अहं अवलोकितवान् यत् मम सर्वे मित्राणि अङ्कीयदूरदर्शनं प्रति गतवन्तः। अहं तेभ्यः पश्चात् गन्तुं न इच्छामि स्म, आधुनिकप्रवृत्तीनां अनुसरणं न कर्तुं मम न रोचते। परन्तु अहं संख्याः सर्वथा न अवगच्छामि। भवतः कीदृशं एंटीना आवश्यकम् ?
अङ्कीयसंकेतं प्राप्तुं भवद्भ्यः सर्वतरङ्गस्य अथवा डेसीमीटर् एंटीना आवश्यकम् । तस्य लक्षणं प्रत्यक्षतया भवतः टीवी-प्रसारक-टीवी-गोपुरयोः मध्ये दूरं निर्भरं भवति ।
• ३-१० कि.मी. भवतः साधारणं आन्तरिकं एंटीना आवश्यकं, प्रवर्धकस्य आवश्यकता नास्ति। यदि भवान् नगरे अस्ति तर्हि बहिः एंटीना ग्रहीतुं श्रेयस्करम्। तत् संप्रेषकं प्रति अवश्यं निर्देशितव्यम्।
• १०-३० किलोमीटर्। प्रवर्धकयुक्तं एंटीना क्रियताम्, तत् खिडक्याः बहिः स्थापयितुं सर्वोत्तमम्।
• ३०-५० कि.मी. भवतः कृते प्रवर्धकयुक्तं एंटीना अपि आवश्यकम् अस्ति । अनन्यतया बहिः यथाशक्ति उच्चैः च स्थापयन्तु। अपार्टमेण्ट् भवनेषु सामान्याः डेसिमीटर् एंटीनाः सन्ति ये प्रत्येकं अपार्टमेण्टं उत्तमं संकेतं ददति ।