उपग्रहस्य डिशस्य सम्यक् सेटिंग् उपग्रहसंकेतस्वागतस्य गुणवत्तायां प्रमुखः प्रभावः भवति । बहवः जनाः स्वयमेव उपग्रहपात्रं स्थापयितुं भीताः सन्ति, परन्तु एतत् मार्गदर्शकं पठित्वा एषा प्रक्रिया तावत् जटिला न प्रतीयते । उपग्रहस्य स्थापनं कथं करणीयम् इति चिन्तयित्वा स्वयमेव तत् संयोजयितुं शक्यते इति चिन्तयामः ।
- उपग्रहस्य स्थापनार्थं आवश्यकाः सामग्रीः, उपकरणानि च
- उपग्रह-डिश-स्थापनं केबल-करणं च
- स्थापनानिर्देशाः : स्थलचयनं, ऊर्ध्वतायाः गणना, दिगंशः
- संकेत सेटिंग्
- उपग्रहटीवीस्थापनार्थं पीसी-स्मार्टफोनयोः कृते सॉफ्टवेयरं कार्यक्रमाश्च
- ७५ डिग्री मध्ये उपग्रहं कथं स्थापयितव्यम्
- ३ उपग्रहाणां कृते उपग्रहमार्गस्य स्थापना Amos, Astra, Sirius Hotbird इति
- अस्त्र
- आमोसः
- उष्णपक्षी
- युक्तयः एवं युक्तयः
उपग्रहस्य स्थापनार्थं आवश्यकाः सामग्रीः, उपकरणानि च
भवतः आवश्यकता भविष्यति : १.
- सिग्नल कन्वर्टर सहित उपग्रह डिश .
- एंटीना मस्तूलं वा भित्तिकोष्ठकं (पृथक् विक्रीयते), तकनीकीक्षमतानां स्थापनास्थानस्य च आधारेण ।
- उपग्रहस्थापनार्थं (75 ओम प्रतिबाधा) विनिर्मितं बाह्य-एंटीना-केबलम् । रिकार्डरेण सह Full HD सेट्-टॉप्-बॉक्सं संयोजयितुं भवतः केबलद्वयस्य आवश्यकता भविष्यति । बहुकक्षप्रणालीस्थापनस्य सन्दर्भे तदनुरूपं दीर्घतरं समाक्षीयकेबलदीर्घतायाः आवश्यकता भविष्यति ।
- “F” connectors , टङ्कयन्तु , समाक्षीयकेबलस्य व्यासस्य अनुरूपं, मस्तकस्य निश्चयार्थं आवश्यकानां कुञ्जीनां, उपकरणानां च ।
- स्मार्टफोने कम्पासः, प्रोट्रैक्टरः, शासकः अथवा तत्सम्बद्धः अनुप्रयोगः .
- केबल टाई वा गोंदः, विद्युत् टेपः, डवेलः, विद्युत्संरक्षणसंयोजकाः . यदि केबलमार्गनिर्धारणाय खिडकीयां भित्तिषु वा छिद्रं कर्तुं न शक्यते तर्हि “F” प्रकारस्य संयोजकैः सह विशेषसपाटकेबलस्य उपयोगं कुर्वन्तु ।

उपग्रह-डिश-स्थापनं केबल-करणं च
उपग्रहटीवी-उपकरणं उपग्रह-पात्रं च विक्रयन्ति येषु भण्डारेषु भवान् विविधप्रकारस्य एंटीनाधारकं क्रेतुं शक्नोति ये भित्ति-अथवा एंटीना-मस्तके कोष्ठकैः सह संलग्नाः सन्ति
- भवतः संस्थापनस्थानस्य अनुकूलं कोष्ठकं चिनोतु ।
- यथाशक्ति दृढतया कठोरमूले संलग्नं कुर्वन्तु।
कोष्ठकानां उपयोगेन उपग्रह-डिशं संस्थापनम् - समीचीनदीर्घतायाः गुणवत्तापूर्णं केबलं क्रीणीत । न्यूनातिन्यूनं ३ मीटर् मार्जिनेन सह दीर्घतां ग्रहीतुं सर्वोत्तमम् (३० मीटर् अधिकं दीर्घं केबलं सिग्नल् एम्पलीफायरस्य आवश्यकता भवति), यत् एंटीना किट् HD डिकोडर इत्यनेन सह संयोजयिष्यति
- केबलं मार्गं कृत्वा सुरक्षितं कुर्वन्तु येन तस्य उपरि त्रुटिः वा आकस्मिकरूपेण क्षतिः वा न भवति (तीक्ष्णमोचनं परिहरन्तु)।
- केबलं विन्यस्य अनन्तरं कटयन्तु। .
- यदि परिवर्तकः जलप्रवेशं निवारयितुं रक्षणेन सुसज्जितः अस्ति तर्हि तस्य प्रवेशात् पूर्वं केबले स्थापयन्तु (स्लाइडिंग् आवासयुक्ताः परिवर्तकाः रक्षणस्य आवश्यकतां न अनुभवन्ति)।
- F-प्रकारस्य संयोजकाः समाक्षीयकेबलस्य समीपे कठिनतया पेचयितुम् अर्हन्ति, आवश्यकतानुसारं तारकटर्-इत्यस्य उपयोगेन (विशेष-कुञ्जिकायाः उपयोगः श्रेयस्करः) केबलं सावधानीपूर्वकं सज्जीकर्तुं महत्त्वपूर्णं भवति तथा च समाक्षीयकेबलस्य धातुवेणी केन्द्रतारं न स्पृशति इति सुनिश्चितं करणीयम् ।
महत्त्वपूर्णम् : विद्युत्संरक्षणप्रणालीयुक्तेषु गृहेषु मस्तकं 50 mm2 अथवा 80 mm2 क्रॉस् सेक्शनयुक्तेन ताम्रकेबलेन सह सम्बद्धं भवितुमर्हति, बाह्यताराः च मस्तकेन सह क्रॉस् सेक्शन् युक्तेन केबलेन सम्बद्धाः भवेयुः ४० मि.मी. परन्तु एताः आवश्यकताः आवश्यकाः न सन्ति यदि एंटीना छततः २ मीटर् तः न्यूनं भवति तथा च गृहात् अर्थात् बालकोनीतः भित्तितः १.५ मीटर् तः समीपे भवति

स्थापनानिर्देशाः : स्थलचयनं, ऊर्ध्वतायाः गणना, दिगंशः
रूसी उपग्रहटीवीसञ्चालकाः द्वयोः वर्गयोः विभक्ताः सन्ति – दक्षिणीयः (यस्मिन् एनटीवी-प्लस् तथा त्रिरङ्गटीवी अन्तर्भवति) पूर्वीयः (टेलिकार्टा, एमटीएस ) च । एवं सति दक्षिणीय-अन्तेना-स्थापनस्य उदाहरणं दास्यामः । अस्माकं सामग्रीयां MTS इत्यस्मात् उपग्रहसंकेतं स्थापयितुं अधिकं ।
- दिगंशः उत्तरस्य इष्टदिशायाः च कोणः;
- झुकाव/उच्चतायाः कोणः – ऊर्ध्वाधरविमानस्य पक्वान्नस्य अभिमुखीकरणस्य कोणः;
- ऊर्ध्वताकोणः – पक्वान्नस्य वाम-दक्षिण-भ्रमणस्य अनुरूपः क्षैतिजकोणः;
- परिवर्तकभ्रमणम् – एंटीना जगतः दत्तां दिशि यस्मिन् कोणे पश्यति ।



- कोष्ठके परिवर्तकं स्थापयितुं माउण्टिङ्ग् बोल्ट् इत्यस्य उपयोगं कुर्वन्तु;
- मस्तके एंटीना स्थापयित्वा कोणं समायोजयन्तु;
- ताराः परिवर्तकं प्रति ग्राहकं च पेचयन्तु;
- निर्देशानुसारं सेट्-टॉप्-बॉक्सं टीवी-सङ्गणकेन सह संयोजयित्वा आरभत ।
उपग्रह-डिशस्य स्थापना, संयोजनं, स्वयमेव ट्यूनिङ्गं च – video instruction: https://youtu.be/rjr8tuz2DB4 प्राप्तसंकेतस्य मापनस्य परिणामस्य आधारेण उपग्रहस्य स्थितिं सूक्ष्मरूपेण ट्यून कर्तुं शक्नुवन्ति अस्य कृते विशेषगणकस्य आवश्यकता नास्ति । आधुनिकविकोडर्-यन्त्राणां कार्यक्षमता उपग्रहात् प्राप्तं संकेतं मापनार्थं पर्याप्तं भवति ।
संकेत सेटिंग्
संकेतगुणवत्तासूचकः महत्त्वपूर्णः अस्ति । एंटीनास्थापनसमये भवन्तः गुणवत्तामापदण्डस्य अधिकतममूल्येन मार्गदर्शिताः भवेयुः, संकेतबलस्य न्यूनीकरणस्य व्ययेन अपि । यदि भवान् उच्चतमसंकेतबलयुक्तस्य शून्यगुणवत्तायुक्तस्य एंटीनायाः स्थानं प्राप्नोति तर्हि एंटीना अन्यं उपग्रहं प्रति निर्देशयति इति अर्थः । एवं सति प्रथमं एंटीनायाः दिशां परिवर्त्य अन्वेषणं निरन्तरं कर्तव्यम् । इष्टं उपग्रहं ज्ञात्वा उत्तमगुणवत्तायाः कृते परिवर्तकसेटिंग् समायोजयन्तु । उपग्रहस्य स्थापनम् : १.
- यन्त्रं संयोजयित्वा टीवी-पर्दे संकेतस्तरं सूचयति (यदि न तर्हि कीबोर्ड् मध्ये F1 अथवा रिमोट् कण्ट्रोल् इत्यत्र I नुदन् उद्घाटयितुं शक्यते) सामान्यतया एते द्वौ मापदण्डौ स्तः: संकेतशक्तिः / शक्तिः गुणवत्ता च (एते मापदण्डाः केषाञ्चन सेट्-टॉप्-बॉक्स्-प्रदर्शनेषु अपि प्रदर्शिताः भवन्ति) ।
संकेत गुणवत्ता - बलमापदण्डस्य मूल्यं शून्यात् अधिकं भवितुमर्हति । यथा, परिवर्तकस्य प्रकारस्य, एंटीनाकेबलस्य दीर्घतायाः च आधारेण ५०% भवितुम् अर्हति, यत् सम्यक् संयोजनस्य पुष्टिं करोति । प्रथमवारं गुणवत्तामापदण्डः शून्ये एव भविष्यति, यतः प्रारम्भिकसेटिंग्स् मध्ये उपग्रहस्य “प्रहारः” असम्भाव्यम् ।
- संकेतं सूक्ष्मरूपेण स्थापयितुं भवद्भिः क्षैतिजविमानस्य अन्तः २-३ डिग्रीपर्यन्तं एंटीनाम् मैन्युअल् रूपेण परिभ्रमितुं आवश्यकं भवति, संकेतस्तरस्य निरीक्षणं करणीयम्, ततः संकेतगुणवत्तासूचकं अवलोक्य परिवर्तकं एंटीनातः समीपं दूरं च स्थापयितव्यम् तदनन्तरं एंटीनां मस्तकं प्रति सुरक्षितं कुर्वन्तः पेचकाः कठिनाः करणीयाः (तेषां एकैकं पेचकं करणीयम्, संकेतमापदण्डान् नियन्त्रयितुं यथा एंटीनाबन्धकानां विकृतिः तस्य स्थानं न परिवर्तयति) एंटीनाः मस्तके द्वयोः पेचकयोः सह संलग्नाः भवन्ति, तान् कठिनं कृत्वा अतिरिक्तं झुकावकोणशुद्धिः आवश्यकी भवेत् ।
- प्रक्रियायां किञ्चित् समयः भवितुं शक्नोति, अतः द्वौ जनाः एतत् कुर्वन्ति इति सर्वोत्तमम् – एकः भ्रमति, अन्यः संकेतस्तरस्य परिवर्तनं पश्यति । सामान्यविडियोप्लेबैक् कृते इष्टतमः संकेतस्तरः ७०% तः भवति । तदनन्तरं टीवी-चैनलस्य स्वचालित-अन्वेषणं आरभ्य सेटिङ्ग्स् रक्षन्तु । एंटीना विफलं भवति चेदपि पुनः पुनः प्रक्रियां कर्तुं न प्रयोजनम् ।
एकः महत्त्वपूर्णः बिन्दुः : कारखानास्थितौ बहवः डिकोडर् स्वयमेव प्रारम्भस्य अनन्तरं बूट् प्रक्रियां सक्रियं कुर्वन्ति । यदि उपग्रहात् संकेतः नास्ति तर्हि प्रथमा आरम्भप्रक्रिया संकेतमापनस्य परिणामैः सह सेटिंग्स्-पर्दे स्थगयिष्यति, अथवा तस्याः पूर्वं एंटीना-स्थापनचयन-पर्दे भविष्यति यदि डिकोडरः पूर्वमेव प्रक्षेपितः अस्ति (उदाहरणार्थं, तस्य संचालनस्य जाँचार्थं विक्रेतुः कार्यालये), तर्हि प्रक्षेपणप्रक्रिया बलस्य गुणवत्तायाः च मापदण्डैः सह पूर्वमेव उपरि उल्लिखिते पटले स्थगयिष्यति
उपग्रहटीवीस्थापनार्थं पीसी-स्मार्टफोनयोः कृते सॉफ्टवेयरं कार्यक्रमाश्च
उपग्रह-अन्तेना-संरेखणम् अस्मिन् निःशुल्क-पीसी-कार्यक्रमेण भवान् उपग्रह-डिशस्य दिगंशस्य, ऊर्ध्वता-कोणस्य च गणनां सुलभतया सुलभतया च कर्तुं शक्नोति । कार्यक्रमेन सह कार्यं कर्तुं अतीव सुलभम् अस्ति। कार्यक्रमं प्रारब्धं कृत्वा केवलं “Antenna installation site coordinates” इति विभागे स्वस्य गृहस्य अक्षांशं देशान्तरं च प्रविशन्तु (भवन्तः Google maps उद्घाट्य स्वस्य पतां प्रविष्ट्वा ज्ञातुं शक्नुवन्ति)। सर्वेषां सम्भाव्य उपग्रहाणां दिगंशकोणाः, ऊर्ध्वताकोणाः च पटलस्य वामभागे प्रदर्शिताः भविष्यन्ति । भवतः आवश्यकं उपग्रहं अन्विष्य प्राप्तानां निर्देशांकानाम् उपयोगं कुर्वन्तु । कार्यक्रमः अत्र निःशुल्कं डाउनलोड् कर्तुं शक्यते: https://satellite-antenna-alignment.ru.uptodown.com/windows. लाभाः : १.
- अनेकाः सेटिंग्स्;
- पूर्णतया रूसीभाषी;
- जगतः सर्वेषु भागेषु कार्यं करोति।
विपक्षः पुरातनः अन्तरफलकः।SatFinder एतादृशं निःशुल्कं स्मार्टफोन-एप् SatFinder इति कथ्यते । एतत् GPS नेविगेशनस्य उपयोगेन उपग्रहं स्थापयितुं शक्नोति तथा च द्वयोः मोडयोः कार्यं करोति :
- कॅमेरा मोड् मध्ये ।
- “दृष्टि” मोडे ।
प्रथमे उपग्रहाणां स्थानं स्वयमेव विशेषचापरूपेण दूरभाषपट्टिकायां प्रदर्शितं भवति । भवतः केवलं एंटीनायाः सम्यक् निर्देशनं एव अपेक्षितम् । क्रॉसहेयर मोड् मध्ये एप् भवन्तं निर्देशांकैः बाणैः च मार्गदर्शनं करिष्यति ये एंटीना चालयन् परिवर्तन्ते । यदि उपग्रहं प्रति सम्यक् निर्देशितं भवति तर्हि अनुप्रयोगे बाणाः हरितवर्णाः भविष्यन्ति । एप् गूगल प्ले स्टोर https://play.google.com/store/apps/details?id=com.esys.satfinder&hl=ru&gl=US इत्यस्मात् निःशुल्कं संस्थापयितुं शक्यते।
- उपग्रहसन्धानविधौ द्वौ;
- जीपीएसद्वारा तत्क्षणं स्थाननिर्धारणम्;
- उपयोक्तृ-अनुकूलं अन्तरफलकं ।
विपक्षः – कोऽपि न लब्धः। Dishpointer Pro उत्तम वैकल्पिक स्मार्टफोन एप्लिकेशन। इदं भुक्तं भवति, परन्तु विश्वे उपग्रहपात्रस्थापनार्थं सर्वोत्तमप्रयोगेषु अन्यतमम् इति मन्यते । एतत् एण्ड्रॉयड् कृते गूगल प्ले स्टोर https://play.google.com/store/apps/details?id=satellite.finder.comptech&hl=ru&gl=US इत्यस्मात् क्रेतुं शक्यते। लाभाः : १.
- उपग्रहाणां उच्च-सटीक-निर्धारणम्;
- दुर्बलजीपीएस-संकेतयुक्तेषु परिस्थितौ अपि उपयोक्तारं अन्वेष्टुं (मोबाइल-सञ्चालकस्य आँकडानां उपयोगेन)।
दोषाः : १.
- आवेदनस्य भुक्तिः भवति;
- मेनू आङ्ग्लभाषायां।
https://youtu.be/lRLpKZMCRHo
७५ डिग्री मध्ये उपग्रहं कथं स्थापयितव्यम्
उदाहरणरूपेण एबीएस ७५ई उपग्रहस्य कृते डिशस्य स्थापनायाः प्रक्रियां विचारयन्तु । प्रारम्भे अस्माभिः दिगंशं (अन्तेनादिशा) निर्धारयितुं आवश्यकम् अस्ति :
- वयं Yandex-maps उद्घाटयामः, यस्मिन् स्थानीयतायां संस्थापनं क्रियते तस्य नाम प्रविशामः । ततः निर्देशांकं गृहीत्वा प्रतिलिपिं कुर्वन्तु।
- रिसीवरं चालू कृत्वा “Satellite guide” इति ट्याब् मध्ये निर्देशांकं प्रविश्य “Calculate” नुदन्तु ।
- अधुना वयं एंटीनायाः दिगंशः, तिर्यक् कोणं च जानीमः । वयं कम्पासस्य उपयोगेन दिशां निर्धारयामः, कोष्ठके प्लेट् स्थापयामः च ।
अधुना भवद्भिः संकेतं विन्यस्तं कर्तव्यम् :
- वयं ट्यूनर् चालू कृत्वा “Installation” इति विभागे ABS 75E उपग्रहं प्राप्नुमः ।
- वयं एंटीना प्रति आगत्य शनैः शनैः उपरि अधः च चालयितुं आरभामः यावत् वयं ABS 75E इत्यस्मात् संकेतं न गृह्णामः । ततः वयं चैनल्स् स्कैन् कुर्मः।
ABS 75E इत्यत्र उपग्रह-डिश-स्थापनं विन्यस्तं च, रूसी-भाषायां न, परन्तु सर्वं सहजं भवति: https://youtu.be/rkBsqsKXkgc एकदा संकेतः गृहीतः भवति तथा च चैनल्स् प्राप्ताः भवन्ति तदा भवान् सर्वान् पेचान् समाधाय डिशं ट्यूनर्-सङ्गणकेन सह संयोजयितुं शक्नोति .
३ उपग्रहाणां कृते उपग्रहमार्गस्य स्थापना Amos, Astra, Sirius Hotbird इति
उपग्रहत्रयात् उपग्रहदूरदर्शनस्य स्थापनायाः कारणात् भवन्तः अनेकानि निःशुल्कं रूसीभाषायाः टीवीचैनलानि (९० तः अधिकाः) विदेशीयानि च विशालसङ्ख्यायां (२ सहस्राधिकानि) द्रष्टुं शक्नुवन्ति मानकसाधनम् : १.
- उपग्रहः एंटीना, २.
- कु-बैण्डस्य कृते त्रयः परिवर्तकाः;
- पार्श्वपरिवर्तकानां कृते प्लास्टिकस्य माउण्ट्द्वयम्;
- एंटीना-मस्तकाः वा कोष्ठकाः वा;
- DiSEqС (Diseka)-परिवर्तकानां स्विच;
- F-प्रकारस्य संयोजकाः;
- समाक्षीय केबल 75 ओम।
अस्त्र

- H – क्षैतिज ध्रुवीकरण;
- V – ऊर्ध्वाधर ध्रुवीकरण;
- स्थितिः – ४.८० ई;
- आवृत्ति – 11.766 गीगाहर्ट्ज;
- प्रतीक दर (S/R) – 27500;
- त्रुटि सुधार (FEC) – 3⁄4।
एंटीना उपग्रहस्य स्थानं प्रति उन्मुखं भवितुमर्हति । एतत् कुर्वन् भवन्तः अवश्यमेव सुनिश्चितं कुर्वन्तु यत् एंटीना सम्यक् उपग्रहं प्रति निर्देशितः अस्ति । परीक्षितुं भवद्भिः सारणीयां सूचीकृतानि ट्रांसपोण्डर् -इत्येतत् प्रविश्य यत्किमपि चैनल् चालू कर्तव्यम् । यदि स्कैन् इत्यस्य परिणामेण कोऽपि चैनल् न दृश्यते तर्हि एंटीना सम्यक् विन्यस्तं न भवति अतः पुनः ट्यूनिङ्गं कर्तव्यम् ।
आमोसः
Hotbird and Amos उपग्रहस्य स्थापना अस्ति यत् भवद्भिः केन्द्रीयस्य सापेक्षतया परिवर्तकस्य सम्यक् स्थानं अन्वेष्टव्यम् । एतत् कर्तुं भवन्तः तत् क्षैतिजरूपेण लम्बरूपेण च यावत् स्वीकार्यं संकेतस्तरं न प्राप्नुवन्ति तावत् यावत् चालयितुं अर्हन्ति ।
- स्थितिः – 13E;
- आवृत्ति – 10.815 गीगाहर्ट्ज;
- प्रतीक दर (S/R) – 30000.
उष्णपक्षी
केबलं परिवर्तकेन सह संयोजयन्तु, ततः ट्यूनर् मेन्यू उद्घाट्य निम्नलिखितमापदण्डान् सेट् कुर्वन्तु:
- स्थिति – 4W;
- आवृत्ति – 11.139 गीगाहर्ट्ज;
- प्रतीक दर (S/R) – 27500.
ततः DiSEqC इत्येतत् समुचितपरिवर्तकेन सह संयोजयित्वा ट्यूनर् मध्ये प्रत्येकस्य उपग्रहस्य पोर्ट् सङ्ख्याः सेट् कुर्वन्तु । यथा अस्माकं विशेषे – १.
- प्रथमं बन्दरगाहं एस्ट्रा उपग्रहः अस्ति;
- द्वितीयं बन्दरगाहं आमोसः अस्ति;
- तृतीयं बन्दरगाहं हॉट् बर्ड् अस्ति;
- चतुर्थं बन्दरगाहं मुक्तम् अस्ति।

युक्तयः एवं युक्तयः
एंटीनास्थापनार्थं स्थानं चिनुत – दक्षिणदिशि आकाशस्य दृश्यं प्रदातव्यम् । भवतः कश्चन प्रतिवेशिनः उपग्रहटीवी इत्यस्य उपयोगं करोति वा इति पश्यन्तु। यदि एवम् अस्ति तर्हि तस्यैव दिशि एंटीनां दर्शयन्तु । इदं यूटेलसैट् ३६बी उपग्रहं प्रति तथा/वा एक्स्प्रेस्-एएमयू१ प्रति निर्देशितव्यम् । एंटीनास्थापनस्थलात् उपग्रहं प्रति गमनमार्गे संकेतं (ताराः, वृक्षाः, भवनानि) अवरुद्ध्य बाधाः न स्युः इति महत्त्वपूर्णम्उपग्रहस्य स्थापनस्य प्रक्रिया सुलभा भविष्यति यदि भवान् :
- द्वितीयं व्यक्तिं सहायकरूपेण गृह्यताम्।
- एंटीनास्थापनस्थानं पादयात्रायाः दूरीयाम् अस्ति;
- परिसरः भवतः सम्पत्तिः अस्ति, अथवा भवनप्रबन्धकात् एंटीनाप्रणालीं स्थापयितुं भवतः अनुमतिः अस्ति;
- एंटीनातः डिकोडरपर्यन्तं दूरं लघु (३० मीटर् अधिकं न) भवति तथा च मार्गे भित्तिः वा खिडकी इत्यादीनि बहवः बाधाः न सन्ति ।