सीईटीवी इत्यस्य अन्तरक्रियाशीलः मानचित्रः – अङ्कीयस्थलीयदूरदर्शनस्य कवरेजस्य नक्शा, तस्य विषये किं वर्तते, तस्य आवश्यकता किमर्थम् इति। दूरदर्शनसंकेतं प्राप्तुं उपयोक्तुः एंटीना पुनरावर्तकं प्रति निर्देशितव्यम् । तस्य स्थानं ज्ञातुं विशेषस्य अन्तरक्रियाशीलस्य मानचित्रस्य उपयोगः पर्याप्तः । TSETV इत्यस्य अन्तरक्रियाशीलनक्शा (“डिजिटलस्क्रीन् दूरदर्शननक्शा” इति अर्थः) डिजिटलदूरदर्शनगोपुराणां स्थानस्य, तेषां कवरेजक्षेत्रस्य च सूचनां ददातिरूसदेशे डिजिटल स्थलीयदूरदर्शनस्य कवरेजनक्शा [/ caption] देशे “रूसस्य रूसीदूरदर्शनरेडियोप्रसारणजालम्” इति राज्यकम्पनी दूरदर्शनस्य रेडियोप्रसारणस्य च आयोजनस्य उत्तरदायी अस्ति अस्य संक्षिप्तं RTRS RF इति भवति । अस्याः कम्पनीयाः स्वकीया जालपुटम् अस्ति यस्य पता https://rtrs.ru/ इति अस्ति । रूसस्य कस्यचित् प्रदेशात् सम्पर्कं कुर्वन् तस्य अनुरूपस्य साइट् इत्यस्य संस्करणं उद्घाट्यते । यथा मास्कोनगरे मास्कोक्षेत्रे च https://moscow.rtrs.ru/ इति लिङ्क् उद्घाट्यते । स्मर्तव्यं यत् कस्मिन्चित् स्थाने एकादशाधिकगोपुराणि उपलभ्यन्ते । भवता उच्चतमगुणवत्तायाः कार्यस्य चयनं कर्तव्यम्। प्रायः एकस्मिन् समये द्वौ वा त्रीणि वा गोपुराणि उपलभ्यन्ते । प्रयुक्ते सति भिन्नाः आवृत्तयः उपयोक्तुं शक्यन्ते । यदि केनचित् कारणेन स्वागतगुणः अपर्याप्तः भवति । अन्यं उपलब्धं गोपुरं चित्वा तया सह कार्यं कर्तुं प्रयत्नः करणीयः । स्थलीयस्य अपेक्षया अङ्कीयदूरदर्शने प्रसारणस्य उच्चगुणवत्ता प्राप्यते । रूसीसङ्घस्य एनालॉग् इत्यस्य स्थाने प्रायः पूर्णतया स्थापनं कृतवान् । देशे रिले-गोपुराणां कुलसंख्या एकसहस्राधिका अस्ति । यद्यपि कालान्तरे एनालॉग् प्रसारणं पूर्णतया समाप्तं कर्तुं योजना अस्ति तथापि केषुचित् क्षेत्रेषु अद्यापि तस्य उपयोगः भवति । उपभोक्तुः समीपस्थं टीवी-गोपुरं निर्धारयित्वा उच्चगुणवत्तायुक्तं डिजिटल-संकेतं प्राप्स्यति । एनालॉग् उपकरणानां अपेक्षया अङ्कीयसाधनानाम् लाभाः निम्नलिखितरूपेण सन्ति । यद्यपि कालान्तरे एनालॉग् प्रसारणं पूर्णतया समाप्तं कर्तुं योजना अस्ति तथापि केषुचित् क्षेत्रेषु अद्यापि तस्य उपयोगः भवति । उपभोक्तुः समीपस्थं टीवी-गोपुरं निर्धारयित्वा उच्चगुणवत्तायुक्तं डिजिटल-संकेतं प्राप्स्यति । एनालॉग् उपकरणानां अपेक्षया अङ्कीयसाधनानाम् लाभाः निम्नलिखितरूपेण सन्ति । यद्यपि कालान्तरे एनालॉग् प्रसारणं पूर्णतया समाप्तं कर्तुं योजना अस्ति तथापि केषुचित् क्षेत्रेषु अद्यापि तस्य उपयोगः भवति । उपभोक्तुः समीपस्थं टीवी-गोपुरं निर्धारयित्वा उच्चगुणवत्तायुक्तं डिजिटल-संकेतं प्राप्स्यति । एनालॉग् उपकरणानां अपेक्षया अङ्कीयसाधनानाम् लाभाः निम्नलिखितरूपेण सन्ति ।
- एनालॉग् संकेतेषु प्रयुक्ताणाम् अपेक्षया प्रयुक्ताः आवृत्तिः तरङ्गदैर्घ्यं च अधिकानि सन्ति | तेषां उपयोगेन प्रसारण-अन्तेना-शक्तिः रक्षितुं शक्यते ।
- क्लायन्ट् – कृते दत्तांशः पृथक् पृथक् पॅकेट् – मध्ये प्रसारितः भवति | तेषां व्यवस्था एतादृशी भवति यत् सूचना अनावश्यकं भवति, येन उपयोक्तृभ्यः सूचनास्थापनस्य विश्वसनीयता वर्धते । तदतिरिक्तं एतेन अनेकमार्गाणां प्रसारणार्थं एकस्याः आवृत्तेः उपयोगः सम्भवः भवति ।
- अङ्कीयदूरदर्शनस्य ग्राहक-अन्तेना एनालॉग्-दूरदर्शनस्य कृते प्रयुक्तानां अपेक्षया लघुः भवति ।
अङ्कीयदूरदर्शनसंकेतानां प्रसारणं रिलेगोपुराणां विस्तृतजालेन प्रदत्तं भवति, येषु प्रत्येकं प्रसारणार्थं स्वकीयानां आवृत्तीनां उपयोगं कर्तुं शक्नोति ।
कार्डे के विकल्पाः सन्ति ?
नक्शे रूसस्य प्रायः सर्वेषु प्रदेशेषु प्रसारणस्य विषये सूचनाः प्रदर्शिताः सन्ति । तदनन्तरं मास्को-नगरस्य मास्को-प्रदेशस्य च स्थलस्य उदाहरणं उपयुज्य मानचित्रस्य विषये वदामः । प्रथमं भवद्भिः https://moscow.rtrs.ru/ इति पृष्ठं उद्घाटयितुं आवश्यकम्। उपरि दक्षिणकोणे एकं ड्रॉप्-डाउन मेन्यू अस्ति । तस्मिन् एकः पङ्क्तिः “Users” इति । पृष्ठस्य उपरिभागे अन्यत् पतत्सूची अस्ति यत् इष्टं प्रदेशं चिन्वितुं शक्नोति । उपयोक्तृणां सुविधायै सूची वर्णमालानुसारं क्रमबद्धा अस्ति ।कार्डेन सह कार्यं सहजं भवति चेदपि उपयोक्तारः 8-800-220-20-02 इति हॉटलाइनं कृत्वा स्वप्रश्नानां उत्तराणि प्राप्तुं शक्नुवन्ति। यदि भवान् http://rtrs.ru/tv/ckp इति लिङ्कस्य उपयोगं करोति तर्हि भवान् साइट् इत्यस्य सन्दर्भविभागे गन्तुं शक्नोति । नक्शां उद्घाट्य भवन्तः गोपुरं कियत् दूरम् अस्ति, तस्य दिशां च ज्ञातुं शक्नुवन्ति, केषुचित् सन्दर्भेषु भवन्तः द्वौ वा त्रीणि वा गोपुराणि उपयोक्तुं शक्नुवन्ति, सर्वाधिकं उपयुक्तं चित्वा उपयोक्तुः अवसरः अस्ति यत् कार्यं कस्मिन् आवृत्तौ क्रियते, कस्मिन् मार्गे प्रसारणं भवति इति ज्ञातुं शक्नोति ।
यथा चित्रे दृश्यते, पीटरहोफ्-नगरे भवन्तः त्रयाणां गोपुराणां दूरदर्शनसंकेतं प्राप्तुं शक्नुवन्ति । श्रेष्ठः न अवश्यमेव समीपस्थः । अन्ये कारकाः अपि भूमिकां निर्वहन्ति, यथा भूभागः अथवा विकासस्य प्रमाणम् । उपयोक्ता उत्तमगुणवत्तां प्रदाति इति विकल्पं चित्वा प्रत्येकं विकल्पस्य परीक्षणं कर्तुं शक्नोति ।
डिजिटल स्थलीयदूरदर्शनस्य (CETV) कृते कार्डस्य उपयोगः कथं भवति
आरम्भार्थं भवद्भिः यत्र नक्शा प्रकाशितः तत्र गन्तुं आवश्यकम् । एतत् कर्तुं भवान् कम्पनीयाः जालपुटस्य लिङ्कस्य उपयोगं कर्तुं शक्नोति अथवा अन्येषु पृष्ठेषु गन्तुं शक्नोति यत्र नक्शा उपलब्धः अस्ति । आवश्यकसूचनाः प्राप्तुं भवद्भिः नक्शे स्वप्रदेशस्य चयनं कर्तव्यम् । नक्शे कतिपयेषु प्रदेशेषु स्थितानां गोपुराणां संख्या दर्शिता अस्ति । इष्टस्केलपर्यन्तं गन्तुं भवद्भिः मूषकचक्रस्य उपयोगेन इष्टं समायोजनं कर्तव्यम् । कार्डस्य उपयोगं कुर्वन् मनसि धारयन्तु यत् गोपुराणि डिजिटलचैनलस्य प्रथमं संकुलं वा द्वितीयं वा प्रसारयितुं शक्नुवन्ति । मानचित्रे ते भिन्नवर्णस्य वृत्तरूपेण दर्शिताः सन्ति ।यस्मिन् स्थाने एंटीना कार्यं कर्तव्यं तस्मिन् स्थाने भवता मूषकं क्लिक् कर्तव्यम् । फलतः सूचनाविण्डो उद्घाट्यते, यस्मिन् सर्वाणि आवश्यकानि सूचनानि सन्ति । कदाचित् दत्तांशं प्राप्तुं अन्वेषणपेटिकायाः उपयोगः सुलभः भवति । अत्र भवद्भिः स्वस्थानस्य विषये सूचनाः प्रविष्टव्याः । अन्वेषणानन्तरं कर्सरः स्वयमेव इष्टस्थाने स्थापितः भविष्यति । एवं सति कृष्णः बाणः दर्शितः भविष्यति, यः समीपस्थस्य गोपुरस्य दिशि दर्शयिष्यति ।
तदनन्तरं प्रसारणगोपुरं सूचयति इति चिह्नं क्लिक् कर्तव्यम् । फलतः तस्य कवरेजक्षेत्रं दर्शितं भविष्यति । नक्शे टीवी-कार्यक्रम-प्राप्त्यर्थं आवश्यकानि उपकरणानि क्रेतुं शक्यन्ते इति बिन्दवानां विषये अपि सूचनाः सन्ति । अत्र भवन्तः तेषां मूल्यानां प्रचारस्य च विषये सूचनां प्राप्नुवन्ति यत् भवन्तः क्रयणकाले उपयोक्तुं शक्नुवन्ति। अन्तरक्रियाशील डिजिटल स्थलीय टीवी मानचित्रस्य उपयोगः: https://youtu.be/ST0CXlQkHd0
नक्शे भवतः पता कथं द्रष्टुं शक्यते
एतत् कर्तुं https://map.rtrs.rf इति साइट् गच्छन्तु । “Address or object” इति अन्वेषणपट्टिकायां भवद्भिः उपयोक्तुः रुचिकरं पता प्रविष्टव्यम् । अवश्यं स्मर्तव्यं यत् दोषरहितं निर्दिष्टं भवितुमर्हति। मानचित्रे भवन्तः इष्टं गृहं चित्वा मूषकेन तस्मिन् क्लिक् कर्तुं शक्नुवन्ति । नक्शा भवद्भिः स्थापनीयानि सर्वाणि सूचनानि दर्शयिष्यति । तस्य आधारेण एंटीना ट्यून् भवति । संयोजनस्य अनन्तरं ते प्रत्येकस्य चैनलस्य सेटिंग् प्रति गत्वा यस्मिन् आवृत्तौ कार्यं क्रियते तत् प्रविशन्ति । तदनन्तरं प्राप्तसंकेतानां गुणवत्ता परीक्षिता भवति । यदि पर्याप्तं उच्चं भवति तर्हि सेटिंग् सम्यक् अस्ति । भवद्भिः चॅनेल्स् चालू कृत्वा उत्तमस्वागतगुणवत्तायाः दृग्गततया सत्यापनम् अपि करणीयम् ।
अन्ये महत्त्वपूर्णाः दत्तांशाः
कदाचित् प्रथमं द्वितीयं च पॅकेट् निकट-आवृत्तौ प्रसारितं भवति । एवं सति तेषु एकस्मिन् ट्यून् कृतः एंटीना द्वितीयं प्राप्तुं शक्नोति । एतादृशी स्थितिः यथा त्वेर् प्रदेशे भवति ।सारणीयाः वामभागे चित्रे प्रस्तुतानि आँकडानि दर्शयन्ति यत् ५४६ तथा ४९८ मेगाहर्ट्ज आवृत्तिः उपयुज्यते । वयं भिन्नदिशानां विषये वदामः इति तथ्यस्य अभावेऽपि एंटीना उभयत्र सामान्यस्वागतगुणवत्तां दातुं अधिकतया समर्थः भविष्यति । निम्नलिखितम् विपरीतम् उदाहरणम् अस्ति। अत्र वयं त्वेर्-प्रदेशस्य विषये वदामः ।
अत्र सारणीयाः वामभागे आवृत्तयः ६०२ मेगाहर्ट्जः ७७० मेगाहर्ट्जः च सन्ति । यतः तेषां महत्त्वपूर्णः भिन्नता अस्ति, तस्मात् ग्राहकः एंटीना सम्यक् ट्यून् कृत्वा केवलं एकं पैकेट् प्राप्स्यति । अस्मिन् सन्दर्भे स्थितिं सम्यक् कर्तुं भवद्भिः विस्तारितेन स्वागतपरिधियुक्तं एंटीना क्रेतव्यं भविष्यति । देशस्य दूरस्थक्षेत्रेषु एतादृशाः परिस्थितयः सम्भवन्ति यदा समीपस्थस्य प्रसारणगोपुरस्य दूरं महत्त्वपूर्णं भविष्यति । ग्राहकयन्त्राणां स्थापनायां विविधगोपुरैः सह कार्यस्य गुणवत्तायाः परीक्षणं आवश्यकम् । अत्र भवद्भिः महत्त्वपूर्णतया अधिकदूरतायां अपि उपयुक्तं स्वागतगुणवत्तां सुनिश्चित्य अधिकशक्तिशालिनः यन्त्रस्य उपयोगः करणीयः ।
सीईटीवी कार्डस्य उपयोगस्य व्यावहारिकः अनुभवः
कदाचित् इष्टगोपुरे ग्राहकसाधनं स्थापयित्वा प्राप्तसंकेतस्य गुणवत्ता अतीव न्यूना इति निष्पद्यते अस्मिन् सन्दर्भे भवद्भिः अन्येषु उपलब्धगोपुरेषु ट्यूनिङ्ग् कर्तुं प्रयत्नः करणीयः, कार्यस्य गुणवत्तायाः न्यूनतायाः अतिरिक्तकारणानि सन्ति वा (उदाहरणार्थं, प्राप्तसंकेतस्य मार्गे बाधाः) सन्ति वा इति पश्यितव्यम् कदाचित् अधिकं उपयुक्तं एंटीना-प्रतिरूपं उपयोक्तुं विचारयितुं सार्थकता भवति । यदि स्वागतगुणवत्ता अपर्याप्तः अस्ति , तर्हि स्पष्टीकरणं आवश्यकं यत् प्रदाता अस्मिन् समये मरम्मतकार्यं करोति वा। यदि भवान् स्वयमेव समस्यायाः कारणं निर्धारयितुं न शक्नोति तर्हि हॉटलाइनं कृत्वा कम्पनीयाः संचालकाय प्रासंगिकप्रश्नान् पृच्छितुं शक्नोति। अङ्कीयदूरदर्शनस्य पूर्णलाभं ग्रहीतुंआवश्यकं उपकरणं अवश्यमेव उपलभ्यते। एतत् कर्तुं भवद्भिः दूरदर्शनग्राहकस्य उपयोगः करणीयः, यः अङ्कीयसंकेतान् ग्रहीतुं निर्मितः अस्ति । यदि एतत् न सम्भवति, तथा च केवलं वायुमार्गदर्शनं प्राप्तुं विनिर्मितम् एकं प्रतिरूपं अस्ति, तर्हि कदाचित् भवान् अङ्कीयसेट्-टॉप्-बॉक्सस्य उपयोगं कर्तुं शक्नोति । नक्शायाः उपयोगं कुर्वन् , यस्य दूरस्य कृते प्रयुक्तः एंटीना अभिप्रेतः अस्ति तस्य गणना आवश्यकी भवति ।. प्रायः शास्त्रीयं वा वर्धितं वा संस्करणं उपयुज्यते । प्रथमे स्वागतक्षेत्रं २०, द्वितीये – ५ डिग्री । प्रबलितसंस्करणेन सह कार्यं कुर्वन्, परिधिः वर्धते, ३०० कि.मी. भवन्तः एंटीनाम् नेत्रं प्रति निर्देशयितुं शक्नुवन्ति, यत् अधिकतया पर्याप्तं भविष्यति । आवश्यके सति समायोजनाय कम्पासस्य उपयोगं कर्तुं शक्नुवन्ति । देशस्य यूरोपीयभागे अस्य दूरं दुर्लभतया ५० कि.मी. एंटीनास्थापनस्य समाप्तेः अनन्तरं परिणामस्य जाँचः अवश्यं करणीयः । एतत् कर्तुं भवद्भिः स्वचालित-अथवा हस्तचलित-अन्वेषणस्य उपयोगेन चैनल्-अन्वेषणं करणीयम् । तदनन्तरं चैनल् सेटिङ्ग्स् मध्ये गच्छन्तु । अत्र भवद्भिः संकेतगुणवत्तायाः स्तरस्य विषये ध्यानं दातव्यम् । यदि ५०% अधिकं भवति तर्हि एंटीना सम्यक् स्थापितः आसीत् । यदि एतत् मूल्यं ६०% वा ७०% वा भवति तर्हि उपयोक्त्रा प्राप्तस्य संकेतस्य गुणवत्ता तुल्यकालिकरूपेण उच्चा भविष्यति । स्वागतसमस्यानां कारणं एंटीना-ट्यूनिङ्गं न भवेत्, अपितु उच्छ्रितगृहवृक्षरूपेण विषमभूभागरूपेण वा विघ्नानां उपस्थितिः इति मनसि धारयितव्यम् एवं सति ग्राहकसंरचनायाः कृते अधिकं उपयुक्तं स्थानं अवश्यं ज्ञातव्यम् ।