मम उपग्रहस्य दूरनियन्त्रणं कार्यं न करोति?

Вопросы / ответыमम उपग्रहस्य दूरनियन्त्रणं कार्यं न करोति?
0 +1 -1
revenger Админ. asked 3 years ago

मम उपग्रहटीवी-दूरनियन्त्रणं कार्यं त्यक्तवान्, कुत्र तत् समाधातुं शक्नोमि वा तत्क्षणमेव नूतनं क्रेतुं आवश्यकता अस्ति वा?

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

रिमोट् कण्ट्रोल् इत्यस्य कार्यक्षमतायाः विषये प्रश्नः बहुधा भवति, यथा रिमोट् कण्ट्रोल् भग्नम्, बटन् नुदने प्रतिक्रिया नास्ति, अथवा, उदाहरणार्थं, नष्टं जातम्, श्वः तत् खादितवान्, मया किं कर्तव्यम् तादृशेषु सति? आरम्भार्थं भवन्तः सर्वदा सुनिश्चितं कुर्वन्तु यत् दूरनियन्त्रणं वास्तवतः दोषपूर्णम् अस्ति: बाह्यक्षतिः कृते दृश्यनिरीक्षणं कुर्वन्तु, अवश्यं जाँचयन्तु, आवश्यके सति बैटरी प्रतिस्थापयन्तु च। अर्धाधिकेषु प्रकरणेषु एतानि सरलक्रियाणि सहायकानि भवन्ति । यदि स्पष्टं भवति यत् दूरनियन्त्रणं कार्यं न करोति तर्हि भवन्तः सेवाकेन्द्रेण सह सम्पर्कं कुर्वन्तु, यत्र उपग्रहटीवी-उपकरणानाम् भङ्गस्य समाधानं कर्तुं शक्नुवन्ति । रिमोट् कण्ट्रोल् नूतनेन प्रतिस्थापयितुं शक्यते, कार्यरतेन वा स्वामिनः तत् स्वच्छं करिष्यन्ति, पुरातनं मॉडलं मरम्मतं करिष्यन्ति। उपग्रहटीवीसेवाप्रदातृकम्पन्योः तकनीकीसमर्थने समीपस्थसेवाकेन्द्राणां पत्तनानि ज्ञातुं शक्नुवन्ति ।

Share to friends