अहं स्वयमेव तत् चिन्तयित्वा देशस्य गृहे उपग्रहटीवी संयोजयितुम् इच्छामि, मम एंटीना वा CAM मॉड्यूल वा अन्यस्य सेट्-टॉप् बॉक्स इत्यस्य आवश्यकता अस्ति वा? तथा च CAM मॉडल् किम् ?
आरम्भार्थं CAM मॉड्यूल् किम् अस्ति, प्रसारणार्थं कियत् आवश्यकम् इति अवगन्तुं योग्यम् अस्ति? सशर्तं उपलब्धं मॉड्यूल् अथवा CAM मॉड्यूल् एकं विशेषं संलग्नकं भवति यत् आगच्छन्तं उपग्रहसंकेतान् (अस्मिन् सन्दर्भे STV चैनल्स्) डिकोड् कर्तुं डिक्रिप्ट् कर्तुं च शक्नोति इदं मॉड्यूल् मानक-टीवी-सेट्-टॉप्-बॉक्स् इत्यस्य एनालॉग् अस्ति, CAM-यन्त्रं प्रत्यक्षतया टीवी-सेट्-मध्ये स्थापितं भवति, अतः अतिरिक्त-स्थानं अन्वेष्टुं आवश्यकता न भविष्यति पारम्परिकटीवी-सेट्-टॉप्-बॉक्सस्य स्थाने CAM-प्रतिरूपं प्रभावीरूपेण संस्थापयितुं उपकरणे CI + स्लॉट् भवितुमर्हति, DVB-S2 प्रारूपं HEVC प्रकारस्य एन्कोडिंग् च समर्थितम् अस्ति वा इति अपि परीक्षितुं आवश्यकम् टीवी-कृते तान्त्रिकदस्तावेजेषु भवान् एतानि मापदण्डानि पश्यतु अथवा नेट्-मध्ये गूगल-करणं कर्तुं शक्नोति । यदि टीवी-प्रतिरूपं पर्याप्तं नवीनं भवति तथा च CAM-मॉड्यूल-स्थापनक्षमतां समर्थयति तर्हि अवश्यं तत् च आधुनिकं उपग्रहटीवी च चयनं श्रेयस्करम्। मॉडल् स्वयं महत्त्वपूर्णतया स्थानस्य रक्षणं करोति, आन्तरिकस्थापनस्य कारणात् । रोचकं तत् अस्ति यत् CAM मॉड्यूलस्य स्थापनायां उपग्रहटीवी एंटीना क्रयणं स्थापना च अपि आवश्यकी भवति ।