ग्राहकैः सह अङ्कीयदूरदर्शनस्य संचालनस्य सिद्धान्तः कः ?

Вопросы / ответыग्राहकैः सह अङ्कीयदूरदर्शनस्य संचालनस्य सिद्धान्तः कः ?
0 +1 -1
revenger Админ. asked 3 years ago

अहं चिन्तितः अस्मि यत् डिजिटल टीवी कथं सम्बद्धैः ग्राहकैः सह कार्यं करोति? कीदृशं यन्त्रं क्रयणस्य काः सम्भावनाः सन्ति ।

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

ग्राहकः कार्यरतस्य डिजिटलदूरदर्शनप्रणाल्याः अभिन्नः भागः अस्ति अर्थात् । संकेतं प्राप्य परिवर्तनं कुर्वन्तं यन्त्रम् । अस्य पेटीयाः धन्यवादेन डिकोड् कृतः संकेतः RCA  अथवा  SCART संयोजकानाम् उपरि आगच्छति ततः टीवी मध्ये प्रसारयति । एनालॉग् टीवी प्रसारणं पूर्वमेव अप्रचलितं जातम्, अद्यत्वे सर्वाधिकं आशाजनकं दिशा डिजिटलदूरदर्शनम् अस्ति। उत्तरप्रकारः दर्शकान् उत्तमं चित्रं उच्चतरं रिजोल्यूशनं च प्रदाति । अङ्कीयदूरदर्शनस्य लाभः अस्ति यत् ८ चैनलपर्यन्तं १ आवृत्तौ १ चैनलस्य एनालॉग् दूरदर्शनस्य तुलने १ आवृत्तिः उपयुज्यते ।

Share to friends