उपग्रहस्य स्वस्थापनं विन्यासः च

Спутниковое ТВ

उपग्रहस्य डिशस्य सम्यक् सेटिंग् उपग्रहसंकेतस्वागतस्य गुणवत्तायां प्रमुखः प्रभावः भवति । बहवः जनाः स्वयमेव उपग्रहपात्रं स्थापयितुं भीताः सन्ति, परन्तु एतत् मार्गदर्शकं पठित्वा एषा प्रक्रिया तावत् जटिला न प्रतीयते । उपग्रहस्य स्थापनं कथं करणीयम् इति चिन्तयित्वा स्वयमेव तत् संयोजयितुं शक्यते इति चिन्तयामः ।
उपग्रहस्य स्वस्थापनं विन्यासः च

उपग्रहस्य स्थापनार्थं आवश्यकाः सामग्रीः, उपकरणानि च

भवतः आवश्यकता भविष्यति : १.

  1. सिग्नल कन्वर्टर सहित उपग्रह डिश .
  2. एंटीना मस्तूलं वा भित्तिकोष्ठकं (पृथक् विक्रीयते), तकनीकीक्षमतानां स्थापनास्थानस्य च आधारेण ।
  3. उपग्रहस्थापनार्थं (75 ओम प्रतिबाधा) विनिर्मितं बाह्य-एंटीना-केबलम् । रिकार्डरेण सह Full HD सेट्-टॉप्-बॉक्सं संयोजयितुं भवतः केबलद्वयस्य आवश्यकता भविष्यति । बहुकक्षप्रणालीस्थापनस्य सन्दर्भे तदनुरूपं दीर्घतरं समाक्षीयकेबलदीर्घतायाः आवश्यकता भविष्यति ।
  4. “F” connectors , टङ्कयन्तु , समाक्षीयकेबलस्य व्यासस्य अनुरूपं, मस्तकस्य निश्चयार्थं आवश्यकानां कुञ्जीनां, उपकरणानां च ।
  5. स्मार्टफोने कम्पासः, प्रोट्रैक्टरः, शासकः अथवा तत्सम्बद्धः अनुप्रयोगः .
  6. केबल टाई वा गोंदः, विद्युत् टेपः, डवेलः, विद्युत्संरक्षणसंयोजकाः . यदि केबलमार्गनिर्धारणाय खिडकीयां भित्तिषु वा छिद्रं कर्तुं न शक्यते तर्हि “F” प्रकारस्य संयोजकैः सह विशेषसपाटकेबलस्य उपयोगं कुर्वन्तु ।
उपग्रहस्य स्वस्थापनं विन्यासः च
उपग्रह टीवी सेट्

उपग्रह-डिश-स्थापनं केबल-करणं च

उपग्रहटीवी-उपकरणं उपग्रह-पात्रं च विक्रयन्ति येषु भण्डारेषु भवान् विविधप्रकारस्य एंटीनाधारकं क्रेतुं शक्नोति ये भित्ति-अथवा एंटीना-मस्तके कोष्ठकैः सह संलग्नाः सन्ति

  1. भवतः संस्थापनस्थानस्य अनुकूलं कोष्ठकं चिनोतु ।
  2. यथाशक्ति दृढतया कठोरमूले संलग्नं कुर्वन्तु।
    उपग्रहस्य स्वस्थापनं विन्यासः च
    कोष्ठकानां उपयोगेन उपग्रह-डिशं संस्थापनम्
  3. समीचीनदीर्घतायाः गुणवत्तापूर्णं केबलं क्रीणीत । न्यूनातिन्यूनं ३ मीटर् मार्जिनेन सह दीर्घतां ग्रहीतुं सर्वोत्तमम् (३० मीटर् अधिकं दीर्घं केबलं सिग्नल् एम्पलीफायरस्य आवश्यकता भवति), यत् एंटीना किट् HD डिकोडर इत्यनेन सह संयोजयिष्यति उपग्रहस्य स्वस्थापनं विन्यासः च
  4. केबलं मार्गं कृत्वा सुरक्षितं कुर्वन्तु येन तस्य उपरि त्रुटिः वा आकस्मिकरूपेण क्षतिः वा न भवति (तीक्ष्णमोचनं परिहरन्तु)।
  5. केबलं विन्यस्य अनन्तरं कटयन्तु। .
  6. यदि परिवर्तकः जलप्रवेशं निवारयितुं रक्षणेन सुसज्जितः अस्ति तर्हि तस्य प्रवेशात् पूर्वं केबले स्थापयन्तु (स्लाइडिंग् आवासयुक्ताः परिवर्तकाः रक्षणस्य आवश्यकतां न अनुभवन्ति)।
  7. F-प्रकारस्य संयोजकाः समाक्षीयकेबलस्य समीपे कठिनतया पेचयितुम् अर्हन्ति, आवश्यकतानुसारं तारकटर्-इत्यस्य उपयोगेन (विशेष-कुञ्जिकायाः ​​उपयोगः श्रेयस्करः) केबलं सावधानीपूर्वकं सज्जीकर्तुं महत्त्वपूर्णं भवति तथा च समाक्षीयकेबलस्य धातुवेणी केन्द्रतारं न स्पृशति इति सुनिश्चितं करणीयम् ।

महत्त्वपूर्णम् : विद्युत्संरक्षणप्रणालीयुक्तेषु गृहेषु मस्तकं 50 mm2 अथवा 80 mm2 क्रॉस् सेक्शनयुक्तेन ताम्रकेबलेन सह सम्बद्धं भवितुमर्हति, बाह्यताराः च मस्तकेन ​​सह क्रॉस् सेक्शन् युक्तेन केबलेन सम्बद्धाः भवेयुः ४० मि.मी. परन्तु एताः आवश्यकताः आवश्यकाः न सन्ति यदि एंटीना छततः २ मीटर् तः न्यूनं भवति तथा च गृहात् अर्थात् बालकोनीतः भित्तितः १.५ मीटर् तः समीपे भवति

उपग्रहस्य स्वस्थापनं विन्यासः च
उपग्रह-डिश-स्थापनार्थं समीचीनस्थानं चयनं प्रथमं कार्यम् अस्ति

स्थापनानिर्देशाः : स्थलचयनं, ऊर्ध्वतायाः गणना, दिगंशः

रूसी उपग्रहटीवीसञ्चालकाः द्वयोः वर्गयोः विभक्ताः सन्ति – दक्षिणीयः (यस्मिन् एनटीवी-प्लस् तथा त्रिरङ्गटीवी अन्तर्भवति) पूर्वीयः (टेलिकार्टा, एमटीएस ) च । एवं सति दक्षिणीय-अन्तेना-स्थापनस्य उदाहरणं दास्यामः । अस्माकं सामग्रीयां MTS इत्यस्मात् उपग्रहसंकेतं स्थापयितुं अधिकं ।

उपग्रहस्य स्वस्थापनं विन्यासः च
उपग्रहनक्शा – प्रथमवारं उपग्रह-डिश-स्थापनसमये भवान् तस्मात् आरभुं शक्नोति
उपग्रह-डिशस्य सम्यक् संस्थापनं समीचीनतया निर्भरं भवति चतुर्णां मापदण्डानां सेटिंग् : १.
  • दिगंशः उत्तरस्य इष्टदिशायाः च कोणः;
  • झुकाव/उच्चतायाः कोणः – ऊर्ध्वाधरविमानस्य पक्वान्नस्य अभिमुखीकरणस्य कोणः;
  • ऊर्ध्वताकोणः – पक्वान्नस्य वाम-दक्षिण-भ्रमणस्य अनुरूपः क्षैतिजकोणः;
  • परिवर्तकभ्रमणम् – एंटीना जगतः दत्तां दिशि यस्मिन् कोणे पश्यति ।
उपग्रहस्य स्वस्थापनं विन्यासः च
कम्पासस्य उपयोगेन दिगंशकोणं सेट् करणम्
उपग्रहस्य स्वस्थापनं विन्यासः च
भिन्नस्य कृते दिगंशः cities
Tilt adjustment: यदि परिवर्तकस्य स्केलः अस्ति अथवा भवतः समीपे प्रोट्रैक्टरः अस्ति तर्हि उपरि सारणीयां दर्शितस्य मूल्यस्य अधः परिवर्तकं परिवर्तयन्तु, यत् भवतः नगरस्य अनुरूपं भवति
उपग्रहस्य स्वस्थापनं विन्यासः चदिगं कम्पासेन निर्धारितं भवति, तत् घण्टायाः दिशि गण्यते । एंटीनादिशाकोणः (दिगङ्गः – १८०o) दक्षिणघटिकायाः ​​दिशि माप्यते ।
  • कोष्ठके परिवर्तकं स्थापयितुं माउण्टिङ्ग् बोल्ट् इत्यस्य उपयोगं कुर्वन्तु;
  • मस्तके एंटीना स्थापयित्वा कोणं समायोजयन्तु;
  • ताराः परिवर्तकं प्रति ग्राहकं च पेचयन्तु;
  • निर्देशानुसारं सेट्-टॉप्-बॉक्सं टीवी-सङ्गणकेन सह संयोजयित्वा आरभत ।

उपग्रह-डिशस्य स्थापना, संयोजनं, स्वयमेव ट्यूनिङ्गं च – video instruction: https://youtu.be/rjr8tuz2DB4 प्राप्तसंकेतस्य मापनस्य परिणामस्य आधारेण उपग्रहस्य स्थितिं सूक्ष्मरूपेण ट्यून कर्तुं शक्नुवन्ति अस्य कृते विशेषगणकस्य आवश्यकता नास्ति । आधुनिकविकोडर्-यन्त्राणां कार्यक्षमता उपग्रहात् प्राप्तं संकेतं मापनार्थं पर्याप्तं भवति ।

उपग्रहस्य स्वस्थापनं विन्यासः च
उपग्रह-डिश-स्थापनसमये ऊर्ध्वतायाः दिगंशस्य च गणना

संकेत सेटिंग्

संकेतगुणवत्तासूचकः महत्त्वपूर्णः अस्ति । एंटीनास्थापनसमये भवन्तः गुणवत्तामापदण्डस्य अधिकतममूल्येन मार्गदर्शिताः भवेयुः, संकेतबलस्य न्यूनीकरणस्य व्ययेन अपि । यदि भवान् उच्चतमसंकेतबलयुक्तस्य शून्यगुणवत्तायुक्तस्य एंटीनायाः स्थानं प्राप्नोति तर्हि एंटीना अन्यं उपग्रहं प्रति निर्देशयति इति अर्थः । एवं सति प्रथमं एंटीनायाः दिशां परिवर्त्य अन्वेषणं निरन्तरं कर्तव्यम् । इष्टं उपग्रहं ज्ञात्वा उत्तमगुणवत्तायाः कृते परिवर्तकसेटिंग् समायोजयन्तु । उपग्रहस्य स्थापनम् : १.

  1. यन्त्रं संयोजयित्वा टीवी-पर्दे संकेतस्तरं सूचयति (यदि न तर्हि कीबोर्ड् मध्ये F1 अथवा रिमोट् कण्ट्रोल् इत्यत्र I नुदन् उद्घाटयितुं शक्यते) सामान्यतया एते द्वौ मापदण्डौ स्तः: संकेतशक्तिः / शक्तिः गुणवत्ता च (एते मापदण्डाः केषाञ्चन सेट्-टॉप्-बॉक्स्-प्रदर्शनेषु अपि प्रदर्शिताः भवन्ति) ।
    उपग्रहस्य स्वस्थापनं विन्यासः च
    संकेत गुणवत्ता
  2. बलमापदण्डस्य मूल्यं शून्यात् अधिकं भवितुमर्हति । यथा, परिवर्तकस्य प्रकारस्य, एंटीनाकेबलस्य दीर्घतायाः च आधारेण ५०% भवितुम् अर्हति, यत् सम्यक् संयोजनस्य पुष्टिं करोति । प्रथमवारं गुणवत्तामापदण्डः शून्ये एव भविष्यति, यतः प्रारम्भिकसेटिंग्स् मध्ये उपग्रहस्य “प्रहारः” असम्भाव्यम् ।
  3. संकेतं सूक्ष्मरूपेण स्थापयितुं भवद्भिः क्षैतिजविमानस्य अन्तः २-३ डिग्रीपर्यन्तं एंटीनाम् मैन्युअल् रूपेण परिभ्रमितुं आवश्यकं भवति, संकेतस्तरस्य निरीक्षणं करणीयम्, ततः संकेतगुणवत्तासूचकं अवलोक्य परिवर्तकं एंटीनातः समीपं दूरं च स्थापयितव्यम् तदनन्तरं एंटीनां मस्तकं प्रति सुरक्षितं कुर्वन्तः पेचकाः कठिनाः करणीयाः (तेषां एकैकं पेचकं करणीयम्, संकेतमापदण्डान् नियन्त्रयितुं यथा एंटीनाबन्धकानां विकृतिः तस्य स्थानं न परिवर्तयति) एंटीनाः मस्तके द्वयोः पेचकयोः सह संलग्नाः भवन्ति, तान् कठिनं कृत्वा अतिरिक्तं झुकावकोणशुद्धिः आवश्यकी भवेत् ।
  4. प्रक्रियायां किञ्चित् समयः भवितुं शक्नोति, अतः द्वौ जनाः एतत् कुर्वन्ति इति सर्वोत्तमम् – एकः भ्रमति, अन्यः संकेतस्तरस्य परिवर्तनं पश्यति । सामान्यविडियोप्लेबैक् कृते इष्टतमः संकेतस्तरः ७०% तः भवति । तदनन्तरं टीवी-चैनलस्य स्वचालित-अन्वेषणं आरभ्य सेटिङ्ग्स् रक्षन्तु । एंटीना विफलं भवति चेदपि पुनः पुनः प्रक्रियां कर्तुं न प्रयोजनम् ।

उपग्रहस्य स्वस्थापनं विन्यासः च

एकः महत्त्वपूर्णः बिन्दुः : कारखानास्थितौ बहवः डिकोडर् स्वयमेव प्रारम्भस्य अनन्तरं बूट् प्रक्रियां सक्रियं कुर्वन्ति । यदि उपग्रहात् संकेतः नास्ति तर्हि प्रथमा आरम्भप्रक्रिया संकेतमापनस्य परिणामैः सह सेटिंग्स्-पर्दे स्थगयिष्यति, अथवा तस्याः पूर्वं एंटीना-स्थापनचयन-पर्दे भविष्यति यदि डिकोडरः पूर्वमेव प्रक्षेपितः अस्ति (उदाहरणार्थं, तस्य संचालनस्य जाँचार्थं विक्रेतुः कार्यालये), तर्हि प्रक्षेपणप्रक्रिया बलस्य गुणवत्तायाः च मापदण्डैः सह पूर्वमेव उपरि उल्लिखिते पटले स्थगयिष्यति

उपग्रहटीवीस्थापनार्थं पीसी-स्मार्टफोनयोः कृते सॉफ्टवेयरं कार्यक्रमाश्च

उपग्रह-अन्तेना-संरेखणम् अस्मिन् निःशुल्क-पीसी-कार्यक्रमेण भवान् उपग्रह-डिशस्य दिगंशस्य, ऊर्ध्वता-कोणस्य च गणनां सुलभतया सुलभतया च कर्तुं शक्नोति । कार्यक्रमेन सह कार्यं कर्तुं अतीव सुलभम् अस्ति। कार्यक्रमं प्रारब्धं कृत्वा केवलं “Antenna installation site coordinates” इति विभागे स्वस्य गृहस्य अक्षांशं देशान्तरं च प्रविशन्तु (भवन्तः Google maps उद्घाट्य स्वस्य पतां प्रविष्ट्वा ज्ञातुं शक्नुवन्ति)। सर्वेषां सम्भाव्य उपग्रहाणां दिगंशकोणाः, ऊर्ध्वताकोणाः च पटलस्य वामभागे प्रदर्शिताः भविष्यन्ति । भवतः आवश्यकं उपग्रहं अन्विष्य प्राप्तानां निर्देशांकानाम् उपयोगं कुर्वन्तु । कार्यक्रमः अत्र निःशुल्कं डाउनलोड् कर्तुं शक्यते: https://satellite-antenna-alignment.ru.uptodown.com/windows. लाभाः : १.

  • अनेकाः सेटिंग्स्;
  • पूर्णतया रूसीभाषी;
  • जगतः सर्वेषु भागेषु कार्यं करोति।

विपक्षः पुरातनः अन्तरफलकः।
उपग्रहस्य स्वस्थापनं विन्यासः चSatFinder एतादृशं निःशुल्कं स्मार्टफोन-एप् SatFinder इति कथ्यते । एतत् GPS नेविगेशनस्य उपयोगेन उपग्रहं स्थापयितुं शक्नोति तथा च द्वयोः मोडयोः कार्यं करोति :

  • कॅमेरा मोड् मध्ये ।
  • “दृष्टि” मोडे ।

प्रथमे उपग्रहाणां स्थानं स्वयमेव विशेषचापरूपेण दूरभाषपट्टिकायां प्रदर्शितं भवति । भवतः केवलं एंटीनायाः सम्यक् निर्देशनं एव अपेक्षितम् । क्रॉसहेयर मोड् मध्ये एप् भवन्तं निर्देशांकैः बाणैः च मार्गदर्शनं करिष्यति ये एंटीना चालयन् परिवर्तन्ते । यदि उपग्रहं प्रति सम्यक् निर्देशितं भवति तर्हि अनुप्रयोगे बाणाः हरितवर्णाः भविष्यन्ति । एप् गूगल प्ले स्टोर https://play.google.com/store/apps/details?id=com.esys.satfinder&hl=ru&gl=US इत्यस्मात् निःशुल्कं संस्थापयितुं शक्यते।

उपग्रहस्य स्वस्थापनं विन्यासः च
SatFinder अन्तरफलक
लाभाः:
  • उपग्रहसन्धानविधौ द्वौ;
  • जीपीएसद्वारा तत्क्षणं स्थाननिर्धारणम्;
  • उपयोक्तृ-अनुकूलं अन्तरफलकं ।

विपक्षः – कोऽपि न लब्धः। Dishpointer Pro उत्तम वैकल्पिक स्मार्टफोन एप्लिकेशन। इदं भुक्तं भवति, परन्तु विश्वे उपग्रहपात्रस्थापनार्थं सर्वोत्तमप्रयोगेषु अन्यतमम् इति मन्यते । एतत् एण्ड्रॉयड् कृते गूगल प्ले स्टोर https://play.google.com/store/apps/details?id=satellite.finder.comptech&hl=ru&gl=US इत्यस्मात् क्रेतुं शक्यते। लाभाः : १.

  • उपग्रहाणां उच्च-सटीक-निर्धारणम्;
  • दुर्बलजीपीएस-संकेतयुक्तेषु परिस्थितौ अपि उपयोक्तारं अन्वेष्टुं (मोबाइल-सञ्चालकस्य आँकडानां उपयोगेन)।

दोषाः : १.

  • आवेदनस्य भुक्तिः भवति;
  • मेनू आङ्ग्लभाषायां।

https://youtu.be/lRLpKZMCRHo

७५ डिग्री मध्ये उपग्रहं कथं स्थापयितव्यम्

उदाहरणरूपेण एबीएस ७५ई उपग्रहस्य कृते डिशस्य स्थापनायाः प्रक्रियां विचारयन्तु । प्रारम्भे अस्माभिः दिगंशं (अन्तेनादिशा) निर्धारयितुं आवश्यकम् अस्ति :

  1. वयं Yandex-maps उद्घाटयामः, यस्मिन् स्थानीयतायां संस्थापनं क्रियते तस्य नाम प्रविशामः । ततः निर्देशांकं गृहीत्वा प्रतिलिपिं कुर्वन्तु।उपग्रहस्य स्वस्थापनं विन्यासः च
  2. रिसीवरं चालू कृत्वा “Satellite guide” इति ट्याब् मध्ये निर्देशांकं प्रविश्य “Calculate” नुदन्तु ।उपग्रहस्य स्वस्थापनं विन्यासः च
  3. अधुना वयं एंटीनायाः दिगंशः, तिर्यक् कोणं च जानीमः । वयं कम्पासस्य उपयोगेन दिशां निर्धारयामः, कोष्ठके प्लेट् स्थापयामः च ।

अधुना भवद्भिः संकेतं विन्यस्तं कर्तव्यम् :

  1. वयं ट्यूनर् चालू कृत्वा “Installation” इति विभागे ABS 75E उपग्रहं प्राप्नुमः ।
  2. वयं एंटीना प्रति आगत्य शनैः शनैः उपरि अधः च चालयितुं आरभामः यावत् वयं ABS 75E इत्यस्मात् संकेतं न गृह्णामः । ततः वयं चैनल्स् स्कैन् कुर्मः।

ABS 75E इत्यत्र उपग्रह-डिश-स्थापनं विन्यस्तं च, रूसी-भाषायां न, परन्तु सर्वं सहजं भवति: https://youtu.be/rkBsqsKXkgc एकदा संकेतः गृहीतः भवति तथा च चैनल्स् प्राप्ताः भवन्ति तदा भवान् सर्वान् पेचान् समाधाय डिशं ट्यूनर्-सङ्गणकेन सह संयोजयितुं शक्नोति .

३ उपग्रहाणां कृते उपग्रहमार्गस्य स्थापना Amos, Astra, Sirius Hotbird इति

उपग्रहत्रयात् उपग्रहदूरदर्शनस्य स्थापनायाः कारणात् भवन्तः अनेकानि निःशुल्कं रूसीभाषायाः टीवीचैनलानि (९० तः अधिकाः) विदेशीयानि च विशालसङ्ख्यायां (२ सहस्राधिकानि) द्रष्टुं शक्नुवन्ति मानकसाधनम् : १.

  • उपग्रहः एंटीना, २.
  • कु-बैण्डस्य कृते त्रयः परिवर्तकाः;
  • पार्श्वपरिवर्तकानां कृते प्लास्टिकस्य माउण्ट्द्वयम्;
  • एंटीना-मस्तकाः वा कोष्ठकाः वा;
  • DiSEqС (Diseka)-परिवर्तकानां स्विच;
  • F-प्रकारस्य संयोजकाः;
  • समाक्षीय केबल 75 ओम।

अस्त्र

उपग्रहस्य स्वस्थापनं विन्यासः च
उपग्रहाणां कृते ट्रांसपोण्डर् Astra, Amos, Hot Bird
Openbox X800 इत्यादि उपग्रहट्यूनरस्य (रिसीवरस्य) उपयोगं कुर्वन्तु । ट्यूनर मेन्यू मध्ये “Antenna installation” इति द्रव्यं उद्घाट्य स्वतन्त्रतया Astra उपग्रहस्य आवृत्तिं सेट् कुर्वन्तु, यत् अस्माकं त्रि-उपग्रह-संयोजने केन्द्रं भविष्यति:
  • H – क्षैतिज ध्रुवीकरण;
  • V – ऊर्ध्वाधर ध्रुवीकरण;
  • स्थितिः – ४.८० ई;
  • आवृत्ति – 11.766 गीगाहर्ट्ज;
  • प्रतीक दर (S/R) – 27500;
  • त्रुटि सुधार (FEC) – 3⁄4।

एंटीना उपग्रहस्य स्थानं प्रति उन्मुखं भवितुमर्हति । एतत् कुर्वन् भवन्तः अवश्यमेव सुनिश्चितं कुर्वन्तु यत् एंटीना सम्यक् उपग्रहं प्रति निर्देशितः अस्ति । परीक्षितुं भवद्भिः सारणीयां सूचीकृतानि ट्रांसपोण्डर् -इत्येतत् प्रविश्य यत्किमपि चैनल् चालू कर्तव्यम् । यदि स्कैन् इत्यस्य परिणामेण कोऽपि चैनल् न दृश्यते तर्हि एंटीना सम्यक् विन्यस्तं न भवति अतः पुनः ट्यूनिङ्गं कर्तव्यम् ।
उपग्रहस्य स्वस्थापनं विन्यासः च

आमोसः

Hotbird and Amos उपग्रहस्य स्थापना अस्ति यत् भवद्भिः केन्द्रीयस्य सापेक्षतया परिवर्तकस्य सम्यक् स्थानं अन्वेष्टव्यम् । एतत् कर्तुं भवन्तः तत् क्षैतिजरूपेण लम्बरूपेण च यावत् स्वीकार्यं संकेतस्तरं न प्राप्नुवन्ति तावत् यावत् चालयितुं अर्हन्ति ।

  • स्थितिः – 13E;
  • आवृत्ति – 10.815 गीगाहर्ट्ज;
  • प्रतीक दर (S/R) – 30000.

उष्णपक्षी

केबलं परिवर्तकेन ​​सह संयोजयन्तु, ततः ट्यूनर् मेन्यू उद्घाट्य निम्नलिखितमापदण्डान् सेट् कुर्वन्तु:

  • स्थिति – 4W;
  • आवृत्ति – 11.139 गीगाहर्ट्ज;
  • प्रतीक दर (S/R) – 27500.

ततः DiSEqC इत्येतत् समुचितपरिवर्तकेन ​​सह संयोजयित्वा ट्यूनर् मध्ये प्रत्येकस्य उपग्रहस्य पोर्ट् सङ्ख्याः सेट् कुर्वन्तु । यथा अस्माकं विशेषे – १.

  • प्रथमं बन्दरगाहं एस्ट्रा उपग्रहः अस्ति;
  • द्वितीयं बन्दरगाहं आमोसः अस्ति;
  • तृतीयं बन्दरगाहं हॉट् बर्ड् अस्ति;
  • चतुर्थं बन्दरगाहं मुक्तम् अस्ति।
उपग्रहस्य स्वस्थापनं विन्यासः च
तथाकथितः ड्रैगन उपग्रह-डिशः त्रयः लोकप्रियाः उपग्रहाः Amos, Astra, HotBird च ट्यून् कृतवान्

युक्तयः एवं युक्तयः

एंटीनास्थापनार्थं स्थानं चिनुत – दक्षिणदिशि आकाशस्य दृश्यं प्रदातव्यम् । भवतः कश्चन प्रतिवेशिनः उपग्रहटीवी इत्यस्य उपयोगं करोति वा इति पश्यन्तु। यदि एवम् अस्ति तर्हि तस्यैव दिशि एंटीनां दर्शयन्तु । इदं यूटेलसैट् ३६बी उपग्रहं प्रति तथा/वा एक्स्प्रेस्-एएमयू१ प्रति निर्देशितव्यम् । एंटीनास्थापनस्थलात् उपग्रहं प्रति गमनमार्गे संकेतं (ताराः, वृक्षाः, भवनानि) अवरुद्ध्य बाधाः न स्युः इति महत्त्वपूर्णम्
उपग्रहस्य स्वस्थापनं विन्यासः चउपग्रहस्य स्थापनस्य प्रक्रिया सुलभा भविष्यति यदि भवान् :

  • द्वितीयं व्यक्तिं सहायकरूपेण गृह्यताम्।
  • एंटीनास्थापनस्थानं पादयात्रायाः दूरीयाम् अस्ति;
  • परिसरः भवतः सम्पत्तिः अस्ति, अथवा भवनप्रबन्धकात् एंटीनाप्रणालीं स्थापयितुं भवतः अनुमतिः अस्ति;
  • एंटीनातः डिकोडरपर्यन्तं दूरं लघु (३० मीटर् अधिकं न) भवति तथा च मार्गे भित्तिः वा खिडकी इत्यादीनि बहवः बाधाः न सन्ति ।
Rate article
Add a comment