम् – समीचीनं उत्पादं चयनं कर्तुं।
מחפש צלחת לויין קומפקטית לקרוון
גודל בין 60 ל 80
Offset
אם ניתן מתקפלת לתיק נסיעה אז אפילו עוד יותר טוב